Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Aṅguttaranikāya >> 4. Catukkanipātapāḷi >> 5. Rohitassavaggo (41-50) >> 9. Vipallāsasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 5. Rohitassavaggo (41-50) Далее >>
Смотреть Закладка

9. Vipallāsasuttaṃ Таблица

Смотреть T Закладка

49. "Cattārome, bhikkhave, saññāvipallāsā cittavipallāsā diṭṭhivipallāsā. Katame cattāro? Anicce, bhikkhave, niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso; dukkhe, bhikkhave, sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso; anattani, bhikkhave, attāti saññāvipallāso cittavipallāso diṭṭhivipallāso; asubhe, bhikkhave, subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Ime kho, bhikkhave, cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.

Смотреть T Закладка

"Cattārome, bhikkhave, nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā. Katame cattāro? Anicce, bhikkhave, aniccanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; dukkhe, bhikkhave, dukkhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; anattani, bhikkhave, anattāti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso; asubhe, bhikkhave, asubhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso. Ime kho, bhikkhave, cattāro nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā"ti.

Смотреть T Закладка

"Anicce niccasaññino, dukkhe ca sukhasaññino;

Смотреть T Закладка

Anattani ca attāti, asubhe subhasaññino;

Смотреть T Закладка

Micchādiṭṭhihatā sattā, khittacittā visaññino.

Смотреть T Закладка

"Te yogayuttā mārassa, ayogakkhemino janā;

Смотреть T Закладка

Sattā gacchanti saṃsāraṃ, jātimaraṇagāmino.

Смотреть T Закладка

"Yadā ca buddhā lokasmiṃ, uppajjanti pabhaṅkarā;

Смотреть T Закладка

Te imaṃ dhammaṃ [temaṃ dhammaṃ (sī. syā. kaṃ.)] pakāsenti, dukkhūpasamagāminaṃ.

Смотреть T Закладка

"Tesaṃ sutvāna sappaññā, sacittaṃ paccaladdhā te;

Смотреть T Закладка

Aniccaṃ aniccato dakkhuṃ, dukkhamaddakkhu dukkhato.

Смотреть T Закладка

"Anattani anattāti, asubhaṃ asubhataddasuṃ;

Смотреть T Закладка

Sammādiṭṭhisamādānā, sabbaṃ dukkhaṃ upaccagu"nti [paṭi. ma. 1.236]. navamaṃ;

Метки: искажения 
<< Назад 5. Rohitassavaggo (41-50) Далее >>