Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Khandhavaggapāḷi (22-34) >> 1. (22) Khandhasaṃyuttaṃ >> 5. Attadīpavaggo (43-52) >> 3. Aniccasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 5. Attadīpavaggo (43-52) Далее >>

Связанные тексты
Смотреть Закладка

3. Aniccasuttaṃ Таблица

Смотреть T Закладка

45. Sāvatthinidānaṃ. "Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ ; yaṃ dukkhaṃ tadanattā ; yadanattā taṃ 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati vimuccati anupādāya āsavehi. Vedanā aniccā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya passato cittaṃ virajjati vimuccati anupādāya āsavehi. Rūpadhātuyā ce, bhikkhave, bhikkhuno cittaṃ virattaṃ vimuttaṃ hoti anupādāya āsavehi, vedanādhātuyā - pe - saññādhātuyā… saṅkhāradhātuyā… viññāṇadhātuyā ce, bhikkhave, bhikkhuno cittaṃ virattaṃ vimuttaṃ hoti anupādāya āsavehi. Vimuttattā ṭhitaṃ. Ṭhitattā santusitaṃ [santussitaṃ (ka. sī. pī. ka.)]. Santusitattā na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātī"ti. Tatiyaṃ.

Метки: непостоянство  пять совокупностей 
<< Назад 5. Attadīpavaggo (43-52) Далее >>