Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Сборник текстов для декламации сингальской общины >> МН 10 Наставление о способах установления памятования (краткий вариант) >> Таблица   (Абзац)
пали Idha, bhikkhave, bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.
BJT с правками Idha bhikkhave bhikkhu cakkhuñca pajānāti. Rūpe ca pajānāti. Yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ, tañca pajānāti. Yathā ca anuppannassa saṃyojanassa uppādo hoti, tañca pajānāti. Yathā ca uppannassa saṃyojanassa pahānaṃ hoti. Tañca pajānāti. Yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti, tañca pajānāti.
CST formatted Idha bhikkhave bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.
khantibalo Здесь, (1) монах познаёт зрение и образное, а также возникающую окову, обусловленную тем и другим; он познаёт, как происходит возникновение невозникшей оковы; он познаёт, как происходит устранение возникшей оковы; и он познаёт, как происходит не-возникновение в будущем устранённой оковы.
Бхиккху Бодхи Here a bhikkhu understands the eye, he under- stands forms, and he understands the fetter that arises dependent on both; and he also understands how there comes to be the arising of the unarisen fetter, and how there comes to be the abandoning of the arisen fetter, and how there comes to be the future non-arising of the abandoned fetter.