Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 85
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 85 Далее >>
Закладка

337. "Tassa mayhaṃ, rājakumāra, etadahosi – 'adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ – idappaccayatāpaṭiccasamuppādo. Idampi kho ṭhānaṃ duddasaṃ – yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ. Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā'ti. Apissu maṃ, rājakumāra, imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā –

пали english - Бхиккху Бодхи Комментарии
337."Tassa mayhaṃ, rājakumāra, etadahosi – 'adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. 43-53. "I considered: 'This Dhamma that I have attained is profound'...(as Sutta 26, §§19-29)
Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā.
Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ – idappaccayatāpaṭiccasamuppādo.
Idampi kho ṭhānaṃ duddasaṃ – yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṃ.
Ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesā'ti.
Apissu maṃ, rājakumāra, imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā –