Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 35. Коллекция о шести сферах >> СН 35.127
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 35.127 Далее >>
Закладка

"Vuttaṃ kho etaṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena – 'etha tumhe, bhikkhave, imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhatha – atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru [nahāru (sī. syā. kaṃ. pī.)] aṭṭhi aṭṭhimiñjaṃ [aṭṭhimiñjā (sī.)] vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta'nti. Ayampi kho, mahārāja, hetu, ayaṃ paccayo yenime daharā bhikkhū susū kāḷakesā - pe - addhānañca āpādentī"ti. "Ye te, bho bhāradvāja, bhikkhū bhāvitakāyā bhāvitasīlā bhāvitacittā bhāvitapaññā, tesaṃ taṃ sukaraṃ hoti. Ye ca kho te, bho bhāradvāja, bhikkhū abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā, tesaṃ taṃ dukkaraṃ hoti. Appekadā, bho bhāradvāja, asubhato manasi karissāmīti [manasi karissāmāti (sī. syā. kaṃ. pī.)] subhatova [subhato vā (sī.), subhato ca (syā. kaṃ.)] āgacchati. Atthi nu kho, bho bhāradvāja, añño ca kho hetu añño ca paccayo yenime daharā bhikkhū susū kāḷakesā - pe - addhānañca āpādentī"ti?

пали english - Бхиккху Бодхи Комментарии
"Vuttaṃ kho etaṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena – 'etha tumhe, bhikkhave, imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhatha – atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru [nahāru (sī. syā. kaṃ. pī.)] aṭṭhi aṭṭhimiñjaṃ [aṭṭhimiñjā (sī.)] vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta'nti. “Great king, this was said by the Blessed One who knows and sees, the Arahant, the Fully Enlightened One: ‘Come, bhikkhus, review this very body upwards from the soles of the feet, downwards from the tips of the hairs, enclosed in skin, as full of many kinds of impurities:120 “There are in this body head-hairs, body-hairs, nails, teeth, skin, flesh, sinews, bones, bone-marrow, kidneys, heart, liver, pleura, spleen, lungs, intestines, mesentery, contents of the stomach, excrement, bile, phlegm, pus, blood, sweat, fat, tears, grease, saliva, snot, fluid of the joints, urine.”
Ayampi kho, mahārāja, hetu, ayaṃ paccayo yenime daharā bhikkhū susū kāḷakesā - pe - addhānañca āpādentī"ti. ’ This too, great king, is a cause and reason why these young bhikkhus … lead the complete and pure holy life all their lives and maintain it continuously.”
"Ye te, bho bhāradvāja, bhikkhū bhāvitakāyā bhāvitasīlā bhāvitacittā bhāvitapaññā, tesaṃ taṃ sukaraṃ hoti. “That is easy, Master Bhāradvāja, for those bhikkhus who are developed in body, developed in virtue, developed in mind, developed in wisdom.
Ye ca kho te, bho bhāradvāja, bhikkhū abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā, tesaṃ taṃ dukkaraṃ hoti. But it is difficult for those bhikkhus who are undeveloped in body,121 undeveloped in virtue, undeveloped in mind, undeveloped in wisdom.
Appekadā, bho bhāradvāja, asubhato manasi karissāmīti [manasi karissāmāti (sī. syā. kaṃ. pī.)] subhatova [subhato vā (sī.), subhato ca (syā. kaṃ.)] āgacchati. Sometimes, though one thinks, ‘I will attend to the body as foul,’ one beholds it as beautiful.
Atthi nu kho, bho bhāradvāja, añño ca kho hetu añño ca paccayo yenime daharā bhikkhū susū kāḷakesā - pe - addhānañca āpādentī"ti? Is there any other cause and reason why these young bhikkhus … lead the complete and pure holy life all their lives and maintain it continuously?”