Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Nidānavaggapāḷi (12-21) >> 1. (12) Nidānasaṃyuttaṃ >> 4. Kaḷārakhattiyavaggo (31-40) >> 3. Ñāṇavatthusuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 4. Kaḷārakhattiyavaggo (31-40) Далее >>

Связанные тексты
Смотреть Закладка

3. Ñāṇavatthusuttaṃ Таблица

Смотреть T Закладка

33. Sāvatthiyaṃ - pe - "catucattārīsaṃ vo, bhikkhave, ñāṇavatthūni desessāmi, taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti. "Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

Смотреть T Закладка

"Katamāni [katamāni ca (syā. kaṃ. pī. ka.)], bhikkhave, catucattārīsaṃ ñāṇavatthūni? Jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇaṃ, jarāmaraṇanirodhe ñāṇaṃ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ; jātiyā ñāṇaṃ, jātisamudaye ñāṇaṃ, jātinirodhe ñāṇaṃ, jātinirodhagāminiyā paṭipadāya ñāṇaṃ; bhave ñāṇaṃ, bhavasamudaye ñāṇaṃ, bhavanirodhe ñāṇaṃ, bhavanirodhagāminiyā paṭipadāya ñāṇaṃ; upādāne ñāṇaṃ, upādānasamudaye ñāṇaṃ, upādānanirodhe ñāṇaṃ, upādānanirodhagāminiyā paṭipadāya ñāṇaṃ; taṇhāya ñāṇaṃ, taṇhāsamudaye ñāṇaṃ, taṇhānirodhe ñāṇaṃ, taṇhānirodhagāminiyā paṭipadāya ñāṇaṃ; vedanāya ñāṇaṃ, vedanāsamudaye ñāṇaṃ, vedanānirodhe ñāṇaṃ, vedanānirodhagāminiyā paṭipadāya ñāṇaṃ; phasse ñāṇaṃ - pe - saḷāyatane ñāṇaṃ… nāmarūpe ñāṇaṃ… viññāṇe ñāṇaṃ… saṅkhāresu ñāṇaṃ, saṅkhārasamudaye ñāṇaṃ, saṅkhāranirodhe ñāṇaṃ, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ. Imāni vuccanti, bhikkhave, catucattārīsaṃ ñāṇavatthūni.

Смотреть T Закладка

"Katamañca, bhikkhave, jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo. Idaṃ vuccati maraṇaṃ. Iti ayañca jarā, idañca maraṇaṃ; idaṃ vuccati, bhikkhave, jarāmaraṇaṃ.

Смотреть T Закладка

"Jātisamudayā jarāmaraṇasamudayo; jātinirodhā jarāmaraṇanirodho; ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, bhikkhave, ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudayaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti, idamassa dhamme ñāṇaṃ. So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgatena yaṃ neti.

Смотреть T Закладка

"Ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā jarāmaraṇaṃ abbhaññaṃsu, jarāmaraṇasamudayaṃ abbhaññaṃsu, jarāmaraṇanirodhaṃ abbhaññaṃsu, jarāmaraṇanirodhagāminiṃ paṭipadaṃ abbhaññaṃsu, sabbe te evameva abbhaññaṃsu, seyyathāpāhaṃ etarahi.

Смотреть T Закладка

"Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā jarāmaraṇaṃ abhijānissanti, jarāmaraṇasamudayaṃ abhijānissanti, jarāmaraṇanirodhaṃ abhijānissanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ abhijānissanti, sabbe te evameva abhijānissanti, seyyathāpāhaṃ etarahīti. Idamassa anvaye ñāṇaṃ.

Смотреть T Закладка

"Yato kho, bhikkhave, ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni – dhamme ñāṇañca anvaye ñāṇañca. Ayaṃ vuccati, bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekkhena ñāṇena samannāgato itipi, sekkhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipīti.

Смотреть T Закладка

"Katamā ca, bhikkhave, jāti - pe - katamo ca, bhikkhave, bhavo… katamañca, bhikkhave, upādānaṃ… katamā ca, bhikkhave taṇhā… katamā ca, bhikkhave, vedanā… katamo ca, bhikkhave, phasso… katamañca, bhikkhave, saḷāyatanaṃ… katamañca, bhikkhave, nāmarūpaṃ … katamañca, bhikkhave, viññāṇaṃ… katame ca, bhikkhave, saṅkhārā? Tayome, bhikkhave, saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāroti. Ime vuccanti, bhikkhave, saṅkhārā.

Смотреть T Закладка

"Avijjāsamudayā saṅkhārasamudayo; avijjānirodhā saṅkhāranirodho; ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, bhikkhave, ariyasāvako evaṃ saṅkhāre pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti, evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti, idamassa dhamme ñāṇaṃ. So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgatena yaṃ neti.

Смотреть T Закладка

"Ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā saṅkhāre abbhaññaṃsu, saṅkhārasamudayaṃ abbhaññaṃsu, saṅkhāranirodhaṃ abbhaññaṃsu, saṅkhāranirodhagāminiṃ paṭipadaṃ abbhaññaṃsu, sabbe te evameva abbhaññaṃsu, seyyathāpāhaṃ etarahi.

Смотреть T Закладка

"Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā saṅkhāre abhijānissanti, saṅkhārasamudayaṃ abhijānissanti, saṅkhāranirodhaṃ abhijānissanti, saṅkhāranirodhagāminiṃ paṭipadaṃ abhijānissanti, sabbe te evameva abhijānissanti, seyyathāpāhaṃ etarahi. Idamassa anvaye ñāṇaṃ.

Смотреть T Закладка

"Yato kho, bhikkhave, ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni – dhamme ñāṇañca anvaye ñāṇañca. Ayaṃ vuccati, bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekkhena ñāṇena samannāgato itipi, sekkhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī"ti. Tatiyaṃ.

Метки: обусловленное возникновение  вступивший в поток 
<< Назад 4. Kaḷārakhattiyavaggo (31-40) Далее >>