Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Khandhavaggapāḷi (22-34) >> 1. (22) Khandhasaṃyuttaṃ >> 10. Pupphavaggo (93-102) >> 10. Aniccasaññāsuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 10. Pupphavaggo (93-102) Далее >>
Смотреть Закладка

10. Aniccasaññāsuttaṃ Таблица

Смотреть T Закладка

102. Sāvatthinidānaṃ. "Aniccasaññā, bhikkhave, bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati, sabbaṃ asmimānaṃ samūhanati".

Смотреть T Закладка

"Seyyathāpi, bhikkhave, saradasamaye kassako mahānaṅgalena kasanto sabbāni mūlasantānakāni sampadālento kasati; evameva kho, bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati, sabbaṃ asmimānaṃ samūhanati.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, pabbajalāyako pabbajaṃ lāyitvā agge gahetvā odhunāti niddhunāti nicchoṭeti; evameva kho, bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati - pe - sabbaṃ asmimānaṃ samūhanati.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, ambapiṇḍiyā vaṇṭacchinnāya yāni tattha ambāni vaṇṭapaṭibandhāni sabbāni tāni tadanvayāni bhavanti; evameva kho, bhikkhave, aniccasaññā bhāvitā - pe - sabbaṃ asmimānaṃ samūhanati.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati ; evameva kho, bhikkhave, aniccasaññā bhāvitā - pe - sabbaṃ asmimānaṃ samūhanati.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, ye keci mūlagandhā kāḷānusārigandho tesaṃ aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā - pe - sabbaṃ asmimānaṃ samūhanati.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, ye keci sāragandhā, lohitacandanaṃ tesaṃ aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā - pe - sabbaṃ asmimānaṃ samūhanati.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā - pe - sabbaṃ asmimānaṃ samūhanati.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, ye keci kuṭṭarājāno [kuḍḍarājāno (sī.)], sabbete rañño cakkavattissa anuyantā bhavanti, rājā tesaṃ cakkavatti aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā - pe - sabbaṃ asmimānaṃ samūhanati.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, yā kāci tārakarūpānaṃ pabhā, sabbā tā candimappabhāya kalaṃ nāgghanti soḷasiṃ, candappabhā tāsaṃ aggamakkhāyati; evameva kho, bhikkhave, aniccasaññā - pe - sabbaṃ asmimānaṃ samūhanati.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nataṃ abbhussakkamāno, sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocate ca; evameva kho, bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati, sabbaṃ asmimānaṃ samūhanati.

Смотреть T Закладка

"Kathaṃ bhāvitā ca, bhikkhave, aniccasaññā kathaṃ bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati - pe - sabbaṃ asmimānaṃ samūhanati? 'Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo'ti – evaṃ bhāvitā kho, bhikkhave, aniccasaññā evaṃ bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati, sabbaṃ rūparāgaṃ pariyādiyati, sabbaṃ bhavarāgaṃ pariyādiyati, sabbaṃ avijjaṃ pariyādiyati, sabbaṃ asmimānaṃ samūhanatī"ti. Dasamaṃ.

Смотреть T Закладка

Pupphavaggo dasamo.

Смотреть T Закладка

Tassuddānaṃ –

Смотреть T Закладка

Nadī pupphañca pheṇañca, gomayañca nakhāsikhaṃ;

Смотреть T Закладка

Suddhikaṃ dve ca gaddulā, vāsījaṭaṃ aniccatāti.

Смотреть T Закладка

Majjhimapaṇṇāsako samatto.

Смотреть T Закладка

Tassa majjhimapaṇṇāsakassa vagguddānaṃ –

Смотреть T Закладка

Upayo arahanto ca, khajjanī therasavhayaṃ;

Смотреть T Закладка

Pupphavaggena paṇṇāsa, dutiyo tena vuccatīti.

Метки: непостоянство  самомнение 
<< Назад 10. Pupphavaggo (93-102) Далее >>