Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Khuddakanikāya >> Dhammapadapāḷi >> 23. Nāgavaggo
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Dhammapadapāḷi Далее >>
Смотреть Закладка

23. Nāgavaggo Таблица

Смотреть T Закладка

320.

Смотреть T Закладка

Ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ;

Смотреть T Закладка

Ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano.

Смотреть T Закладка

321.

Смотреть T Закладка

Dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati;

Смотреть T Закладка

Danto seṭṭho manussesu, yotivākyaṃ titikkhati.

Смотреть T Закладка

322.

Смотреть T Закладка

Varamassatarā dantā, ājānīyā ca [ājānīyāva (syā.)] sindhavā;

Смотреть T Закладка

Kuñjarā ca [kuñjarāva (syā.)] mahānāgā, attadanto tato varaṃ.

Смотреть T Закладка

323.

Смотреть T Закладка

Na hi etehi yānehi, gaccheyya agataṃ disaṃ;

Смотреть T Закладка

Yathāttanā sudantena, danto dantena gacchati.

Смотреть T Закладка

324.

Смотреть T Закладка

Dhanapālo [dhanapālako (sī. syā. kaṃ. pī.)] nāma kuñjaro, kaṭukabhedano [kaṭukappabhedano (sī. syā. pī.)] dunnivārayo;

Смотреть T Закладка

Baddho kabaḷaṃ na bhuñjati, sumarati [susarati (ka.)] nāgavanassa kuñjaro.

Смотреть T Закладка

325.

Смотреть T Закладка

Middhī yadā hoti mahagghaso ca, niddāyitā samparivattasāyī;

Смотреть T Закладка

Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando.

Смотреть T Закладка

326.

Смотреть T Закладка

Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;

Смотреть T Закладка

Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.

Смотреть T Закладка

327.

Смотреть T Закладка

Appamādaratā hotha, sacittamanurakkhatha;

Смотреть T Закладка

Duggā uddharathattānaṃ, paṅke sannova [sattova (sī. pī.)] kuñjaro.

Смотреть T Закладка

328.

Смотреть T Закладка

Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;

Смотреть T Закладка

Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.

Смотреть T Закладка

329.

Смотреть T Закладка

No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;

Смотреть T Закладка

Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.

Смотреть T Закладка

330.

Смотреть T Закладка

Ekassa caritaṃ seyyo, natthi bāle sahāyatā;

Смотреть T Закладка

Eko care na ca pāpāni kayirā, appossukko mātaṅgaraññeva nāgo.

Смотреть T Закладка

331.

Смотреть T Закладка

Atthamhi jātamhi sukhā sahāyā, tuṭṭhī sukhā yā itarītarena;

Смотреть T Закладка

Puññaṃ sukhaṃ jīvitasaṅkhayamhi, sabbassa dukkhassa sukhaṃ pahānaṃ.

Смотреть T Закладка

332.

Смотреть T Закладка

Sukhā matteyyatā loke, atho petteyyatā sukhā;

Смотреть T Закладка

Sukhā sāmaññatā loke, atho brahmaññatā sukhā.

Смотреть T Закладка

333.

Смотреть T Закладка

Sukhaṃ yāva jarā sīlaṃ, sukhā saddhā patiṭṭhitā;

Смотреть T Закладка

Sukho paññāya paṭilābho, pāpānaṃ akaraṇaṃ sukhaṃ.

Смотреть T Закладка

Nāgavaggo tevīsatimo niṭṭhito.

<< Назад Dhammapadapāḷi Далее >>