Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 4. Catukkanipātapāḷi >> (7) 2. Pattakammavaggo (61-70) >> 2. Ānaṇyasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад (7) 2. Pattakammavaggo (61-70) Далее >>

Связанные тексты
Смотреть Закладка

2. Ānaṇyasuttaṃ Таблица

Смотреть T Закладка

62. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca –

Смотреть T Закладка

"Cattārimāni, gahapati, sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāya. Katamāni cattāri? Atthisukhaṃ, bhogasukhaṃ, ānaṇyasukhaṃ [aṇaṇasukhaṃ (sī. syā. kaṃ. pī.)], anavajjasukhaṃ.

Смотреть T Закладка

"Katamañca, gahapati, atthisukhaṃ? Idha, gahapati, kulaputtassa bhogā honti uṭṭhānavīriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā. So 'bhogā me atthi uṭṭhānavīriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā'ti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati, gahapati, atthisukhaṃ.

Смотреть T Закладка

"Katamañca, gahapati, bhogasukhaṃ? Idha, gahapati, kulaputto uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi paribhuñjati puññāni ca karoti. So 'uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi paribhuñjāmi puññāni ca karomī'ti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati, gahapati, bhogasukhaṃ.

Смотреть T Закладка

"Katamañca, gahapati, ānaṇyasukhaṃ? Idha, gahapati, kulaputto na kassaci kiñci dhāreti appaṃ vā bahuṃ vā. So 'na kassaci kiñci dhāremi [kiñci vā deti (ka.)] appaṃ vā bahuṃ vā'ti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati, gahapati, ānaṇyasukhaṃ.

Смотреть T Закладка

"Katamañca, gahapati, anavajjasukhaṃ? Idha, gahapati, ariyasāvako anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. So 'anavajjenamhi kāyakammena samannāgato, anavajjena vacīkammena samannāgato, anavajjena manokammena samannāgato'ti adhigacchati sukhaṃ, adhigacchati somanassaṃ. Idaṃ vuccati, gahapati, anavajjasukhaṃ. Imāni kho, gahapati, cattāri sukhāni adhigamanīyāni gihinā kāmabhoginā kālena kālaṃ samayena samayaṃ upādāyā"ti.

Смотреть T Закладка

"Ānaṇyasukhaṃ ñatvāna, atho atthisukhaṃ paraṃ;

Смотреть T Закладка

Bhuñjaṃ bhogasukhaṃ macco, tato paññā vipassati.

Смотреть T Закладка

"Vipassamāno jānāti, ubho bhoge sumedhaso;

Смотреть T Закладка

Anavajjasukhassetaṃ, kalaṃ nāgghati soḷasi"nti. dutiyaṃ;

Метки: нравственность  домохозяин 
<< Назад (7) 2. Pattakammavaggo (61-70) Далее >>