Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 комментарий Далее >>
Закладка

So asīti anubyañjanāni byāmappabhā bāttiṃsa mahāpurisalakkhaṇānīti imaṃ buddhasiriṃ paṭicchādetvā valāhakapaṭicchanno puṇṇacando viya aññatarabhikkhuvesena gacchanto ekapacchābhatteneva pañcacattālīsa yojanāni atikkamma sūriyatthaṅgamalīvelāya kulaputte paviṭṭhamatteyeva taṃ kumbhakārasālaṃ pāpuṇi. Taṃ sandhāya vuttaṃ – "tena kho pana samayena, pukkusāti, nāma kulaputto bhagavantaṃ uddissa saddhāya agārasmā anagāriyaṃ pabbajito, so tasmiṃ kumbhakārāvesane paṭhamaṃ vāsūpagato hotī"ti.

пали Комментарии
So asīti anubyañjanāni byāmappabhā bāttiṃsa mahāpurisalakkhaṇānīti imaṃ buddhasiriṃ paṭicchādetvā valāhakapaṭicchanno puṇṇacando viya aññatarabhikkhuvesena gacchanto ekapacchābhatteneva pañcacattālīsa yojanāni atikkamma sūriyatthaṅgamalīvelāya kulaputte paviṭṭhamatteyeva taṃ kumbhakārasālaṃ pāpuṇi.
Taṃ sandhāya vuttaṃ – "tena kho pana samayena, pukkusāti, nāma kulaputto bhagavantaṃ uddissa saddhāya agārasmā anagāriyaṃ pabbajito, so tasmiṃ kumbhakārāvesane paṭhamaṃ vāsūpagato hotī"ti.