Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 26 Комментарий к наставлению о благородном поиске (о ловушках)
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
МН 26 Комментарий к наставлению о благородном поиске (о ловушках) Далее >>
Закладка

272. Evaṃme sutanti pāsarāsisuttaṃ. Tattha sādhu mayaṃ, āvusoti āyācantā bhaṇanti. Ete kira pañcasatā bhikkhū janapadavāsino "dasabalaṃ passissāmā"ti sāvatthiṃ anuppattā. Satthudassanaṃ pana etehi laddhaṃ, dhammiṃ kathaṃ na tāva suṇanti. Te satthugāravena "amhākaṃ, bhante, dhammakathaṃ kathethā"ti vattuṃ na sakkonti. Buddhā hi garū honti, ekacāriko sīho migarājā viya, pabhinnakuñjaro viya, phaṇakataāsīviso viya, mahāaggikkhandho viya ca durāsadā vuttampi cetaṃ –

пали Комментарии
272.Evaṃme sutanti pāsarāsisuttaṃ.
Tattha sādhu mayaṃ, āvusoti āyācantā bhaṇanti.
Ete kira pañcasatā bhikkhū janapadavāsino "dasabalaṃ passissāmā"ti sāvatthiṃ anuppattā.
Satthudassanaṃ pana etehi laddhaṃ, dhammiṃ kathaṃ na tāva suṇanti.
Te satthugāravena "amhākaṃ, bhante, dhammakathaṃ kathethā"ti vattuṃ na sakkonti.
Buddhā hi garū honti, ekacāriko sīho migarājā viya, pabhinnakuñjaro viya, phaṇakataāsīviso viya, mahāaggikkhandho viya ca durāsadā vuttampi cetaṃ –