Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Saḷāyatanavaggapāḷi (35-44) >> 1. (35) Saḷāyatanasaṃyuttaṃ >> 5. Sabbaaniccavaggo (43-52) >> 1-9. Aniccādisuttanavakaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
5. Sabbaaniccavaggo (43-52) Далее >>
Смотреть Закладка

1-9. Aniccādisuttanavakaṃ

Смотреть Закладка

43. Sāvatthinidānaṃ. Tatra kho - pe - "sabbaṃ, bhikkhave, aniccaṃ. Kiñca, bhikkhave, sabbaṃ aniccaṃ? Cakkhu, bhikkhave, aniccaṃ, rūpā aniccā, cakkhuviññāṇaṃ aniccaṃ, cakkhusamphasso anicco. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ - pe - jivhā aniccā, rasā aniccā, jivhāviññāṇaṃ aniccaṃ, jivhāsamphasso anicco. Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ. Kāyo anicco - pe - mano anicco, dhammā aniccā, manoviññāṇaṃ aniccaṃ, manosamphasso anicco. Yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako cakkhusmimpi nibbindati, rūpesupi nibbindati, cakkhuviññāṇepi nibbindati, cakkhusamphassepi nibbindati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati - pe - manasmimpi nibbindati, dhammesupi nibbindati, manoviññāṇepi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānātī"ti. Paṭhamaṃ.

Смотреть Закладка

44. "Sabbaṃ, bhikkhave, dukkhaṃ - pe -. Dutiyaṃ.

Смотреть Закладка

45. "Sabbaṃ, bhikkhave, anattā - pe -. Tatiyaṃ.

Смотреть Закладка

46. "Sabbaṃ, bhikkhave, abhiññeyyaṃ - pe -. Catutthaṃ.

Смотреть Закладка

47. "Sabbaṃ, bhikkhave, pariññeyyaṃ - pe -. Pañcamaṃ.

Смотреть Закладка

48. "Sabbaṃ, bhikkhave, pahātabbaṃ - pe -. Chaṭṭhaṃ.

Смотреть Закладка

49. "Sabbaṃ, bhikkhave, sacchikātabbaṃ - pe -. Sattamaṃ.

Смотреть Закладка

50. "Sabbaṃ, bhikkhave, abhiññāpariññeyyaṃ - pe -. Aṭṭhamaṃ.

Смотреть Закладка

51. "Sabbaṃ, bhikkhave, upaddutaṃ - pe -. Navamaṃ.

5. Sabbaaniccavaggo (43-52) Далее >>