Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Aṭṭhakathā >> Suttapiṭaka (aṭṭhakathā) >> Majjhimanikāya (aṭṭhakathā) >> Mūlapaṇṇāsa-aṭṭhakathā (1-50) >> 3. Opammavaggo (21-30) >> 2. Alagaddūpamasuttavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 3. Opammavaggo (21-30) Далее >>

Связанные тексты
Смотреть Закладка

2. Alagaddūpamasuttavaṇṇanā Таблица

Смотреть Закладка

234. Evaṃme sutanti alagaddūpamasuttaṃ. Tattha gaddhe bādhayiṃsūti gaddhabādhino, gaddhabādhino pubbapurisā assāti gaddhabādhipubbo, tassa gaddhabādhipubbassa, gijjhaghātakakulappasutassāti attho. Saggamokkhānaṃ antarāyaṃ karontīti antarāyikā. Te kammakilesavipākaupavādaāṇāvītikkamavasena pañcavidhā. Tattha pañcānantariyadhammā kammantarāyikā nāma. Tathā bhikkhunīdūsakakammaṃ, taṃ pana mokkhasseva antarāyaṃ karoti, na saggassa. Niyatamicchādiṭṭhidhammā kilesantarāyikā nāma. Paṇḍakatiracchānagataubhatobyañjanakānaṃ paṭisandhidhammā vipākantarāyikā nāma. Ariyūpavādadhammā upavādantarāyikā nāma, te pana yāva ariye na khamāpenti, tāvadeva, na tato paraṃ. Sañcicca vītikkantā satta āpattikkhandhā āṇāvītikkamantarāyikā nāma. Tepi yāva bhikkhubhāvaṃ vā paṭijānāti, na vuṭṭhāti vā, na deseti vā, tāvadeva, na tato paraṃ.

Смотреть Закладка

Tatrāyaṃ bhikkhu bahussuto dhammakathiko sesantarāyike jānāti, vinaye pana akovidattā paṇṇattivītikkamantarāyike na jānāti, tasmā rahogato evaṃ cintesi – ime āgārikā pañca kāmaguṇe paribhuñjantā sotāpannāpi sakadāgāminopi anāgāminopi honti. Bhikkhūpi manāpikāni cakkhuviññeyyāni rūpāni passanti - pe - kāyaviññeyye phoṭṭhabbe phusanti, mudukāni attharaṇapāvuraṇādīni paribhuñjanti, etaṃ sabbaṃ vaṭṭati. Kasmā itthīnaṃyeva rūpasaddagandharasaphoṭṭhabbā na vaṭṭanti? Etepi vaṭṭantīti. Evaṃ rasena rasaṃ saṃsandetvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca ekaṃ katvā thūlavākehi saddhiṃ atisukhumasuttaṃ upanento viya, sāsapena saddhiṃ sineruṃ upasaṃharanto viya, pāpakaṃ diṭṭhigataṃ uppādetvā, "kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā ussāhena paṭhamapārājikaṃ paññattaṃ, natthi ettha doso"ti sabbaññutaññāṇena saddhiṃ paṭivirujjhanto vesārajjañāṇaṃ paṭibāhanto ariyamagge khāṇukaṇṭakādīni pakkhipanto methunadhamme doso natthīti jinassa āṇācakke pahāraṃ adāsi. Tenāha – "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmī"tiādi.

Смотреть Закладка

Evaṃbyā khoti evaṃ viya kho. Samanuyuñjantītiādīsu kiṃ laddhiko tvaṃ, laddhiṃ vadehīti pucchamānā samanuyuñjanti nāma. Diṭṭhiṃ patiṭṭhāpentā samanuggāhanti nāma. Kena kāraṇena evaṃ vadasīti kāraṇaṃ pucchantā samanubhāsanti nāma. Aṭṭhikaṅkalūpamātiādīsu (ma. ni. 2.42-48) aṭṭhikaṅkalūpamā appassādaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena. Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpanaṭṭhena. Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena. Rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena. Thāmasāti diṭṭhithāmena. Parāmāsāti diṭṭhiparāmāsena. Abhinivissa voharatīti adhiṭṭhahitvā voharati dīpeti vā.

Смотреть Закладка

235. Yato kho te bhikkhūti yadā te bhikkhū. Evaṃbyā kho ahaṃ, bhante, bhagavatāti idaṃ esa attano ajjhāsayena natthīti vattukāmopi bhagavato ānubhāvena sampaṭicchati, buddhānaṃ kira sammukhā dve kathā kathetuṃ samattho nāma natthi.

Смотреть Закладка

236. Kassa kho nāma tvaṃ moghapurisāti tvaṃ moghapurisa kassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā mayā evaṃ dhammaṃ desitaṃ ājānāsi. Atha kho bhagavā bhikkhū āmantesīti ayaṃ pāṭiyekko anusandhi. Ariṭṭho kira cintesi – "bhagavā maṃ moghapurisoti vadati, na kho pana moghapurisāti vuttamattakena maggaphalānaṃ upanissayo na hoti. Upasenampi hi vaṅgantaputtaṃ, 'atilahuṃ kho tvaṃ, moghapurisa, bāhullāya āvatto'ti (mahāva. 75) bhagavā moghapurisavādena ovadi. Thero aparabhāge ghaṭento vāyamanto cha abhiññā sacchākāsi. Ahampi tathārūpaṃ vīriyaṃ paggaṇhitvā maggaphalāni nibbattessāmī"ti. Athassa bhagavā bandhanā pavuttassa paṇḍupalāsassa viya aviruḷhibhāvaṃ dassento imaṃ desanaṃ ārabhi.

Смотреть Закладка

Usmīkatopīti, bhikkhave, tumhe kinti maññatha, ayaṃ ariṭṭho evaṃladdhiko sabbaññutaññāṇena paṭivirujjhitvā vesārajjañāṇaṃ paṭibāhitvā tathāgatassa āṇācakke pahāraṃ dadamāno api nu imasmiṃ dhammavinaye usmīkatopi? Yathā nibbutepi mahante aggikkhandhe khajjupanakamattāpi aggipapaṭikā hotiyeva, yaṃ nissāya puna mahāaggikkhandho bhaveyya. Kiṃ nu kho evaṃ imassa appamattikāpi ñāṇusmā atthi, yaṃ nissāya vāyamanto maggaphalāni nibbatteyyāti? No hetaṃ, bhanteti, bhante, evaṃladdhikassa kuto evarūpā ñāṇusmāti? Maggaphalānaṃ paccayasamatthāya ñāṇusmāya usmīkatabhāvaṃ paṭikkhipantā vadanti. Maṅkubhūtoti nittejabhūto. Pattakkhandhoti patitakkhandho. Appaṭibhānoti kiñci paṭibhānaṃ apassanto bhinnapaṭibhāno evarūpampi nāma niyyānikasāsanaṃ labhitvā aviruḷhidhammo kiramhi samugghātitapaccayo jātoti attano abhabbataṃ paccavekkhanto pādaṅguṭṭhakena bhūmiṃ khaṇamāno nisīdi.

