Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 1. Ekakanipāta-aṭṭhakathā >> АН 1:170-187 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 1:170-187 комментарий Далее >>
Закладка

Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro rājarājo devadevo sakkānamatisakko brahmānamatibrahmā. Tenāha – "sadevake loke, bhikkhave - pe - sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī. Tasmā 'tathāgato'ti vuccatī"ti (a. ni. 4.23).

пали Комментарии
Kathaṃ abhibhavanaṭṭhena tathāgato?
Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro rājarājo devadevo sakkānamatisakko brahmānamatibrahmā.
Tenāha – "sadevake loke, bhikkhave - pe - sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī.
Tasmā 'tathāgato'ti vuccatī"ti (a. ni. 4.23).