| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
272. Evaṃme sutanti pāsarāsisuttaṃ. Tattha sādhu mayaṃ, āvusoti āyācantā bhaṇanti. Ete kira pañcasatā bhikkhū janapadavāsino "dasabalaṃ passissāmā"ti sāvatthiṃ anuppattā. Satthudassanaṃ pana etehi laddhaṃ, dhammiṃ kathaṃ na tāva suṇanti. Te satthugāravena "amhākaṃ, bhante, dhammakathaṃ kathethā"ti vattuṃ na sakkonti. Buddhā hi garū honti, ekacāriko sīho migarājā viya, pabhinnakuñjaro viya, phaṇakataāsīviso viya, mahāaggikkhandho viya ca durāsadā vuttampi cetaṃ – |
| пали | Комментарии |
| 272.Evaṃme sutanti pāsarāsisuttaṃ. | |
| Tattha sādhu mayaṃ, āvusoti āyācantā bhaṇanti. | |
| Ete kira pañcasatā bhikkhū janapadavāsino "dasabalaṃ passissāmā"ti sāvatthiṃ anuppattā. | |
| Satthudassanaṃ pana etehi laddhaṃ, dhammiṃ kathaṃ na tāva suṇanti. | |
| Te satthugāravena "amhākaṃ, bhante, dhammakathaṃ kathethā"ti vattuṃ na sakkonti. | |
| Buddhā hi garū honti, ekacāriko sīho migarājā viya, pabhinnakuñjaro viya, phaṇakataāsīviso viya, mahāaggikkhandho viya ca durāsadā vuttampi cetaṃ – |