Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Saḷāyatanavaggapāḷi (35-44) >> 2. (36) Vedanāsaṃyuttaṃ >> 1. Sagāthāvaggo (1-10) >> 3. Pahānasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Sagāthāvaggo (1-10) Далее >>
Смотреть Закладка

3. Pahānasuttaṃ

Смотреть Закладка

251. "Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhāya, bhikkhave, vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya vedanāya avijjānusayo pahātabbo. Yato kho, bhikkhave, bhikkhuno sukhāya vedanāya rāgānusayo pahīno hoti, dukkhāya vedanāya paṭighānusayo pahīno hoti, adukkhamasukhāya vedanāya avijjānusayo pahīno hoti, ayaṃ vuccati, bhikkhave, 'bhikkhu niranusayo sammaddaso acchecchi [acchejji (bahūsu)] taṇhaṃ, vivattayi [vāvattayi (sī.)] saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā"'ti.

Смотреть Закладка

"Sukhaṃ vedayamānassa [vediyamānassa (sī. pī.)], vedanaṃ appajānato;

Смотреть Закладка

So rāgānusayo hoti, anissaraṇadassino.

Смотреть Закладка

"Dukkhaṃ vedayamānassa, vedanaṃ appajānato;

Смотреть Закладка

Paṭighānusayo hoti, anissaraṇadassino.

Смотреть Закладка

"Adukkhamasukhaṃ santaṃ, bhūripaññena desitaṃ;

Смотреть Закладка

Tañcāpi abhinandati, neva dukkhā pamuccati.

Смотреть Закладка

"Yato ca bhikkhu ātāpī, sampajaññaṃ na riñcati;

Смотреть Закладка

Tato so vedanā sabbā, parijānāti paṇḍito.

Смотреть Закладка

"So vedanā pariññāya, diṭṭhe dhamme anāsavo;

Смотреть Закладка

Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū"ti. tatiyaṃ;

<< Назад 1. Sagāthāvaggo (1-10) Далее >>