Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Khandhavaggapāḷi (22-34) >> 1. (22) Khandhasaṃyuttaṃ >> 5. Attadīpavaggo (43-52) >> 5. Samanupassanāsuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 5. Attadīpavaggo (43-52) Далее >>
Смотреть Закладка

5. Samanupassanāsuttaṃ Таблица

Смотреть Закладка

47. Sāvatthinidānaṃ. "Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā anekavihitaṃ attānaṃ samanupassamānā samanupassanti, sabbete pañcupādānakkhandhe samanupassanti, etesaṃ vā aññataraṃ. Katame pañca? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ".

Смотреть Закладка

"Iti ayañceva samanupassanā 'asmī'ti cassa avigataṃ [adhigataṃ (bahūsu)] hoti. 'Asmī'ti kho pana, bhikkhave, avigate pañcannaṃ indriyānaṃ avakkanti hoti – cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassa. Atthi, bhikkhave, mano, atthi dhammā, atthi avijjādhātu. Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa 'asmī'tipissa hoti; 'ayamahamasmī'tipissa hoti; 'bhavissa'ntipissa hoti; 'na bhavissa'ntipissa hoti; 'rūpī bhavissa'ntipissa hoti; 'arūpī bhavissa'ntipissa hoti; 'saññī bhavissa'ntipissa hoti; 'asaññī bhavissa'ntipissa hoti; 'nevasaññīnāsaññī bhavissa'ntipissa hoti".

Смотреть Закладка

"Tiṭṭhanteva kho [tiṭṭhanti kho pana (sī. syā. kaṃ. pī.)], bhikkhave, tattheva [tatheva (katthaci)] pañcindriyāni. Athettha sutavato ariyasāvakassa avijjā pahīyati, vijjā uppajjati. Tassa avijjāvirāgā vijjuppādā 'asmī'tipissa na hoti; 'ayamahamasmī'tipissa na hoti; 'bhavissa'nti… 'na bhavissa'nti… rūpī… arūpī … saññī… asaññī… 'nevasaññīnāsaññī bhavissa'ntipissa na hotī"ti. Pañcamaṃ.

<< Назад 5. Attadīpavaggo (43-52) Далее >>