| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha na hāpitoti na jalito. Idaṃ vuttaṃ hoti – sāmi, tvaṃ pubbe kaṭṭhāni bhindasi, udakaṃ āharitvā ṭhapesi, aṅgārakapalle aggiṃ karosi, ajja tesu ekampi akatvā kiṃ nu mandova jhāyasi, tava kiriyā mayhaṃ na ruccatīti. Piyo piyenāti vessantaro mayhaṃ piyo, ito me piyataro natthi, iminā me piyena saṅgamma samāgantvā pubbe samo me byapahaññati dukkhaṃ vigacchati, ajja pana me imaṃ passantiyāpi soko na vigacchati, kiṃ nu kho kāraṇanti. Tyajjāti hotu, diṭṭhaṃ me kāraṇaṃ, te ajja putte na passāmi, tena me imaṃ passantiyāpi soko na vigacchatīti. |
| пали | Комментарии |
| Tattha na hāpitoti na jalito. | |
| Idaṃ vuttaṃ hoti – sāmi, tvaṃ pubbe kaṭṭhāni bhindasi, udakaṃ āharitvā ṭhapesi, aṅgārakapalle aggiṃ karosi, ajja tesu ekampi akatvā kiṃ nu mandova jhāyasi, tava kiriyā mayhaṃ na ruccatīti. | |
| Piyo piyenāti vessantaro mayhaṃ piyo, ito me piyataro natthi, iminā me piyena saṅgamma samāgantvā pubbe samo me byapahaññati dukkhaṃ vigacchati, ajja pana me imaṃ passantiyāpi soko na vigacchati, kiṃ nu kho kāraṇanti. | |
| Tyajjāti hotu, diṭṭhaṃ me kāraṇaṃ, te ajja putte na passāmi, tena me imaṃ passantiyāpi soko na vigacchatīti. |