| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Kathaṃ abhibhavanaṭṭhena tathāgato? Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro rājarājo devadevo sakkānamatisakko brahmānamatibrahmā. Tenāha – "sadevake loke, bhikkhave - pe - sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī. Tasmā 'tathāgato'ti vuccatī"ti (a. ni. 4.23). |
| пали | Комментарии |
| Kathaṃ abhibhavanaṭṭhena tathāgato? | |
| Upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi, na tassa tulā vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro rājarājo devadevo sakkānamatisakko brahmānamatibrahmā. | |
| Tenāha – "sadevake loke, bhikkhave - pe - sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī. | |
| Tasmā 'tathāgato'ti vuccatī"ti (a. ni. 4.23). |