Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Глава о Мадди
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Глава о Мадди Далее >>
Закладка

Tattha na hāpitoti na jalito. Idaṃ vuttaṃ hoti – sāmi, tvaṃ pubbe kaṭṭhāni bhindasi, udakaṃ āharitvā ṭhapesi, aṅgārakapalle aggiṃ karosi, ajja tesu ekampi akatvā kiṃ nu mandova jhāyasi, tava kiriyā mayhaṃ na ruccatīti. Piyo piyenāti vessantaro mayhaṃ piyo, ito me piyataro natthi, iminā me piyena saṅgamma samāgantvā pubbe samo me byapahaññati dukkhaṃ vigacchati, ajja pana me imaṃ passantiyāpi soko na vigacchati, kiṃ nu kho kāraṇanti. Tyajjāti hotu, diṭṭhaṃ me kāraṇaṃ, te ajja putte na passāmi, tena me imaṃ passantiyāpi soko na vigacchatīti.

пали Комментарии
Tattha na hāpitoti na jalito.
Idaṃ vuttaṃ hoti – sāmi, tvaṃ pubbe kaṭṭhāni bhindasi, udakaṃ āharitvā ṭhapesi, aṅgārakapalle aggiṃ karosi, ajja tesu ekampi akatvā kiṃ nu mandova jhāyasi, tava kiriyā mayhaṃ na ruccatīti.
Piyo piyenāti vessantaro mayhaṃ piyo, ito me piyataro natthi, iminā me piyena saṅgamma samāgantvā pubbe samo me byapahaññati dukkhaṃ vigacchati, ajja pana me imaṃ passantiyāpi soko na vigacchati, kiṃ nu kho kāraṇanti.
Tyajjāti hotu, diṭṭhaṃ me kāraṇaṃ, te ajja putte na passāmi, tena me imaṃ passantiyāpi soko na vigacchatīti.