Смотреть Закладка

Paññāyissasikhoti ayampi pāṭiyekko anusandhi. Ariṭṭho kira cintesi – "bhagavā mayhaṃ maggaphalānaṃ upanissayo pacchinnoti vadati, na kho pana buddhā saupanissayānaṃyeva dhammaṃ desenti, anupanissayānampi desenti, ahaṃ satthu santikā sugatovādaṃ labhitvā attano sampattūpagaṃ kusalaṃ karissāmī"ti. Athassa bhagavā ovādaṃ paṭipassambhento "paññāyissasī"tiādimāha. Tassattho, tvaṃyeva, moghapurisa, iminā pāpakena diṭṭhigatena nirayādīsu paññāyissasi, mama santikā tuyhaṃ sugatovādo nāma natthi, na me tayā attho, idhāhaṃ bhikkhū paṭipucchissāmīti.

Смотреть Закладка

237. Atha kho bhagavāti ayampi pāṭiyekko anusandhi. Imasmiñhi ṭhāne bhagavā parisaṃ sodheti, ariṭṭhaṃ gaṇato nissāreti. Sace hi parisagatānaṃ kassaci evaṃ bhaveyya – "ayaṃ ariṭṭho bhagavatā akathitaṃ kathetuṃ kiṃ sakkhissati, kacci nu kho parisamajjhe bhagavatā kathāya samāraddhāya sahasā kathita"nti. Evaṃ kathitaṃ pana na ariṭṭhova suṇāti, aññenapi sutaṃ bhavissati. Athāpissa siyā "yathā satthā ariṭṭhaṃ niggaṇhāti, mampi evaṃ niggaṇheyyāti sutvāpi tuṇhībhāvaṃ āpajjeyyā"ti. "Taṃ sabbaṃ na karissantī"ti. Mayāpi na kathitaṃ, aññena sutampi natthīti "tumhepime, bhikkhave"tiādinā parisāya laddhiṃ sodheti. Parisāya pana laddhisodhaneneva ariṭṭho gaṇato nissārito nāma hoti.

Смотреть Закладка

Idāni ariṭṭhassa laddhiṃ pakāsento so vata, bhikkhavetiādimāha. Tattha aññatreva kāmehītiādīsu yo so, bhikkhave, bhikkhu "te paṭisevato nālaṃ antarāyāyā"ti evaṃladdhiko, so vata kilesakāmehi ceva kilesakāmasampayuttehi saññāvitakkehi ca aññatra, ete dhamme pahāya, vinā etehi dhammehi, vatthukāme paṭisevissati, methunasamācāraṃ samācarissatīti netaṃ ṭhānaṃ vijjati. Idaṃ kāraṇaṃ nāma natthi, aṭṭhānametaṃ anavakāsoti.

Смотреть Закладка

238. Evaṃ bhagavā ayaṃ ariṭṭho yathā nāma rajako sugandhānipi duggandhānipi jiṇṇānipi navānipi suddhānipi asuddhānipi vatthāni ekato bhaṇḍikaṃ karoti, evameva bhikkhūnaṃ nicchandarāgapaṇītacīvarādiparibhogañca anibaddhasīlānaṃ gahaṭṭhānaṃ antarāyakaraṃ sacchandarāgaparibhogañca nibaddhasīlānaṃ bhikkhūnaṃ āvaraṇakaraṃ sacchandarāgaparibhogañca sabbaṃ ekasadisaṃ karotīti ariṭṭhassa laddhiṃ pakāsetvā idāni duggahitāya pariyattiyā dosaṃ dassento idha, bhikkhave, ekaccetiādimāha. Tattha pariyāpuṇantīti uggaṇhanti. Suttantiādīsu ubhatovibhaṅganiddesakhandhakaparivārā, suttanipāte maṅgalasuttaratanasuttanālakasuātuvaṭṭakasuttāni, aññampi ca suttanāmakaṃ tathāgatavacanaṃ suttanti veditabbaṃ. Sabbampi sagāthakaṃ suttaṃ geyyanti veditabbaṃ, visesena saṃyuttake sakalopi sagāthāvaggo. Sakalaṃ abhidhammapiṭakaṃ, niggāthakaṃ suttaṃ, yañca aññampi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ, taṃ veyyākaraṇanti veditabbaṃ. Dhammapadaṃ, theragāthā, therigāthā, suttanipāte nosuttanāmikā suddhikagāthā ca gāthāti veditabbā. Somanassañāṇamayikagāthāpaṭisaṃyuttā dveasītisuttantā udānanti veditabbā. "Vuttañhetaṃ bhagavatā"tiādinayappavattā (itivu. 1,2) dasuttarasatasuttantā itivuttakanti veditabbā. Apaṇṇakajātakādīni paṇṇāsādhikāni pañcajātakasatāni jātakanti veditabbāni. "Cattārome, bhikkhave, acchariyā abbhutā dhammā ānande"tiādinayappavattā (a. ni. 4.129) sabbepi acchariyaabbhutadhammappaṭisaṃyuttā suttantā abbhutadhammanti veditabbā. Cūḷavedallamahāvedallasammādiṭṭhisakkapañhasaṅkhārabhājaniyamahāpuṇṇamasuttādayo sabbepi vedañca tuṭṭhiñca laddhā laddhā pucchitasuttantā vedallanti veditabbā.

Смотреть Закладка

Atthaṃ na upaparikkhantīti atthatthaṃ kāraṇatthaṃ na passanti na pariggaṇhanti. Anupaparikkhatanti anupaparikkhantānaṃ. Na nijjhānaṃ khamantīti na upaṭṭhahanti na āpāthaṃ āgacchanti, imasmiṃ ṭhāne sīlaṃ samādhi vipassanā maggo phalaṃ vaṭṭaṃ vivaṭṭaṃ kathitanti evaṃ jānituṃ na sakkā hontīti attho. Te upārambhānisaṃsā cevāti te paresaṃ vāde dosāropanānisaṃsā hutvā pariyāpuṇantīti attho. Itivādappamokkhānisaṃsā cāti evaṃ vādapamokkhānisaṃsā, parehi sakavāde dose āropite taṃ dosaṃ evaṃ mocessāmāti imināva kāraṇena pariyāpuṇantīti attho. Tañcassa atthaṃ nānubhontīti yassa ca maggassa vā phalassa vā atthāya kulaputtā dhammaṃ pariyāpuṇanti, tañcassa dhammassa atthaṃ ete duggahitaggāhino nānubhonti. Apica parassa vāde upārambhaṃ āropetuṃ attano vādaṃ mocetuṃ asakkontāpi tañca atthaṃ nānubhontiyeva.

