Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Khandhavaggapāḷi (22-34) >> 1. (22) Khandhasaṃyuttaṃ >> 1. Nakulapituvaggo (1-11) >> 2. Devadahasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Nakulapituvaggo (1-11) Далее >>
Смотреть Закладка

2. Devadahasuttaṃ Таблица

Смотреть T Закладка

2. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu [sakyesu (ka.)] viharati devadahaṃ nāma sakyānaṃ nigamo. Atha kho sambahulā pacchābhūmagamikā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – "icchāma mayaṃ, bhante, pacchābhūmaṃ janapadaṃ gantuṃ, pacchābhūme janapade nivāsaṃ kappetu"nti.

Смотреть T Закладка

"Apalokito pana vo, bhikkhave, sāriputto"ti? "Na kho no, bhante, apalokito āyasmā sāriputto"ti. "Apaloketha, bhikkhave, sāriputtaṃ. Sāriputto, bhikkhave, paṇḍito, bhikkhūnaṃ anuggāhako sabrahmacārīna"nti. "Evaṃ bhante"ti kho te bhikkhū bhagavato paccassosuṃ.

Смотреть T Закладка

Tena kho pana samayena āyasmā sāriputto bhagavato avidūre aññatarasmiṃ eḷagalāgumbe nisinno hoti. Atha kho te bhikkhū bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ [sārāṇīyaṃ (sī. syā. kaṃ. pī.)] vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ sāriputtaṃ etadavocuṃ – "icchāma mayaṃ, āvuso sāriputta, pacchābhūmaṃ janapadaṃ gantuṃ, pacchābhūme janapade nivāsaṃ kappetuṃ. Apalokito no satthā"ti.

Смотреть T Закладка

"Santi hāvuso, nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā – 'kiṃvādī panāyasmantānaṃ [kiṃvādāyasmantānaṃ (pī. ka.)] satthā kimakkhāyīti, kacci vo āyasmantānaṃ dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya, yathā byākaramānā āyasmanto vuttavādino ceva bhagavato assatha, na ca bhagavantaṃ abhūtena abbhācikkheyyātha, dhammassa cānudhammaṃ byākareyyātha, na ca koci sahadhammiko vādānuvādo [vādānupāto (aṭṭhakathāyaṃ pāṭhantaraṃ)] gārayhaṃ ṭhānaṃ āgaccheyyā"'ti?

Смотреть T Закладка

"Dūratopi kho mayaṃ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho"ti. "Tena hāvuso, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti. "Evamāvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

Смотреть T Закладка

"Santi hāvuso, nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi - pe - samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā – 'kiṃvādī panāyasmantānaṃ satthā kimakkhāyī'ti? Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha – 'chandarāgavinayakkhāyī kho no, āvuso, satthā"'ti.

Смотреть T Закладка

"Evaṃ byākatepi kho, āvuso, assuyeva uttariṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi - pe - samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā – 'kismiṃ panāyasmantānaṃ chandarāgavinayakkhāyī satthā'ti? Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha – 'rūpe kho, āvuso, chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā"'ti.

Смотреть T Закладка

"Evaṃ byākatepi kho, āvuso, assuyeva uttariṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi - pe - samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā – 'kiṃ panāyasmantānaṃ ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā'ti? Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha – 'rūpe kho, āvuso, avigatarāgassa [avītarāgassa (syā. kaṃ.)] avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanāya… saññāya… saṅkhāresu avigatarāgassa - pe - avigatataṇhassa tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Viññāṇe avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Idaṃ kho no, āvuso, ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā"'ti.

Смотреть T Закладка

"Evaṃ byākatepi kho, āvuso, assuyeva uttariṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṃsakā – 'kiṃ panāyasmantānaṃ ānisaṃsaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā'ti? Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha – 'rūpe kho, āvuso, vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanāya… saññāya… saṅkhāresu vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. Viññāṇe vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. Idaṃ kho no, āvuso, ānisaṃsaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā"'ti.

Смотреть T Закладка

"Akusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro abhavissa avighāto anupāyāso apariḷāho, kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā, nayidaṃ bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeyya. Yasmā ca kho, āvuso, akusale dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro savighāto saupāyāso sapariḷāho, kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā, tasmā bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeti.

Смотреть T Закладка

"Kusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro abhavissa savighāto saupāyāso sapariḷāho, kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā, nayidaṃ bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇeyya. Yasmā ca kho, āvuso, kusale dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro avighāto anupāyāso apariḷāho, kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā, tasmā bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetī"ti.

Смотреть T Закладка

Idamavocāyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti. Dutiyaṃ.

Метки: пять совокупностей  как отвечать на вопрос 
<< Назад 1. Nakulapituvaggo (1-11) Далее >>