Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Khuddakanikāya >> Paṭisambhidāmaggapāḷi >> 1. Mahāvaggo >> 2. Diṭṭhikathā >> 2. Attānudiṭṭhiniddeso
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 2. Diṭṭhikathā Далее >>
Смотреть Закладка

2. Attānudiṭṭhiniddeso

Смотреть Закладка

130. Attānudiṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti? Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ; vedanaṃ - pe - saññaṃ - pe - saṅkhāre - pe - viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ.

Смотреть Закладка

131. Kathaṃ rūpaṃ attato samanupassati? Idhekacco pathavīkasiṇaṃ attato samanupassati – "yaṃ pathavīkasiṇaṃ, so ahaṃ; yo ahaṃ, taṃ pathavīkasiṇa"nti. Pathavīkasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato "yā acci so vaṇṇo, yo vaṇṇo sā accī"ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco pathavīkasiṇaṃ attato samanupassati – "yaṃ pathavīkasiṇaṃ, so ahaṃ; yo ahaṃ, taṃ pathavīkasiṇa"nti. Pathavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti - pe - attānudiṭṭhi micchādiṭṭhi. Micchādiṭṭhikassa purisapuggalassa dveva gatiyo - pe - imāni saññojanāni, na ca diṭṭhiyo.

Смотреть Закладка

Idhekacco āpokasiṇaṃ… tejokasiṇaṃ… vāyokasiṇaṃ… nīlakasiṇaṃ… pītakasiṇaṃ… lohitakasiṇaṃ… odātakasiṇaṃ attato samanupassati – "yaṃ odātakasiṇaṃ, so ahaṃ; yo ahaṃ, taṃ odātakasiṇa"nti. Odātakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato "yā acci, so vaṇṇo; yo vaṇṇo, sā accī"ti – acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco - pe - odātakasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpaṃ attato samanupassati.

Смотреть Закладка

Kathaṃ rūpavantaṃ attānaṃ samanupassati? Idhekacco vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā iminā rūpena rūpavā"ti. Rūpavantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – "ayaṃ rukkho, ayaṃ chāyā. Añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā"ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evamevaṃ idhekacco vedanaṃ - pe - saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana ayaṃ attā iminā rūpena rūpavā"ti. Rūpavantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dutiyā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpavantaṃ attānaṃ samanupassati.

Смотреть Закладка

Kathaṃ attani rūpaṃ samanupassati? Idhekacco vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. Imasmiñca pana attani idaṃ rūpa"nti. Attani rūpaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa. Tamenaṃ puriso evaṃ vadeyya – "idaṃ pupphaṃ, ayaṃ gandho; aññaṃ pupphaṃ, añño gandho. So kho panāyaṃ gandho imasmiṃ pupphe"ti. Pupphasmiṃ gandhaṃ samanupassati. Evamevaṃ idhekacco vedanaṃ - pe - saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. Imasmiñca pana attani idaṃ rūpa"nti. Attani rūpaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ tatiyā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ attani rūpaṃ samanupassati.

Смотреть Закладка

Kathaṃ rūpasmiṃ attānaṃ samanupassati? Idhekacco vedanaṃ - pe - saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā imasmiṃ rūpe"ti. Rūpasmiṃ attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa. Tamenaṃ puriso evaṃ vadeyya – "ayaṃ maṇi, ayaṃ karaṇḍako. Añño maṇi, añño karaṇḍako. So kho panāyaṃ maṇi imasmiṃ karaṇḍake"ti. Karaṇḍakasmiṃ maṇiṃ samanupassati. Evamevaṃ idhekacco vedanaṃ - pe - saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā imasmiṃ rūpe"ti. Rūpasmiṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ catutthā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ rūpasmiṃ attānaṃ samanupassati.