Смотреть Закладка

239. Alagaddatthikoti āsivisaatthiko. Gadoti hi visassa nāmaṃ, taṃ tassa alaṃ paripuṇṇaṃ atthīti alagaddo. Bhogeti sarīre. Idha pana, bhikkhave, ekacce kulaputtā dhammaṃ pariyāpuṇantīti nittharaṇapariyattivasena uggaṇhanti. Tisso hi pariyattiyo alagaddapariyatti nittharaṇapariyatti bhaṇḍāgārikapariyattīti.

Смотреть Закладка

Tattha yo buddhavacanaṃ uggahetvā evaṃ cīvarādīni vā labhissāmi, catuparisamajjhe vā maṃ jānissantīti lābhasakkārahetu pariyāpuṇāti, tassa sā pariyatti alagaddapariyatti nāma. Evaṃ pariyāpuṇato hi buddhavacanaṃ apariyāpuṇitvā niddokkamanaṃ varataraṃ.

Смотреть Закладка

Yo pana buddhavacanaṃ uggaṇhitvā sīlassa āgataṭṭhāne sīlaṃ pūretvā samādhissa āgataṭṭhāne samādhigabbhaṃ gaṇhāpetvā vipassanāya āgataṭṭhāne vipassanaṃ paṭṭhapetvā maggaphalānaṃ āgataṭṭhāne maggaṃ bhāvessāmi phalaṃ sacchikarissāmīti uggaṇhāti, tassa sā pariyatti nittharaṇapariyatti nāma hoti.

Смотреть Закладка

Khīṇāsavassa pana pariyatti bhaṇḍāgārikapariyatti nāma. Tassa hi apariññātaṃ appahīnaṃ abhāvitaṃ asacchikataṃ vā natthi. So hi pariññātakkhandho pahīnakileso bhāvitamaggo sacchikataphalo, tasmā buddhavacanaṃ pariyāpuṇanto tantidhārako paveṇipālako vaṃsānurakkhakova hutvā uggaṇhāti. Itissa sā pariyatti bhaṇḍāgārikapariyatti nāma hoti.

Смотреть Закладка

Yo pana puthujjano chātabhayādīsu ganthadharesu ekasmiṃ ṭhāne vasituṃ asakkontesu sayaṃ bhikkhācārena akilamamāno atimadhuraṃ buddhavacanaṃ mā nassatu, tantiṃ dhāressāmi, vaṃsaṃ ṭhapessāmi, paveṇiṃ pālessāmīti pariyāpuṇāti, tassa pariyatti bhaṇḍāgārikapariyatti hoti, na hotīti? Na hoti. Kasmā? Na attano ṭhāne ṭhatvā pariyāputattā. Puthujjanassa hi pariyatti nāma alagaddā vā hoti nittharaṇā vā, sattannaṃ sekkhānaṃ nittharaṇāva, khīṇāsavassa bhaṇḍāgārikapariyattiyeva. Imasmiṃ pana ṭhāne nittharaṇapariyatti adhippetā.

Смотреть Закладка

Nijjhānaṃ khamantīti sīlādīnaṃ āgataṭṭhānesu idha sīlaṃ kathitaṃ, idha samādhi, idha vipassanā, idha maggo, idha phalaṃ, idha vaṭṭaṃ, idha vivaṭṭanti āpāthaṃ āgacchanti. Tañcassa atthaṃ anubhontīti yesaṃ maggaphalānaṃ atthāya pariyāpuṇanti. Suggahitapariyattiṃ nissāya maggaṃ bhāvetvā phalaṃ sacchikarontā tañcassa dhammassa atthaṃ anubhavanti. Paravāde upārambhaṃ āropetuṃ sakkontāpi sakavāde āropitaṃ dosaṃ icchiticchitaṭṭhānaṃ gahetvā mocetuṃ sakkontāpi anubhontiyeva. Dīgharattaṃ hitāya sukhāya saṃvattantīti sīlādīnaṃ āgataṭṭhāne sīlādīni pūrentānampi, paresaṃ vāde sahadhammena upārambhaṃ āropentānampi, sakavādato dosaṃ harantānampi, arahattaṃ patvā parisamajjhe dhammaṃ desetvā dhammadesanāya pasannehi upanīte cattāro paccaye paribhuñjantānampi dīgharattaṃ hitāya sukhāya saṃvattanti.

Смотреть Закладка

Evaṃ suggahite buddhavacane ānisaṃsaṃ dassetvā idāni tattheva niyojento tasmā tiha, bhikkhavetiādimāha. Tattha tasmāti yasmā duggahitapariyatti duggahitaalagaddo viya dīgharattaṃ ahitāya dukkhāya saṃvattati, suggahitapariyatti suggahitaalagaddo viya dīgharattaṃ hitāya sukhāya saṃvattati, tasmāti attho. Tathā naṃ dhāreyyāthāti tatheva naṃ dhāreyyātha, teneva atthena gaṇheyyātha. Ye vā panāssu viyattā bhikkhūti ye vā pana aññe sāriputtamoggallānamahākassapamahākaccānādikā byattā paṇḍitā bhikkhū assu, te pucchitabbā. Ariṭṭhena viya pana mama sāsane na kalalaṃ vā kacavaraṃ vā pakkhipitabbaṃ.

