Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Nidānavaggapāḷi (12-21) >> 4. (15) Anamataggasaṃyuttaṃ >> 1. Paṭhamavaggo (1-10) >> 3. Assusuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Paṭhamavaggo (1-10) Далее >>

Связанные тексты
Смотреть Закладка

3. Assusuttaṃ Таблица

Смотреть T Закладка

126. Sāvatthiyaṃ viharati - pe - "anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ [rudantānaṃ (sī.)] assu passannaṃ [passandaṃ (ka. sī.), pasandaṃ (syā. kaṃ.), pasannaṃ (pī. ka.)] paggharitaṃ, yaṃ vā catūsu mahāsamuddesu udaka"nti? "Yathā kho mayaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāma, etadeva, bhante, bahutaraṃ yaṃ no iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udaka"nti.

Смотреть T Закладка

"Sādhu sādhu, bhikkhave, sādhu kho me tumhe, bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha. Etadeva, bhikkhave, bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udakaṃ. Dīgharattaṃ vo, bhikkhave, mātumaraṇaṃ paccanubhūtaṃ; tesaṃ vā mātumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udakaṃ. Dīgharattaṃ vo, bhikkhave, pitumaraṇaṃ paccanubhūtaṃ - pe - bhātumaraṇaṃ paccanubhūtaṃ… bhaginimaraṇaṃ paccanubhūtaṃ… puttamaraṇaṃ paccanubhūtaṃ… dhītumaraṇaṃ paccanubhūtaṃ… ñātibyasanaṃ paccanubhūtaṃ… bhogabyasanaṃ paccanubhūtaṃ. Dīgharattaṃ vo, bhikkhave, rogabyasanaṃ paccanubhūtaṃ, tesaṃ vo rogabyasanaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udakaṃ. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro - pe - yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitu"nti. Tatiyaṃ.

Метки: сансара 
<< Назад 1. Paṭhamavaggo (1-10) Далее >>