Смотреть Закладка

132. Kathaṃ vedanaṃ attato samanupassati? Idhekacco cakkhusamphassajaṃ vedanaṃ sotasamphassajaṃ vedanaṃ ghānasamphassajaṃ vedanaṃ jivhāsamphassajaṃ vedanaṃ kāyasamphassajaṃ vedanaṃ manosamphassajaṃ vedanaṃ attato samanupassati. "Yā manosamphassajā vedanā so ahaṃ, yo ahaṃ sā manosamphassajā vedanā"ti – manosamphassajaṃ vedanañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato "yā acci so vaṇṇo, yo vaṇṇo sā accī"ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco manosamphassajaṃ vedanaṃ attato samanupassati. "Yā manosamphassajā vedanā so ahaṃ, yo ahaṃ sā manosamphassajā vedanā"ti – manosamphassajaṃ vedanañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā vedanāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ vedanaṃ attato samanupassati.

Смотреть Закладка

Kathaṃ vedanāvantaṃ attānaṃ samanupassati? Idhekacco saññaṃ - pe - saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā imāya vedanāya vedanāvā"ti. Vedanāvantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – "ayaṃ rukkho, ayaṃ chāyā. Añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā"ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evamevaṃ idhekacco saññaṃ - pe - saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā imāya vedanāya vedanāvā"ti. Vedanāvantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dutiyā vedanāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ vedanāvantaṃ attānaṃ samanupassati.

Смотреть Закладка

Kathaṃ attani vedanaṃ samanupassati? Idhekacco saññaṃ - pe - saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. Imasmiñca pana attani ayaṃ vedanā"ti. Attani vedanaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa. Tamenaṃ puriso evaṃ vadeyya – "idaṃ pupphaṃ, ayaṃ gandho; aññaṃ pupphaṃ, añño gandho. So kho panāyaṃ gandho imasmiṃ pupphe"ti. Pupphasmiṃ gandhaṃ samanupassati. Evamevaṃ idhekacco saññaṃ - pe - saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. Imasmiñca pana attani ayaṃ vedanā"ti. Attani vedanaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ tatiyā vedanāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ attani vedanaṃ samanupassati.

Смотреть Закладка

Kathaṃ vedanāya attānaṃ samanupassati? Idhekacco saññaṃ - pe - saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā imāya vedanāyā"ti. Vedanāya attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa. Tamenaṃ puriso evaṃ vadeyya – "ayaṃ maṇi, ayaṃ karaṇḍako. Añño maṇi, añño karaṇḍako. So kho panāyaṃ maṇi imasmiṃ karaṇḍake"ti. Karaṇḍakasmiṃ maṇiṃ samanupassati. Evamevaṃ idhekacco saññaṃ… saṅkhāre… viññāṇaṃ… rūpaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā imāya vedanāyā"ti. Vedanāya attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ catutthā vedanāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ vedanāya attānaṃ samanupassati.

Смотреть Закладка

133. Kathaṃ saññaṃ attato samanupassati? Idhekacco cakkhusamphassajaṃ saññaṃ - pe - sotasamphassajaṃ saññaṃ… ghānasamphassajaṃ saññaṃ… jivhāsamphassajaṃ saññaṃ… kāyasamphassajaṃ saññaṃ… manosamphassajaṃ saññaṃ attato samanupassati. Yā manosamphassajā saññā so ahaṃ, yo ahaṃ sā manosamphassajā saññā"ti. Manosamphassajaṃ saññañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato "yā acci so vaṇṇo, yo vaṇṇo sā accī"ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco manosamphassajaṃ saññaṃ attato samanupassati – "yā manosamphassajā saññā so ahaṃ, yo ahaṃ sā manosamphassajā saññā"ti. Manosamphassajaṃ saññañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ saññaṃ attato samanupassati.

Смотреть Закладка

Kathaṃ saññāvantaṃ attānaṃ samanupassati? Idhekacco saṅkhāre - pe - viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā imāya saññāya saññāvā"ti. Saññāvantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – "ayaṃ rukkho, ayaṃ chāyā. Añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā"ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evamevaṃ idhekacco saṅkhāre… viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā imāya saññāya saññāvā"ti. Saññāvantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dutiyā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ saññāvantaṃ attānaṃ samanupassati.