Смотреть Закладка

240. Kullūpamanti kullasadisaṃ. Nittharaṇatthāyāti caturoghanittharaṇatthāya. Udakaṇṇavanti yañhi udakaṃ gambhīraṃ na puthulaṃ. Puthulaṃ vā pana na gambhīraṃ, na taṃ aṇṇavoti vuccati. Yaṃ pana gambhīrañceva puthulañca, taṃ aṇṇavoti vuccati. Tasmā mahantaṃ udakaṇṇavanti mahantaṃ puthulaṃ gambhīraṃ udakanti ayamettha attho. Sāsaṅkaṃ nāma yattha corānaṃ nivutthokāso dissati. Ṭhitokāso, nisinnokāso, nipannokāso dissati. Sappaṭibhayaṃ nāma yattha corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti. Uttarasetūti udakaṇṇavassa upari baddho setu. Kullaṃ bandhitvāti kullo nāma taraṇatthāya kalāpaṃ katvā baddho. Pattharitvā baddhā pana padaracāṭiādayo uḷumpoti vuccanti. Uccāretvāti ṭhapetvā. Kiccakārīti pattakārī yuttakārī, patirūpakārīti attho. Dhammāpi vo pahātabbāti ettha dhammāti samathavipassanā. Bhagavā hi samathepi chandarāgaṃ pajahāpesi, vipassanāyapi. Samathe chandarāgaṃ kattha pajahāpesi? "Iti kho, udāyi, nevasaññānāsaññāyatanassapi pahānaṃ vadāmi, passasi no tvaṃ, udāyi, taṃ saṃyojanaṃ aṇuṃ vā thūlaṃ vā, yassāhaṃ no pahānaṃ vadāmī"ti (ma. ni. 2.156) ettha samathe chandarāgaṃ pajahāpesi. "Imaṃ ce tumhe, bhikkhave, diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ na allīyetha na kelāyetha na dhanāyethā"ti (ma. ni. 1.401) ettha vipassanāya chandarāgaṃ pajahāpesi. Idha pana ubhayattha pajahāpento "dhammāpi vo pahātabbā, pageva adhammā"ti āha.

Смотреть Закладка

Tatrāyaṃ adhippāyo – bhikkhave, ahaṃ evarūpesu santappaṇītesu dhammesu chandarāgappahānaṃ vadāmi, kiṃ pana imasmiṃ asaddhamme gāmadhamme vasaladhamme duṭṭhulle odakantike, yattha ayaṃ ariṭṭho moghapuriso niddosasaññī pañcasu kāmaguṇesu chandarāgaṃ nālaṃ antarāyāyāti vadati. Ariṭṭhena viya na tumhehi mayhaṃ sāsane kalalaṃ vā kacavaraṃ vā pakkhipitabbanti evaṃ bhagavā imināpi ovādena ariṭṭhaṃyeva niggaṇhāti.

Смотреть Закладка

241. Idāni yo pañcasu khandhesu tividhaggāhavasena ahaṃ mamanti gaṇhāti, so mayhaṃ sāsane ayaṃ ariṭṭho viya kalalaṃ kacavaraṃ pakkhipatīti dassento chayimāni, bhikkhavetiādimāha. Tattha diṭṭhiṭṭhānānīti diṭṭhipi diṭṭhiṭṭhānaṃ, diṭṭhiyā ārammaṇampi diṭṭhiṭṭhānaṃ, diṭṭhiyā paccayopi. Rūpaṃ etaṃ mamātiādīsu etaṃ mamāti taṇhāggāho. Esohamasmīti mānaggāho. Eso me attāti diṭṭhiggāho. Evaṃ rūpārammaṇā taṇhāmānadiṭṭhiyo kathitā honti. Rūpaṃ pana attāti na vattabbaṃ. Vedanādīsupi eseva nayo. Diṭṭhaṃ rūpāyatanaṃ, sutaṃ saddāyatanaṃ, mutaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ, tañhi patvā gahetabbato mutanti vuttaṃ. Avasesāni sattāyatanāni viññātaṃ nāma. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena anusañcaritaṃ. Lokasmiñhi pariyesitvā pattampi atthi, pariyesitvā nopattampi. Apariyesitvā pattampi atthi, apariyesitvā nopattampi. Tattha pariyesitvā pattaṃ pattaṃ nāma. Pariyesitvā nopattaṃ pariyesitaṃ nāma. Apariyesitvā pattañca, apariyesitvā nopattañca manasānuvicaritaṃ nāma.

Смотреть Закладка

Atha vā pariyesitvā pattampi apariyesitvā pattampi pattaṭṭhena pattaṃ nāma. Pariyesitvā nopattaṃ pariyesitaṃ nāma. Apariyesitvā nopattaṃ manasānuvicaritaṃ nāma. Sabbaṃ vā etaṃ manasā anuvicaritattā manasānuvicaritaṃ nāma. Iminā viññāṇārammaṇā taṇhāmānadiṭṭhiyo kathitā, desanāvilāsena heṭṭhā diṭṭhādiārammaṇavasena viññāṇaṃ dassitaṃ. Yampi taṃ diṭṭhiṭṭhānanti yampi etaṃ so lokotiādinā nayena pavattaṃ diṭṭhiṭṭhānaṃ.

Смотреть Закладка

So loko so attāti yā esā "rūpaṃ attato samanupassatī"tiādinā nayena pavattā diṭṭhi loko ca attā cāti gaṇhāti, taṃ sandhāya vuttaṃ. So pecca bhavissāmīti so ahaṃ paralokaṃ gantvā nicco bhavissāmi, dhuvo sassato avipariṇāmadhammo bhavissāmi, sinerumahāpathavīmahāsamuddādīhi sassatīhi samaṃ tatheva ṭhassāmi. Tampi etaṃ mamāti tampi dassanaṃ etaṃ mama, esohamasmi, eso me attāti samanupassati. Iminā diṭṭhārammaṇā taṇhāmānadiṭṭhiyo kathitā. Vipassanāya paṭivipassanākāle viya pacchimadiṭṭhiyā purimadiṭṭhiggahaṇakāle evaṃ hoti.

Смотреть Закладка

Sukkapakkhe rūpaṃ netaṃ mamāti rūpe taṇhāmānadiṭṭhiggāhā paṭikkhittā. Vedanādīsupi eseva nayo. Samanupassatīti imassa pana padassa taṇhāsamanupassanā mānasamanupassanā diṭṭhisamanupassanā ñāṇasamanupassanāti catasso samanupassanāti attho. Tā kaṇhapakkhe tissannaṃ samanupassanānaṃ, sukkapakkhe ñāṇasamanupassanāya vasena veditabbā. Asati na paritassatīti avijjamāne bhayaparitassanāya taṇhāparitassanāya vā na paritassati. Iminā bhagavā ajjhattakkhandhavināse aparitassamānaṃ khīṇāsavaṃ dassento desanaṃ matthakaṃ pāpesi.

