| Закладка |
240.
"Sādhu, sādhu, anuruddhā! Kacci pana vo, anuruddhā, appamattā ātāpino pahitattā viharathā"ti? "Taggha mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā"ti. "Yathā kathaṃ pana tumhe, anuruddhā, appamattā ātāpino pahitattā viharathā"ti? "Idha, bhante, amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanāni paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, avakkārapātiṃ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati – sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati; no ce ākaṅkhati, appaharite vā chaḍḍeti apāṇake vā udake opilāpeti – so āsanāni paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, avakkārapātiṃ dhovitvā paṭisāmeti, bhattaggaṃ sammajjati. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpema [upaṭṭhapeti (sī.)], na tveva mayaṃ, bhante, tappaccayā vācaṃ bhindāma. Pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattiṃ dhammiyā kathāya sannisīdāma. Evaṃ kho mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā"ti.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
240."Sādhu, sādhu, anuruddhā!
|
13. "Good, good, Anuruddha.
|
|
|
Kacci pana vo, anuruddhā, appamattā ātāpino pahitattā viharathā"ti?
|
I hope that you all abide diligent, ardent, and resolute."
|
|
|
"Taggha mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā"ti.
|
"Surely, venerable sir, we abide diligent, ardent, and resolute."
|
|
|
"Yathā kathaṃ pana tumhe, anuruddhā, appamattā ātāpino pahitattā viharathā"ti?
|
"But, Anuruddha, how do you abide thus?"
|
|
|
"Idha, bhante, amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanāni paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, avakkārapātiṃ upaṭṭhāpeti.
|
14. "Venerable sir, as to that, whichever of us returns first from the village with almsfood prepares the seats, sets out the water for drinking and for washing, and puts the refuse bucket in its place.
|
|
|
Yo pacchā gāmato piṇḍāya paṭikkamati – sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati; no ce ākaṅkhati, appaharite vā chaḍḍeti apāṇake vā udake opilāpeti – so āsanāni paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, avakkārapātiṃ dhovitvā paṭisāmeti, bhattaggaṃ sammajjati.
|
Whichever of us returns last eats any food left over, if he wishes; otherwise he throws it away where there is no greenery or drops it into water where there is no life. He puts away the seats and the water for drinking and for washing. He puts away the refuse bucket after washing it, and he sweeps out the refectory.
|
|
|
Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhāpeti.
|
Whoever notices that the pots of water for drinking, washing, or the latrine are low or empty takes care of them.
|
|
|
Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpema [upaṭṭhapeti (sī.)], na tveva mayaṃ, bhante, tappaccayā vācaṃ bhindāma.
|
If they are too heavy for him, he calls someone else by a signal of the hand and they move it by joining hands, but because of this we do not break out into speech.
|
|
|
Pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattiṃ dhammiyā kathāya sannisīdāma.
|
But every five days we sit together all night discussing the Dhamma.
|
|
|
Evaṃ kho mayaṃ, bhante, appamattā ātāpino pahitattā viharāmā"ti.
|
That is how we abide diligent, ardent, and resolute."
|
|