Смотреть Закладка

Kathaṃ attani saññaṃ samanupassati? Idhekacco saṅkhāre - pe - viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. Imasmiñca pana attani ayaṃ saññā"ti. Attani saññaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa. Tamenaṃ puriso evaṃ vadeyya – "idaṃ pupphaṃ, ayaṃ gandho. Aññaṃ pupphaṃ, añño gandho. So kho panāyaṃ gandho imasmiṃ pupphe"ti. Pupphasmiṃ gandhaṃ samanupassati. Evamevaṃ idhekacco saṅkhāre… viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. Imasmiñca pana attani ayaṃ saññā"ti. Attani saññaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ tatiyā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ attani saññaṃ samanupassati.

Смотреть Закладка

Kathaṃ saññāya attānaṃ samanupassati? Idhekacco saṅkhāre - pe - viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā imāya saññāyā"ti. Saññāya attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa. Tamenaṃ puriso evaṃ vadeyya – "ayaṃ maṇi, ayaṃ karaṇḍako. Añño maṇi, añño karaṇḍako. So kho panāyaṃ maṇi imasmiṃ karaṇḍake"ti. Karaṇḍakasmiṃ maṇiṃ samanupassati. Evameva idhekacco saṅkhāre… viññāṇaṃ… rūpaṃ… vedanaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā imāya saññāyā"ti. Saññāya attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ catutthā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi - pe - imāni saññojanāni na ca diṭṭhiyo. Evaṃ saññāya attānaṃ samanupassati.

Смотреть Закладка

134. Kathaṃ saṅkhāre attato samanupassati? Idhekacco cakkhusamphassajaṃ cetanaṃ sotasamphassajaṃ cetanaṃ ghānasamphassajaṃ cetanaṃ jivhāsamphassajaṃ cetanaṃ kāyasamphassajaṃ cetanaṃ manosamphassajaṃ cetanaṃ attato samanupassati. "Yā manosamphassajā cetanā, so ahaṃ; yo ahaṃ sā manosamphassajā cetanā"ti – manosamphassajaṃ cetanañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato "yā acci so vaṇṇo, yo vaṇṇo sā accī"ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco manosamphassajaṃ cetanaṃ attato samanupassati. "Yā manosamphassajā cetanā so ahaṃ, yo ahaṃ sā manosamphassajā cetanā"ti – manosamphassajaṃ cetanañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ saṅkhāre attato samanupassati.

Смотреть Закладка

Kathaṃ saṅkhāravantaṃ attānaṃ samanupassati? Idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā imehi saṅkhārehi saṅkhāravā"ti. Saṅkhāravantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – "ayaṃ rukkho, ayaṃ chāyā. Añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā"ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evameva idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā. Imehi saṅkhārehi saṅkhāravā"ti. Saṅkhāravantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dutiyā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ saṅkhāravantaṃ attānaṃ samanupassati.

Смотреть Закладка

Kathaṃ attani saṅkhāre samanupassati? Idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. Imasmiñca pana attani ime saṅkhārā"ti. Attani saṅkhāre samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa. Tamenaṃ puriso evaṃ vadeyya – "idaṃ pupphaṃ, ayaṃ gandho; aññaṃ pupphaṃ, añño gandho. So kho panāyaṃ gandho imasmiṃ pupphe"ti. Pupphasmiṃ gandhaṃ samanupassati. Evamevaṃ idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. Imasmiñca pana attani ime saṅkhārā"ti. Attani saṅkhāre samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ tatiyā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ attani saṅkhāre samanupassati.

