Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Saṃyuttanikāya >> Nidānavaggapāḷi (12-21) >> 1. (12) Nidānasaṃyuttaṃ >> 9. Antarapeyyālaṃ (73)
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. (12) Nidānasaṃyuttaṃ
Смотреть Закладка

9. Antarapeyyālaṃ (73)

Смотреть Закладка

1. Satthusuttaṃ

Смотреть Закладка

73. Sāvatthiyaṃ viharati - pe - "jarāmaraṇaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya satthā pariyesitabbo; jarāmaraṇasamudayaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo; jarāmaraṇanirodhaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo; jarāmaraṇanirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ jarāmaraṇanirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo"ti. (Suttanto eko). Paṭhamaṃ.

Смотреть Закладка

(Sabbesaṃ peyyālo evaṃ vitthāretabbo)

Смотреть Закладка

2-11. Dutiyasatthusuttādidasakaṃ

Смотреть Закладка

(2) Jātiṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ - pe -.

Смотреть Закладка

(3) Bhavaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ - pe -.

Смотреть Закладка

(4) Upādānaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ - pe -.

Смотреть Закладка

(5) Taṇhaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ - pe -.

Смотреть Закладка

(6) Vedanaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ - pe -.

Смотреть Закладка

(7) Phassaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ - pe -.

Смотреть Закладка

(8) Saḷāyatanaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ - pe -.

Смотреть Закладка

(9) Nāmarūpaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ - pe -.

Смотреть Закладка

(10) Viññāṇaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ - pe -.

Смотреть Закладка

(11) "Saṅkhāre, bhikkhave, ajānatā apassatā yathābhūtaṃ saṅkhāresu yathābhūtaṃ ñāṇāya satthā pariyesitabbo; saṅkhārasamudayaṃ ajānatā apassatā yathābhūtaṃ saṅkhārasamudaye yathābhūtaṃ ñāṇāya satthā pariyesitabbo; saṅkhāranirodhaṃ ajānatā apassatā yathābhūtaṃ saṅkhāranirodhe yathābhūtaṃ ñāṇāya satthā pariyesitabbo; saṅkhāranirodhagāminiṃ paṭipadaṃ ajānatā apassatā yathābhūtaṃ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṃ ñāṇāya satthā pariyesitabbo"ti. Ekādasamaṃ.

Смотреть Закладка

(Sabbesaṃ catusaccikaṃ kātabbaṃ).

Смотреть Закладка

2-12. Sikkhāsuttādipeyyālaekādasakaṃ

Смотреть Закладка

(2) "Jarāmaraṇaṃ, bhikkhave, ajānatā apassatā yathābhūtaṃ jarāmaraṇe yathābhūtaṃ ñāṇāya sikkhā karaṇīyā.

Смотреть Закладка

(Peyyālo. Catusaccikaṃ kātabbaṃ).

Смотреть Закладка

(3) Jarāmaraṇaṃ, bhikkhave, ajānatā - pe - yogo karaṇīyo - pe -.

Смотреть Закладка

(4) Jarāmaraṇaṃ, bhikkhave, ajānatā - pe - chando karaṇīyo - pe -.

Смотреть Закладка

(5) Jarāmaraṇaṃ, bhikkhave, ajānatā - pe - ussoḷhī karaṇīyā - pe -.

Смотреть Закладка

(6) Jarāmaraṇaṃ, bhikkhave, ajānatā - pe - appaṭivānī karaṇīyā - pe -.

Смотреть Закладка

(7) Jarāmaraṇaṃ, bhikkhave, ajānatā - pe - ātappaṃ karaṇīyaṃ - pe -.

Смотреть Закладка

(8) Jarāmaraṇaṃ, bhikkhave, ajānatā - pe - vīriyaṃ karaṇīyaṃ - pe -.

Смотреть Закладка

(9) Jarāmaraṇaṃ, bhikkhave, ajānatā - pe - sātaccaṃ karaṇīyaṃ - pe -.

Смотреть Закладка

(10) Jarāmaraṇaṃ, bhikkhave, ajānatā - pe - sati karaṇīyā - pe -.

Смотреть Закладка

(11) Jarāmaraṇaṃ, bhikkhave, ajānatā - pe - sampajaññaṃ karaṇīyaṃ - pe -.

Смотреть Закладка

(12) Jarāmaraṇaṃ, bhikkhave, ajānatā - pe - appamādo karaṇīyo - pe -.

Смотреть Закладка

Antarapeyyālo navamo.

Смотреть Закладка

Tassuddānaṃ –

Смотреть Закладка

Satthā sikkhā ca yogo ca, chando ussoḷhipañcamī;

Смотреть Закладка

Appaṭivāni ātappaṃ, vīriyaṃ sātaccamuccati;

Смотреть Закладка

Sati ca sampajaññañca, appamādena dvādasāti.

Смотреть Закладка

Suttantā antarapeyyālā niṭṭhitā.

Смотреть Закладка

Pare te dvādasa honti, suttā dvattiṃsa satāni;

Смотреть Закладка

Catusaccena te vuttā, peyyālaantaramhi yeti [peyyālā antaramhi yeti (sī. syā. kaṃ.)].

Смотреть Закладка

Antarapeyyālesu uddānaṃ samattaṃ.

Смотреть Закладка

Nidānasaṃyuttaṃ samattaṃ.

<< Назад 1. (12) Nidānasaṃyuttaṃ