| Закладка |
222.
Evaṃ vutte, māgaṇḍiyo paribbājako bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampada"nti. "Yo kho, māgaṇḍiya, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati; catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā"ti. "Sace, bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ, ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyā"ti. Alattha kho māgaṇḍiyo paribbājako bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā māgaṇḍiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsi. Aññataro kho panāyasmā māgaṇḍiyo arahataṃ ahosīti.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
222.Evaṃ vutte, māgaṇḍiyo paribbājako bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama!
|
26. When this was said, the wanderer Magandiya said: "Magnificent, Master Gotama! Magnificent, Master Gotama!
|
|
|
Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito.
|
Master Gotama has made the Dhamma clear in many ways, as though he were turning upright what had been overthrown, revealing what was hidden, showing the way to one who was lost, or holding up a lamp in the dark for those with eyesight to see forms.
|
|
|
Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca.
|
I go to Master Gotama for refuge and to the Dhamma and to the Sangha of bhikkhus.
|
|
|
Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampada"nti.
|
I would receive the going forth under Master Gotama. I would receive the full admission."
|
|
|
"Yo kho, māgaṇḍiya, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati; catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya.
|
27. "Magandiya, one who formerly belonged to another sect and desires the going forth and the full admission in this Dhamma and Discipline lives on probation for four months. At the end of four months, if the bhikkhus are satisfied with him, they give him the going forth and the full admission to the bhikkhus' state.
|
|
|
Api ca mettha puggalavemattatā viditā"ti.
|
But I recognise individual differences in this matter."
|
|
|
"Sace, bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ, ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyā"ti.
|
"Venerable sir, if those who formerly belonged to another sect and desire the going forth and the full admission in this Dhamma and Discipline live on probation for four months, and if at the end of the four months the bhikkhus being satisfied with them give them the going forth and the full admission to the bhikkhus' state, then I will live on probation for four years. At the end of the four years if the bhikkhus are satisfied with me, let them give me the going forth and the full admission to the bhikkhus' state."
|
|
|
Alattha kho māgaṇḍiyo paribbājako bhagavato santike pabbajjaṃ, alattha upasampadaṃ.
|
28. Then the wanderer Magandiya received the going forth under the Blessed One, and he received the full admission.
|
|
|
Acirūpasampanno kho panāyasmā māgaṇḍiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi.
|
And soon, not long after his full admission, dwelling alone, withdrawn, diligent, ardent, and resolute, the venerable Magandiya, by realising for himself with direct knowledge, here and now entered upon and abided in that supreme goal of the holy life for the sake of which clansmen rightly go forth from the home life into homelessness.
|
|
|
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsi.
|
He directly knew: "Birth is destroyed, the holy life has been lived, what had to be done has been done, there is no more coming to any state of being."
|
|
|
Aññataro kho panāyasmā māgaṇḍiyo arahataṃ ahosīti.
|
And the venerable Magandiya became one of the arahants.
|
|