Смотреть Закладка

Kathaṃ saṅkhāresu attānaṃ samanupassati? Idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā imesu saṅkhāresū"ti. Saṅkhāresu attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa. Tamenaṃ puriso evaṃ vadeyya – "ayaṃ maṇi, ayaṃ karaṇḍako. Añño maṇi, añño karaṇḍako. So kho panāyaṃ maṇi imasmiṃ karaṇḍake"ti. Karaṇḍakasmiṃ maṇiṃ samanupassati. Evameva idhekacco viññāṇaṃ… rūpaṃ… vedanaṃ… saññaṃ attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā imesu saṅkhāresū"ti. Saṅkhāresu attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ catutthā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ saṅkhāresu attānaṃ samanupassati.

Смотреть Закладка

135. Kathaṃ viññāṇaṃ attato samanupassati? Idhekacco cakkhuviññāṇaṃ… sotaviññāṇaṃ… ghānaviññāṇaṃ… jivhāviññāṇaṃ kāyaviññāṇaṃ… manoviññāṇaṃ attato samanupassati. "Yaṃ manoviññāṇaṃ, so ahaṃ; yo ahaṃ, taṃ manoviññāṇa"nti – manoviññāṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato "yā acci so vaṇṇo, yo vaṇṇo sā accī"ti – acciñca vaṇṇañca advayaṃ samanupassati. Evamevaṃ idhekacco manoviññāṇaṃ attato samanupassati. "Yaṃ manoviññāṇaṃ, so ahaṃ; yo ahaṃ taṃ manoviññāṇa"nti – manoviññāṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ paṭhamā viññāṇavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ viññāṇaṃ attato samanupassati.

Смотреть Закладка

Kathaṃ viññāṇavantaṃ attānaṃ samanupassati? Idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā iminā viññāṇena viññāṇavā"ti. Viññāṇavantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa. Tamenaṃ puriso evaṃ vadeyya – "ayaṃ rukkho, ayaṃ chāyā. Añño rukkho, aññā chāyā. So kho panāyaṃ rukkho imāya chāyāya chāyāvā"ti. Chāyāvantaṃ rukkhaṃ samanupassati. Evamevaṃ idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā iminā viññāṇena viññāṇavā"ti. Viññāṇavantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ dutiyā viññāṇavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ viññāṇavantaṃ attānaṃ samanupassati.

Смотреть Закладка

Kathaṃ attani viññāṇaṃ samanupassati? Idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. Imasmiñca pana attani idaṃ viññāṇa"nti. Attani viññāṇaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa. Tamenaṃ puriso evaṃ vadeyya – "idaṃ pupphaṃ, ayaṃ gandho; aññaṃ pupphaṃ, añño gandho. So kho panāyaṃ gandho imasmiṃ pupphe"ti. Pupphasmiṃ gandhaṃ samanupassati. Evamevaṃ idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. Imasmiñca pana attani idaṃ viññāṇa"nti. Attani viññāṇaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ tatiyā viññāṇavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ attani viññāṇaṃ samanupassati.

Смотреть Закладка

Kathaṃ viññāṇasmiṃ attānaṃ samanupassati? Idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā imasmiṃ viññāṇe"ti. Viññāṇasmiṃ attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa. Tamenaṃ puriso evaṃ vadeyya – "ayaṃ maṇi, ayaṃ karaṇḍako. Añño maṇi, añño karaṇḍako. So kho panāyaṃ maṇi imasmiṃ karaṇḍake"ti. Karaṇḍakasmiṃ maṇiṃ samanupassati. Evamevaṃ idhekacco rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre attato samanupassati. Tassa evaṃ hoti – "ayaṃ kho me attā. So kho pana me ayaṃ attā imasmiṃ viññāṇe"ti. Viññāṇasmiṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu – ayaṃ catutthā viññāṇavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi - pe - imāni saññojanāni, na ca diṭṭhiyo. Evaṃ viññāṇasmiṃ attānaṃ samanupassati. Attānudiṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti.

Смотреть Закладка

Attānudiṭṭhiniddeso dutiyo.

<< Назад 2. Diṭṭhikathā Далее >>