Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 86 Комментарий к наставлению Ангулимале
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 86 Комментарий к наставлению Ангулимале Далее >>
Закладка

Kuto panassāti kasmā āha? Api nāma bhagavā tassa upanissayaṃ oloketvā taṃ ānetvā pabbājeyyāti bhagavato parigaṇhanatthaṃ āha. Raññoti na kevalaṃ raññoyeva bhayaṃ ahosi, avasesopi mahājano bhīto phalakāvudhāni chaḍḍetvā sammukhasammukhaṭṭhāneva palāyitvā nagaraṃ pavisitvā dvāraṃ pidhāya aṭṭālake āruyha olokento aṭṭhāsi. Evañca avoca – "aṅgulimālo 'rājā mayhaṃ santikaṃ āgacchatī'ti ñatvā paṭhamataraṃ āgantvā jetavane nisinno, rājā tena gahito, mayaṃ pana palāyitvā muttā"ti. Natthi te ito bhayanti ayañhi idāni kunthakipillikaṃ jīvitā na voropeti, natthi te imassa santikā bhayanti attho.

пали Комментарии
Kuto panassāti kasmā āha?
Api nāma bhagavā tassa upanissayaṃ oloketvā taṃ ānetvā pabbājeyyāti bhagavato parigaṇhanatthaṃ āha.
Raññoti na kevalaṃ raññoyeva bhayaṃ ahosi, avasesopi mahājano bhīto phalakāvudhāni chaḍḍetvā sammukhasammukhaṭṭhāneva palāyitvā nagaraṃ pavisitvā dvāraṃ pidhāya aṭṭālake āruyha olokento aṭṭhāsi.
Evañca avoca – "aṅgulimālo 'rājā mayhaṃ santikaṃ āgacchatī'ti ñatvā paṭhamataraṃ āgantvā jetavane nisinno, rājā tena gahito, mayaṃ pana palāyitvā muttā"ti.
Natthi te ito bhayanti ayañhi idāni kunthakipillikaṃ jīvitā na voropeti, natthi te imassa santikā bhayanti attho.