Смотреть Закладка

242. Evaṃvutte aññataro bhikkhūti evaṃ bhagavatā vutte aññataro anusandhikusalo bhikkhu – "bhagavatā ajjhattakkhandhavināse aparitassantaṃ khīṇāsavaṃ dassetvā desanā niṭṭhāpitā, ajjhattaṃ aparitassante kho pana sati ajjhattaṃ paritassakena bahiddhā parikkhāravināse paritassakena aparitassakena cāpi bhavitabbaṃ. Iti imehi catūhi kāraṇehi ayaṃ pañho pucchitabbo"ti cintetvā ekaṃsaṃ cīvaraṃ katvā añjaliṃ paggayha bhagavantaṃ etadavoca. Bahiddhā asatīti bahiddhā parikkhāravināse. Ahu vata meti ahosi vata me bhaddakaṃ yānaṃ vāhanaṃ hiraññaṃ suvaṇṇanti attho. Taṃ vata me natthīti taṃ vata idāni mayhaṃ natthi, rājūhi vā corehi vā haṭaṃ, agginā vā daḍḍhaṃ, udakena vā vuḷhaṃ, paribhogena vā jiṇṇaṃ. Siyā vata meti bhaveyya vata mayhaṃ yānaṃ vāhanaṃ hiraññaṃ suvaṇṇaṃ sāli vīhi yavo godhumo. Taṃ vatāhaṃ na labhāmīti tamahaṃ alabhamāno tadanucchavikaṃ kammaṃ akatvā nisinnattā idāni na labhāmīti socati, ayaṃ agāriyasocanā, anagāriyassa pattacīvarādīnaṃ vasena veditabbā.

Смотреть Закладка

Aparitassanāvāre na evaṃ hotīti yehi kilesehi evaṃ bhaveyya, tesaṃ pahīnattā na evaṃ hoti. Diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayānanti diṭṭhīnañca diṭṭhiṭṭhānānañca diṭṭhādhiṭṭhānānañca diṭṭhipariyuṭṭhānānañca abhinivesānusayānañca. Sabbasaṅkhārasamathāyāti nibbānatthāya. Nibbānañhi āgamma sabbasaṅkhārāiñjitāni, sabbasaṅkhāracalanāni sabbasaṅkhāravipphanditāni sammanti vūpasammanti, tasmā taṃ, "sabbasaṅkhārasamatho"ti vuccati. Tadeva ca āgamma khandhūpadhi kilesūpadhi abhisaṅkhārūpadhi, pañcakāmaguṇūpadhīti ime upadhayo paṭinissajjiyanti, taṇhā khīyati virajjati nirujjhati, tasmā taṃ, "sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho"ti vuccati. Nibbānāyāti ayaṃ panassa sarūpaniddeso, iti sabbeheva imehi padehi nibbānassa sacchikiriyatthāya dhammaṃ desentassāti ayamattho dīpito. Tassevaṃ hotīti tassa diṭṭhigatikassa ucchijjissāmi nāmassu, vinassissāmi nāmassu, nāssu nāma bhavissāmīti evaṃ hoti. Diṭṭhigatikassa hi tilakkhaṇaṃ āropetvā suññatāpaṭisaṃyuttaṃ katvā desiyamānaṃ dhammaṃ suṇantassa tāso uppajjati. Vuttañhetaṃ – "tāso heso, bhikkhave, asutavato puthujjanassa no cassaṃ, no ca me siyā"ti (saṃ. ni. 3.55).

Смотреть Закладка

243. Ettāvatā bahiddhāparikkhāravināse tassanakassa ca notassanakassa ca ajjhattakkhandhavināse tassanakassa ca notassanakassa cāti imesaṃ vasena catukkoṭikā suññatā kathitā. Idāni bahiddhā parikkhāraṃ pariggahaṃ nāma katvā, vīsativatthukaṃ sakkāyadiṭṭhiṃ attavādupādānaṃ nāma katvā, sakkāyadiṭṭhipamukhā dvāsaṭṭhi diṭṭhiyo diṭṭhinissayaṃ nāma katvā tikoṭikaṃ suññataṃ dassetuṃ taṃ, bhikkhave, pariggahantiādimāha. Tattha pariggahanti bahiddhā parikkhāraṃ. Pariggaṇheyyāthāti yathā viññū manusso pariggaṇheyya. Ahampi kho taṃ, bhikkhaveti, bhikkhave, tumhepi na passatha, ahampi na passāmi, iti evarūpo pariggaho natthīti dasseti. Evaṃ sabbattha attho veditabbo.

Смотреть Закладка

244. Evaṃ tikoṭikaṃ suññataṃ dassetvā idāni ajjhattakkhandhe attāti bahiddhā parikkhāre attaniyanti katvā dvikoṭikaṃ dassento attani vā, bhikkhave, satītiādimāha. Tattha ayaṃ saṅkhepattho, bhikkhave, attani vā sati idaṃ me parikkhārajātaṃ attaniyanti assa, attaniyeva vā parikkhāre sati ayaṃ me attā imassa parikkhārassa sāmīti, evaṃ ahanti. Sati mamāti, mamāti sati ahanti yuttaṃ bhaveyya. Saccatoti bhūtato, thetatoti tathato thirato vā.

Смотреть T Закладка

Idāni ime pañcakkhandhe aniccaṃ dukkhaṃ anattāti evaṃ tiparivaṭṭavasena aggaṇhanto ayaṃ ariṭṭho viya mayhaṃ sāsane kalalaṃ kacavaraṃ pakkhipatīti dassento taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vātiādimāha. Tattha aniccaṃ, bhanteti, bhante, yasmā hutvā na hoti, tasmā aniccaṃ. Uppādavayavattito vipariṇāmatāvakālikaniccapaṭikkhepaṭṭhena vāti catūhi kāraṇehi aniccaṃ. Dukkhaṃ, bhanteti, bhante, paṭipīḷanākārena dukkhaṃ, santāpadukkhamadukkhavatthukasukhapaṭikkhepaṭṭhena vāti catūhi kāraṇehi dukkhaṃ. Vipariṇāmadhammanti bhavasaṅkantiupagamanasabhāvaṃ pakatibhāvavijahanasabhāvaṃ. Kallaṃ nu taṃ samanupassituṃ etaṃ mama, esohamasmi, eso me attāti yuttaṃ nu kho taṃ imesaṃ tiṇṇaṃ taṇhāmānadiṭṭhiggāhānaṃ vasena ahaṃ mamāti evaṃ gahetuṃ. No hetaṃ, bhanteti iminā te bhikkhū avasavattanākārena rūpaṃ, bhante, anattāti paṭijānanti. Suññaassāmikaanissaraattapaṭikkhepaṭṭhena vāti catūhi kāraṇehi anattā.

