Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 8. Cīvarakkhandhako >> 219. Visākhāvatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 219. Visākhāvatthu Далее >>
Закладка

352. Atha kho bhagavā visākhaṃ migāramātaraṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, vassikasāṭikaṃ, āgantukabhattaṃ, gamikabhattaṃ, gilānabhattaṃ, gilānupaṭṭhākabhattaṃ, gilānabhesajjaṃ, dhuvayāguṃ, bhikkhunisaṅghassa udakasāṭika"nti.

пали english - Khematto Bhikkhu Комментарии
352.Atha kho bhagavā visākhaṃ migāramātaraṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Then the Blessed One, having rejoiced in the merit of Visākhā, Migāra’s mother, with these verses, got up from his seat and left.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, vassikasāṭikaṃ, āgantukabhattaṃ, gamikabhattaṃ, gilānabhattaṃ, gilānupaṭṭhākabhattaṃ, gilānabhesajjaṃ, dhuvayāguṃ, bhikkhunisaṅghassa udakasāṭika"nti. Then the Blessed One, having given a Dhamma talk with regard to this cause, to this incident, addressed the monks: “Monks, I allow rains-bathing cloths, meals for newcomers, meals for those going away, meals for the sick, meals for those tending the sick, medicine for the sick, constant conjey, and for the Saṅgha of bhikkhunīs, water bathing-cloths.”