Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 86 Комментарий к наставлению Ангулимале
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 86 Комментарий к наставлению Ангулимале Далее >>
Закладка

Pañcamattehiassasatehīti sace corassa parājayo bhavissati, anubandhitvā naṃ gaṇhissāmi. Sace mayhaṃ parājayo bhavissati, vegena palāyissāmīti sallahukena balena nikkhami. Yena ārāmoti kasmā ārāmaṃ agamāsi? So kira corassa bhāyati, cittena gantukāmo na gacchati, garahābhayena nikkhami. Tenassa etadahosi – "sammāsambuddhaṃ vanditvā nisīdissāmi, so pucchissati 'kasmā balaṃ gahetvā nikkhantosī'ti. Athāhaṃ ārocessāmi, bhagavā hi maṃ na kevalaṃ samparāyikeneva atthena saṅgaṇhāti, diṭṭhadhammikenapi saṅgaṇhātiyeva. So sace mayhaṃ jayo bhavissati, adhivāsessati. Sace parājayo bhavissati 'kiṃ te, mahārāja, ekaṃ coraṃ ārabbha gamanenā'ti vakkhati. Tato maṃ jano evaṃ sañjānissati – 'rājā coraṃ gahetuṃ nikkhanto, sammāsambuddhena pana nivattito'ti" garahamokkhaṃ sampassamāno agamāsi.

пали Комментарии
Pañcamattehiassasatehīti sace corassa parājayo bhavissati, anubandhitvā naṃ gaṇhissāmi.
Sace mayhaṃ parājayo bhavissati, vegena palāyissāmīti sallahukena balena nikkhami.
Yena ārāmoti kasmā ārāmaṃ agamāsi?
So kira corassa bhāyati, cittena gantukāmo na gacchati, garahābhayena nikkhami.
Tenassa etadahosi – "sammāsambuddhaṃ vanditvā nisīdissāmi, so pucchissati 'kasmā balaṃ gahetvā nikkhantosī'ti.
Athāhaṃ ārocessāmi, bhagavā hi maṃ na kevalaṃ samparāyikeneva atthena saṅgaṇhāti, diṭṭhadhammikenapi saṅgaṇhātiyeva.
So sace mayhaṃ jayo bhavissati, adhivāsessati.
Sace parājayo bhavissati 'kiṃ te, mahārāja, ekaṃ coraṃ ārabbha gamanenā'ti vakkhati.
Tato maṃ jano evaṃ sañjānissati – 'rājā coraṃ gahetuṃ nikkhanto, sammāsambuddhena pana nivattito'ti" garahamokkhaṃ sampassamāno agamāsi.