Смотреть Закладка

Bhagavā hi katthaci aniccavasena anattattaṃ dasseti, katthaci dukkhavasena, katthaci ubhayavasena. "Cakkhu attāti yo vadeyya, taṃ na upapajjati, cakkhussa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati, attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti, tasmā taṃ na upapajjati cakkhu attāti yo vadeyya, iti cakkhu anattā"ti (ma. ni. 3.422) imasmiñhi chachakkasutteaniccavasena anattataṃ dasseti. "Rūpañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe 'evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī'ti. Yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe 'evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī"'ti (mahāva. 20; saṃ. ni. 3.59) imasmiṃ anattalakkhaṇasutte dukkhavasena anattataṃ dasseti. "Rūpaṃ, bhikkhave, aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabba"nti (saṃ. ni. 3.76) imasmiṃ arahattasutte ubhayavasena anattataṃ dasseti. Kasmā? Aniccaṃ dukkhañca pākaṭaṃ. Anattāti na pākaṭaṃ.

Смотреть Закладка

Paribhogabhājanādīsu hi bhinnesu aho aniccanti vadanti, aho anattāti vattā nāma natthi. Sarīre gaṇḍapiḷakādīsu vā uṭṭhitāsu kaṇṭakena vā viddhā aho dukkhanti vadanti, aho anattāti pana vattā nāma natthi. Kasmā? Idañhi anattalakkhaṇaṃ nāma avibhūtaṃ duddasaṃ duppaññāpanaṃ. Tena taṃ bhagavā aniccavasena vā dukkhavasena vā ubhayavasena vā dasseti. Tayidaṃ imasmimpi teparivaṭṭe aniccadukkhavaseneva dassitaṃ. Vedanādīsupi eseva nayo.

Смотреть Закладка

Tasmā tiha, bhikkhaveti, bhikkhave, yasmā etarahi aññadāpi rūpaṃ aniccaṃ dukkhaṃ anattā, tasmāti attho. Yaṃkiñci rūpantiādīni visuddhimagge khandhaniddese vitthāritāneva.

Смотреть Закладка

245. Nibbindatīti ukkaṇṭhati. Ettha ca nibbidāti vuṭṭhānagāminīvipassanā adhippetā. Vuṭṭhānagāminīvipassanāya hi bahūni nāmāni. Esā hi katthaci saññagganti vuttā. Katthaci dhammaṭṭhitiñāṇanti. Katthaci pārisuddhipadhāniyaṅganti. Katthaci paṭipadāñāṇadassanavisuddhīti. Katthaci tammayatāpariyādānanti. Katthaci tīhi nāmehi. Katthaci dvīhīti.

Смотреть Закладка

Tattha poṭṭhapādasutte tāva "saññā kho, poṭṭhapāda, paṭhamaṃ uppajjati, pacchā ñāṇa"nti (dī. ni. 1.416) evaṃ saññagganti vuttā. Susimasutte "pubbe kho, susima, dhammaṭṭhitiñāṇaṃ, pacchā nibbāne ñāṇa"nti (saṃ. ni. 2.70) evaṃ dhammaṭṭhitiñāṇanti vuttā. Dasuttarasutte "paṭipadāñāṇadassanavisuddhipadhāniyaṅga"nti (dī. ni. 3.359) evaṃ pārisuddhipadāniyaṅganti vuttā. Rathavinīte "kiṃ nu kho, āvuso, paṭipadāñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī"ti (ma. ni. 1.257) evaṃ paṭipadāñāṇadassanavisuddhīti vuttā. Saḷāyatanavibhaṅge "atammayataṃ, bhikkhave, nissāya atammayataṃ āgamma yāyaṃ upekkhā nānattā nānattasitā, taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā, taṃ nissāya taṃ āgamma evametissā pahānaṃ hoti, evametissā samatikkamo hotī"ti (dī. ni. 3.310) evaṃ tammayatāpariyādānanti vuttā. Paṭisambhidāmagge "yā ca muñcitukamyatā, yā ca paṭisaṅkhānupassanā, yā ca saṅkhārupekkhā, ime dhammā ekatthā byañjanameva nāna"nti (paṭi. ma. 1.54) evaṃ tīhi nāmehi vuttā. Paṭṭhāne "anulomaṃ gotrabhussa anantarapaccayena paccayo, anulomaṃ vodānassa anantarapaccayena paccayo"ti (paṭṭhā. 1.1.417) evaṃ dvīhi nāmehi vuttā. Imasmiṃ pana alagaddasutte nibbindatīti nibbidānāmena āgatā.

Смотреть Закладка

Nibbidā virajjatīti ettha virāgoti maggo virāgā vimuccatīti ettha virāgena maggena vimuccatīti phalaṃ kathitaṃ. Vimuttasmiṃ vimuttamiti ñāṇaṃ hotīti idha paccavekkhaṇā kathitā.

Смотреть T Закладка

Evaṃ vimuttacittaṃ mahākhīṇāsavaṃ dassetvā idāni tassa yathābhūtehi pañcahi kāraṇehi nāmaṃ gaṇhanto ayaṃ vuccati, bhikkhavetiādimāha. Avijjāti vaṭṭamūlikā avijjā. Ayañhi durukkhipanaṭṭhena palighoti vuccati. Tenesa tassa ukkhittattā ukkhittapalighoti vutto. Tālāvatthukatāti sīsacchinnatālo viya katā, samūlaṃ vā tālaṃ uddharitvā tālassa vatthu viya katā, yathā tasmiṃ vatthusmiṃ puna so tālo na paññāyati, evaṃ puna apaññattibhāvaṃ nītāti attho. Ponobbhavikoti punabbhavadāyako. Jātisaṃsārotiādīsu jāyanavasena ceva saṃsaraṇavasena ca evaṃ laddhanāmānaṃ punabbhavakhandhānaṃ paccayo kammābhisaṅkhāro. So hi punappunaṃ uppattikaraṇavasena parikkhipitvā ṭhitattā parikkhāti vuccati, tenesa tassā saṃkiṇṇattā vikiṇṇattā saṃkiṇṇaparikkhoti vutto. Taṇhāti vaṭṭamūlikā taṇhā. Ayañhi gambhīrānugataṭṭhena esikāti vuccati. Tenesa tassā abbūḷhattā luñcitvā chaḍḍitattā abbūḷhesikoti vutto. Orambhāgiyānīti oraṃ bhajanakāni kāmabhave upapattipaccayāni. Etāni hi kavāṭaṃ viya nagaradvāraṃ cittaṃ pidahitvā ṭhitattā aggaḷāti vuccanti. Tenesa tesaṃ nirākatattā bhinnattā niraggaḷoti vutto. Ariyoti nikkileso parisuddho. Pannaddhajoti patitamānaddhajo. Pannabhāroti khandhabhārakilesabhāraabhisaṅkhārabhārapañckāmaguṇabhārā pannā orohitā assāti pannabhāro. Apica idha mānabhārasseva oropitattā pannabhāroti adhippeto. Visaṃyuttoti catūhi yogehi sabbakilesehi ca visaṃyutto. Idha pana mānasaṃyogeneva visaṃyuttattā visaṃyuttoti adhippeto. Asmimānoti rūpe asmīti māno, vedanāya… saññāya… saṅkhāresu… viññāṇe asmīti māno.

