Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Saḷāyatanavaggapāḷi (35-44) >> 2. (36) Vedanāsaṃyuttaṃ >> 1. Sagāthāvaggo (1-10) >> 7. Paṭhamagelaññasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Sagāthāvaggo (1-10) Далее >>
Смотреть Закладка

7. Paṭhamagelaññasuttaṃ

Смотреть Закладка

255. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi –

Смотреть Закладка

"Sato, bhikkhave, bhikkhu sampajāno kālaṃ āgameyya. Ayaṃ vo amhākaṃ anusāsanī.

Смотреть Закладка

"Kathañca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati - pe - citte cittānupassī viharati - pe - dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Evaṃ kho, bhikkhave, bhikkhu sato hoti.

Смотреть Закладка

"Kathañca, bhikkhave, bhikkhu sampajāno hoti? Idha, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṃ kho, bhikkhave, bhikkhu sampajānakārī hoti. Sato, bhikkhave, bhikkhu sampajāno kālaṃ āgameyya. Ayaṃ vo amhākaṃ anusāsanī.

Смотреть Закладка

"Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā, so evaṃ pajānāti – 'uppannā kho myāyaṃ sukhā vedanā. Sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva kāyaṃ paṭicca. Ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā sukhā vedanā kuto niccā bhavissatī'ti! So kāye ca sukhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa kāye ca sukhāya ca vedanāya aniccānupassino viharato, vayānupassino viharato, virāgānupassino viharato, nirodhānupassino viharato, paṭinissaggānupassino viharato, yo kāye ca sukhāya ca vedanāya rāgānusayo, so pahīyati.

Смотреть Закладка

"Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati dukkhā vedanā. So evaṃ pajānāti – 'uppannā kho myāyaṃ dukkhā vedanā. Sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva kāyaṃ paṭicca. Ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā dukkhā vedanā kuto niccā bhavissatī'ti! So kāye ca dukkhāya vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa kāye ca dukkhāya ca vedanāya aniccānupassino viharato - pe - paṭinissaggānupassino viharato, yo kāye ca dukkhāya ca vedanāya paṭighānusayo, so pahīyati.

Смотреть Закладка

"Tassa ce, bhikkhave, bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati adukkhamasukhā vedanā, so evaṃ pajānāti – 'uppannā kho myāyaṃ adukkhamasukhā vedanā. Sā ca kho paṭicca, no appaṭicca. Kiṃ paṭicca? Imameva kāyaṃ paṭicca. Ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno. Aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā adukkhamasukhā vedanā kuto niccā bhavissatī'ti! So kāye ca adukkhamasukhāya ca vedanāya aniccānupassī viharati, vayānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. Tassa kāye ca adukkhamasukhāya ca vedanāya aniccānupassino viharato - pe - paṭinissaggānupassino viharato, yo kāye ca adukkhamasukhāya ca vedanāya avijjānusayo, so pahīyati.

Смотреть Закладка

"So sukhañce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti; dukkhañce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti; adukkhamasukhañce vedanaṃ vedayati, sā aniccāti pajānāti, anajjhositāti pajānāti, anabhinanditāti pajānāti. So sukhañce vedanaṃ vedayati, visaññutto naṃ vedayati; dukkhañce vedanaṃ vedayati, visaññutto naṃ vedayati; adukkhamasukhañce vedanaṃ vedayati, visaññutto naṃ vedayati. So kāyapariyantikaṃ vedanaṃ vedayamāno 'kāyapariyantikaṃ vedanaṃ vedayāmī'ti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno 'jīvitapariyantikaṃ vedanaṃ vedayāmī'ti pajānāti. 'Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī'ti [sītibhavissantīti (sī. pī. ka.)] pajānāti.

Смотреть Закладка

"Seyyathāpi, bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya, tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya; evameva kho, bhikkhave, bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno 'kāyapariyantikaṃ vedanaṃ vedayāmī'ti pajānāti. Jīvitapariyantikaṃ vedanaṃ vedayamāno 'jīvitapariyantikaṃ vedanaṃ vedayāmī'ti pajānāti. 'Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī'ti pajānātī"ti. Sattamaṃ.

<< Назад 1. Sagāthāvaggo (1-10) Далее >>