| Закладка |
"Acchariyaṃ, bho bhāradvāja; abbhutaṃ, bho bhāradvāja! Yāva subhāsitaṃ cidaṃ [yāva subhāsitamidaṃ (sī.)], bho bhāradvāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena. Esova kho, bho bhāradvāja, hetu, esa paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti, addhānañca āpādentīti. Ahampi kho, bho [ahampi bho (sī. pī.)] bhāradvāja, yasmiṃ samaye arakkhiteneva kāyena, arakkhitāya vācāya, arakkhitena cittena, anupaṭṭhitāya satiyā, asaṃvutehi indriyehi antepuraṃ pavisāmi, ativiya maṃ tasmiṃ samaye lobhadhammā parisahanti. Yasmiñca khvāhaṃ, bho bhāradvāja, samaye rakkhiteneva kāyena, rakkhitāya vācāya, rakkhitena cittena, upaṭṭhitāya satiyā, saṃvutehi indriyehi antepuraṃ pavisāmi, na maṃ tathā tasmiṃ samaye lobhadhammā parisahanti. Abhikkantaṃ, bho bhāradvāja; abhikkantaṃ, bho bhāradvāja! Seyyathāpi, bho bhāradvāja, nikkujjitaṃ [nikujjitaṃ (pī.)] vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā bhāradvājena anekapariyāyena dhammo pakāsito. Esāhaṃ, bho bhāradvāja, taṃ bhagavantaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ bhāradvājo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti. Catutthaṃ.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
"Acchariyaṃ, bho bhāradvāja; abbhutaṃ, bho bhāradvāja!
|
“It is wonderful, Master Bhāradvāja! It is amazing, Master Bhāradvāja!
|
|
|
Yāva subhāsitaṃ cidaṃ [yāva subhāsitamidaṃ (sī.)], bho bhāradvāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena.
|
How well this has been stated by the Blessed One who knows and sees, the Arahant, the Fully Enlightened One.
|
|
|
Esova kho, bho bhāradvāja, hetu, esa paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti, addhānañca āpādentīti.
|
So this is the cause and reason why these young bhikkhus, lads with black hair, endowed with the blessing of youth, in the prime of life, who have not dallied with sensual pleasures, lead the complete and pure holy life all their lives and maintain it continuously.
|
|
|
Ahampi kho, bho [ahampi bho (sī. pī.)] bhāradvāja, yasmiṃ samaye arakkhiteneva kāyena, arakkhitāya vācāya, arakkhitena cittena, anupaṭṭhitāya satiyā, asaṃvutehi indriyehi antepuraṃ pavisāmi, ativiya maṃ tasmiṃ samaye lobhadhammā parisahanti.
|
In my case too, when I enter my harem unguarded in body, speech, and mind, without setting up mindfulness, unrestrained in the sense faculties, on that occasion states of lust assail me forcefully.
|
|
|
Yasmiñca khvāhaṃ, bho bhāradvāja, samaye rakkhiteneva kāyena, rakkhitāya vācāya, rakkhitena cittena, upaṭṭhitāya satiyā, saṃvutehi indriyehi antepuraṃ pavisāmi, na maṃ tathā tasmiṃ samaye lobhadhammā parisahanti.
|
But when I enter my harem guarded in body, speech, and mind, with mindfulness set up, restrained in the sense faculties, on that occasion states of lust do not assail me in such a way.
|
|
|
Abhikkantaṃ, bho bhāradvāja; abhikkantaṃ, bho bhāradvāja!
|
“Magnificent, Master Bhāradvāja! Magnificent, Master Bhāradvāja!
|
|
|
Seyyathāpi, bho bhāradvāja, nikkujjitaṃ [nikujjitaṃ (pī.)] vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā bhāradvājena anekapariyāyena dhammo pakāsito.
|
The Dhamma has been made clear in many ways by Master Bhāradvāja, as though he were turning upright what had been turned upside down, revealing what was hidden, showing the way to one who was lost, or holding up a lamp in the dark for those with eyesight to see forms.
|
|
|
Esāhaṃ, bho bhāradvāja, taṃ bhagavantaṃ saraṇaṃ gacchāmi, dhammañca, bhikkhusaṅghañca.
|
Master Bhāradvāja, I go for refuge to the Blessed One, and to the Dhamma, and to the Bhikkhu Saṅgha.
|
|
|
Upāsakaṃ maṃ bhavaṃ bhāradvājo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
|
From today let Master Bhāradvāja remember me as a lay follower who has gone for refuge for life.”
|
|
|
Catutthaṃ.
|
|
|