Смотреть Закладка

Ettāvatā bhagavatā maggena kilese khepetvā nirodhasayanavaragatassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā viharato khīṇāsavassa kālo dassito. Yathā hi dve nagarāni ekaṃ coranagaraṃ, ekaṃ khemanagaraṃ. Atha ekassa mahāyodhassa evaṃ bhaveyya – "yāvimaṃ coranagaraṃ tiṭṭhati, tāva khemanagaraṃ bhayato na muccati, coranagaraṃ anagaraṃ karissāmī"ti sannāhaṃ katvā khaggaṃ gahetvā coranagaraṃ upasaṅkamitvā nagaradvāre ussāpite esikatthambhe khaggena chinditvā sadvārabāhakaṃ kavāṭaṃ chinditvā palighaṃ ukkhipitvā pākāraṃ bhindanto parikkhaṃ saṃkiritvā nagarasobhanatthāya ussite dhaje pātetvā nagaraṃ agginā jhāpetvā khemanagaraṃ pavisitvā pāsādaṃ abhiruyha ñātigaṇaparivuto surasabhojanaṃ bhuñjeyya, evaṃ coranagaraṃ viya sakkāyo, khemanagaraṃ viya nibbānaṃ, mahāyodho viya yogāvacaro. Tassevaṃ hoti, "yāva sakkāyavaṭṭaṃ vattati, tāva dvattiṃsakammakāraṇaaṭṭhanavutirogapañcavīsatimahābhayehi parimuccanaṃ natthī"ti. So mahāyodho viya sannāhaṃ sīlasannāhaṃ katvā, paññākhaggaṃ gahetvā khaggena esikatthambhe viya arahattamaggena taṇhesikaṃ luñcitvā, so yodho sadvārabāhakaṃ nagarakavāṭaṃ viya pañcorambhāgiyasaṃyojanaggaḷaṃ ugghāṭetvā, so yodho palighaṃ viya, avijjāpalighaṃ ukkhipitvā, so yodho pākāraṃ bhindanto parikkhaṃ viya kammābhisaṅkhāraṃ bhindanto jātisaṃsāraparikkhaṃ saṃkiritvā, so yodho nagarasobhanatthāya ussāpite dhaje viya mānaddhaje pātetvā sakkāyanagaraṃ jhāpetvā, so yodho khemanagare uparipāsāde surasabhojanaṃ viya kilesanibbānaṃ nagaraṃ pavisitvā amatanirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno kālaṃ vītināmeti.

Смотреть Закладка

246. Idāni evaṃ vimuttacittassa khīṇāsavassa parehi anadhigamanīyaviññāṇataṃ dassento evaṃ vimuttacittaṃ khotiādimāha. Tattha anvesanti anvesantā gavesantā. Idaṃ nissitanti idaṃ nāma nissitaṃ. Tathāgatassāti ettha sattopi tathāgatoti adhippeto, uttamapuggalo khīṇāsavopi. Ananuvijjoti asaṃvijjamāno vā avindeyyo vā. Tathāgatoti hi satte gahite asaṃvijjamānoti attho vaṭṭati, khīṇāsave gahite avindeyyoti attho vaṭṭati.

Смотреть Закладка

Tattha purimanaye ayamadhippāyo – bhikkhave, ahaṃ diṭṭheva dhamme dharamānakaṃyeva khīṇāsavaṃ tathāgato satto puggaloti na paññapemi. Appaṭisandhikaṃ pana parinibbutaṃ khīṇāsavaṃ sattoti vā puggaloti vā kiṃ paññapessāmi? Ananuvijjo tathāgato. Na hi paramatthato satto nāma koci atthi, tassa avijjamānassa idaṃ nissitaṃ viññāṇanti anvesantāpi kiṃ adhigacchissanti? Kathaṃ paṭilabhissantīti attho. Dutiyanaye ayamadhippāyo – bhikkhave, ahaṃ diṭṭheva dhamme dharamānakaṃyeva khīṇāsavaṃ viññāṇavasena indādīhi avindiyaṃ vadāmi. Na hi saindā devā sabrahmakā sapajāpatikā anvesantāpi khīṇāsavassa vipassanācittaṃ vā maggacittaṃ vā phalacittaṃ vā, idaṃ nāma ārammaṇaṃ nissāya vattatīti jānituṃ sakkonti. Te appaṭisandhikassa parinibbutassa kiṃ jānissantīti?

Смотреть Закладка

Asatāti asantena. Tucchāti tucchakena. Musāti musāvādena. Abhūtenāti yaṃ natthi, tena. Abbhācikkhantīti abhiācikkhanti, abhibhavitvā vadanti. Venayikoti vinayati vināsetīti vinayo, so eva venayiko, sattavināsakoti adhippāyo. Yathā cāhaṃ na, bhikkhaveti, bhikkhave, yena vākārena ahaṃ na sattavināsako. Yathā cāhaṃ na vadāmīti yena vā kāraṇena ahaṃ sattavināsaṃ na paññapemi. Idaṃ vuttaṃ hoti – yathāhaṃ na sattavināsako, yathā ca na sattavināsaṃ paññapemi, tathā maṃ te bhonto samaṇabrāhmaṇā "venayiko samaṇo gotamo"ti vadantā sattavināsako samaṇo gotamoti ca, "sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapetī"ti vadantā sattavināsaṃ paññapetīti ca asatā tucchā musā abhūtena abbhācikkhantīti.

