Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Nidānavaggapāḷi (12-21) >> 1. (12) Nidānasaṃyuttaṃ >> 2. Āhāravaggo (11-20) >> 5. Kaccānagottasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 2. Āhāravaggo (11-20) Далее >>

Связанные тексты
Смотреть Закладка

5. Kaccānagottasuttaṃ Таблица

Смотреть T Закладка

15. Sāvatthiyaṃ viharati. Atha kho āyasmā kaccānagotto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kaccānagotto bhagavantaṃ etadavoca – "'sammādiṭṭhi sammādiṭṭhī'ti, bhante, vuccati. Kittāvatā nu kho, bhante, sammādiṭṭhi hotī"ti?

Смотреть T Закладка

"Dvayanissito khvāyaṃ, kaccāna, loko yebhuyyena – atthitañceva natthitañca. Lokasamudayaṃ kho, kaccāna, yathābhūtaṃ sammappaññāya passato yā loke natthitā sā na hoti. Lokanirodhaṃ kho, kaccāna, yathābhūtaṃ sammappaññāya passato yā loke atthitā sā na hoti. Upayupādānābhinivesavinibandho [upāyupādānābhinivesavinibandho (sī. syā. kaṃ. pī.)] khvāyaṃ, kaccāna, loko yebhuyyena. Tañcāyaṃ upayupādānaṃ cetaso adhiṭṭhānaṃ abhinivesānusayaṃ na upeti na upādiyati nādhiṭṭhāti – 'attā me'ti. 'Dukkhameva uppajjamānaṃ uppajjati, dukkhaṃ nirujjhamānaṃ nirujjhatī'ti na kaṅkhati na vicikicchati aparapaccayā ñāṇamevassa ettha hoti. Ettāvatā kho, kaccāna, sammādiṭṭhi hoti.

Смотреть T Закладка

"'Sabbaṃ atthī'ti kho, kaccāna, ayameko anto. 'Sabbaṃ natthī'ti ayaṃ dutiyo anto. Ete te, kaccāna, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – 'avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ - pe - evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho - pe - evametassa kevalassa dukkhakkhandhassa nirodho hotī"'ti. Pañcamaṃ.

Метки: обусловленное возникновение  срединный путь 
<< Назад 2. Āhāravaggo (11-20) Далее >>