Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 2. Cūḷavaggo >> СНп 2.1 Комментарий к наставлению о драгоценности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СНп 2.1 Комментарий к наставлению о драгоценности Далее >>
Закладка

Evaṃ anagārikaratanampi duvidhaṃ – ariyaputhujjanavasena. Ariyaratanampi duvidhaṃ sekkhāsekkhavasena. Asekkharatanampi duvidhaṃ sukkhavipassakasamathayānikavasena, samathayānikaratanampi duvidhaṃ sāvakapāramippattaṃ, appattañca. Tattha sāvakapāramippattaṃ aggamakkhāyati. Kasmā? Guṇamahantatāya. Sāvakapāramippattaratanatopi paccekabuddharatanaṃ aggamakkhāyati. Kasmā? Guṇamahantatāya. Sāriputtamoggallānasadisāpi hi anekasatā sāvakā ekassa paccekabuddhassa guṇānaṃ satabhāgampi na upenti. Paccekabuddharatanatopi sammāsambuddharatanaṃ aggamakkhāyati. Kasmā? Guṇamahantatāya. Sakalampi hi jambudīpaṃ pūretvā pallaṅkena pallaṅkaṃ ghaṭṭentā nisinnā paccekabuddhā ekassa sammāsambuddhassa guṇānaṃ neva saṅkhaṃ na kalaṃ na kalabhāgaṃ upenti. Vuttampi cetaṃ bhagavatā – "yāvatā, bhikkhave, sattā apadā vā - pe - tathāgato tesaṃ aggamakkhāyatī"tiādi (saṃ. ni. 5.139; a. ni. 4.34; 5.32; itivu. 90). Evaṃ kenacipi pariyāyena tathāgatasamaṃ ratanaṃ natthi. Tenāha bhagavā "na no samaṃ atthi tathāgatenā"ti.

пали Комментарии
Evaṃ anagārikaratanampi duvidhaṃ – ariyaputhujjanavasena.
Ariyaratanampi duvidhaṃ sekkhāsekkhavasena.
Asekkharatanampi duvidhaṃ sukkhavipassakasamathayānikavasena, samathayānikaratanampi duvidhaṃ sāvakapāramippattaṃ, appattañca.
Tattha sāvakapāramippattaṃ aggamakkhāyati.
Kasmā?
Guṇamahantatāya.
Sāvakapāramippattaratanatopi paccekabuddharatanaṃ aggamakkhāyati.
Kasmā?
Guṇamahantatāya.
Sāriputtamoggallānasadisāpi hi anekasatā sāvakā ekassa paccekabuddhassa guṇānaṃ satabhāgampi na upenti.
Paccekabuddharatanatopi sammāsambuddharatanaṃ aggamakkhāyati.
Kasmā?
Guṇamahantatāya.
Sakalampi hi jambudīpaṃ pūretvā pallaṅkena pallaṅkaṃ ghaṭṭentā nisinnā paccekabuddhā ekassa sammāsambuddhassa guṇānaṃ neva saṅkhaṃ na kalaṃ na kalabhāgaṃ upenti.
Vuttampi cetaṃ bhagavatā – "yāvatā, bhikkhave, sattā apadā vā - pe - tathāgato tesaṃ aggamakkhāyatī"tiādi (saṃ. ni. 5.139; a. ni. 4.34; 5.32; itivu. 90).
Evaṃ kenacipi pariyāyena tathāgatasamaṃ ratanaṃ natthi.
Tenāha bhagavā "na no samaṃ atthi tathāgatenā"ti.