Смотреть Закладка

Pubbe cāti pubbe mahābodhimaṇḍamhiyeva ca. Etarahi cāti etarahi dhammadesanāyañca. Dukkhañceva paññapemi, dukkhassa ca nirodhanti dhammacakkaṃ appavattetvā bodhimaṇḍe viharantopi dhammacakkappavattanato paṭṭhāya dhammaṃ desentopi catusaccameva paññapemīti attho. Ettha hi dukkhaggahaṇena tassa mūlabhūto samudayo, nirodhaggahaṇena taṃsampāpako maggo gahitova hotīti veditabbo. Tatra ceti tasmiṃ catusaccappakāsane. Pareti saccāni ājānituṃ paṭivijjhituṃ asamatthapuggalā. Akkosantīti dasahi akkosavatthūhi akkosanti. Paribhāsantīti vācāya paribhāsanti. Rosenti vihesentīti rosessāma vihesessāmāti adhippāyena ghaṭṭenti dukkhāpenti. Tatrāti tesu akkosādīsu, tesu vā parapuggalesu. Āghātoti kopo. Appaccayoti domanassaṃ. Anabhiraddhīti atuṭṭhi.

Смотреть Закладка

Tatra ceti catusaccappakāsaneyeva. Pareti catusaccappakāsanaṃ ājānituṃ paṭivijjhituṃ samatthapuggalā. Ānandoti ānandapīti. Uppilāvitattanti uppilāpanapīti. Tatra ceti catusaccappakāsanamhiyeva. Tatrāti sakkārādīsu. Yaṃ kho idaṃ pubbe pariññātanti idaṃ khandhapañcakaṃ pubbe bodhimaṇḍe tīhi pariññāhi pariññātaṃ. Tatthameti tasmiṃ khandhapañcake ime. Kiṃ vuttaṃ hoti? Tatrāpi tathāgatassa ime sakkārā mayi karīyantīti vā ahaṃ ete anubhavāmīti vā na hoti. Pubbe pariññātakkhandhapañcakaṃyeva ete sakkāre anubhotīti ettakameva hotīti. Tasmāti yasmā saccāni paṭivijjhituṃ asamatthā tathāgatampi akkosanti, tasmā. Sesaṃ vuttanayeneva veditabbaṃ.

Смотреть Закладка

247. Tasmā tiha, bhikkhave, yaṃ na tumhākanti yasmā attaniyepi chandarāgappahānaṃ dīgharattaṃ hitāya sukhāya saṃvattati, tasmā yaṃ na tumhākaṃ, taṃ pajahathāti attho. Yathāpaccayaṃ vākareyyāti yathā yathā iccheyya tathā tathā kareyya. Na hi no etaṃ, bhante, attā vāti, bhante, etaṃ tiṇakaṭṭhasākhāpalāsaṃ amhākaṃ neva attā na amhākaṃ rūpaṃ na viññāṇanti vadanti. Attaniyaṃ vāti amhākaṃ cīvarādiparikkhāropi na hotīti attho. Evameva kho, bhikkhave, yaṃ na tumhākaṃ taṃ pajahathāti bhagavā, khandhapañcakaṃyeva na tumhākanti dassetvā pajahāpeti, tañca kho na uppāṭetvā, luñcitvā vā. Chandarāgavinayena panetaṃ pajahāpeti.

Смотреть T Закладка

248. Evaṃ svākkhātoti ettha tiparivaṭṭato paṭṭhāya yāva imaṃ ṭhānaṃ āharitumpi vaṭṭati, paṭilomena pemamattakena saggaparāyaṇato paṭṭhāya yāva imaṃ ṭhānaṃ āharitumpi vaṭṭati. Svākkhātoti sukathito. Sukathitattā eva uttāno vivaṭo pakāsito. Chinnapilotikoti pilotikā vuccati chinnaṃ bhinnaṃ tattha tattha sibbitaṃ gaṇṭhikataṃ jiṇṇaṃ vatthaṃ, taṃ yassa natthi, aṭṭhahatthaṃ vā navahatthaṃ vā ahatasāṭakaṃ nivattho, so chinnapilotiko nāma. Ayampi dhammo tādiso, na hettha kohaññādivasena chinnabhinnasibbitagaṇṭhikatabhāvo atthi. Apica kacavaro pilotikoti vuccati. Imasmiñca sāsane samaṇakacavaraṃ nāma patiṭṭhātuṃ na labhati. Tenevāha –

Смотреть Закладка

"Kāraṇḍavaṃ niddhamatha, kasambuñcāpakassatha;

Смотреть Закладка

Tato palāpe vāhetha, assamaṇe samaṇamānine.

Смотреть Закладка

Niddhamitvāna pāpicche, pāpaācāragocare;

Смотреть Закладка

Suddhā suddhehi saṃvāsaṃ, kappayavho patissatā;

Смотреть Закладка

Tato samaggā nipakā, dukkhassantaṃ karissathā"ti. (su. ni. 283-285);

Смотреть T Закладка

Iti samaṇakacavarassa chinnattāpi ayaṃ dhammo chinnapilotiko nāma hoti. Vaṭṭaṃ tesanatthi paññāpanāyāti tesaṃ vaṭṭaṃ apaññattibhāvaṃ gataṃ nippaññattikaṃ jātaṃ. Evarūpo mahākhīṇāsavo evaṃ svākkhāte sāsaneyeva uppajjati. Yathā ca khīṇāsavo, evaṃ anāgāmiādayopi.

Смотреть T Закладка

Tattha dhammānusārino saddhānusārinoti ime dve sotāpattimaggaṭṭhā honti. Yathāha – "katamo ca puggalo dhammānusārī? Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo dhammānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo dhammānusārī, phale ṭhito diṭṭhippatto. Katamo ca puggalo saddhānusārī? Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī. Sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī, phale ṭhito saddhāvimutto"ti (pu. pa. 30). Yesaṃ mayi saddhāmattaṃ pemamattanti iminā yesaṃ añño ariyadhammo natthi, tathāgate pana saddhāmattaṃ pemamattameva hoti. Te vipassakapuggalā adhippetā. Vipassakabhikkhūnañhi evaṃ vipassanaṃ paṭṭhapetvā nisinnānaṃ dasabale ekā saddhā ekaṃ pemaṃ uppajjati. Tāya saddhāya tena pemena hatthe gahetvā sagge ṭhapitā viya honti, niyatagatikā kira ete. Porāṇakattherā pana evarūpaṃ bhikkhuṃ cūḷasotāpannoti vadanti. Sesaṃ sabbattha uttānatthamevāti.

Смотреть Закладка

Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

Смотреть Закладка

Alagaddūpamasuttavaṇṇanā niṭṭhitā.

<< Назад 3. Opammavaggo (21-30) Далее >>