Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Dīghanikāya >> Pāthikavaggapāḷi (24-34) >> 8. (31) Siṅgālasuttaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Pāthikavaggapāḷi (24-34) Далее >>

Связанные тексты
Смотреть Закладка

8. (31) Siṅgālasuttaṃ Перевод Таблица

Смотреть T Закладка

242. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena siṅgālako [sigālako (sī.)] gahapatiputto kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā [puthuddisā (sī. syā. pī.)] namassati – puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ.

Смотреть T Закладка

243. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho bhagavā siṅgālakaṃ gahapatiputtaṃ kālasseva vuṭṭhāya rājagahā nikkhamitvā allavatthaṃ allakesaṃ pañjalikaṃ puthudisā namassantaṃ – puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ. Disvā siṅgālakaṃ gahapatiputtaṃ etadavoca – "kiṃ nu kho tvaṃ, gahapatiputta, kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā namassasi – puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disa"nti? "Pitā maṃ, bhante, kālaṃ karonto evaṃ avaca – 'disā, tāta, namasseyyāsī'ti. So kho ahaṃ, bhante, pituvacanaṃ sakkaronto garuṃ karonto mānento pūjento kālasseva uṭṭhāya rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā namassāmi – puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disa"nti.

Смотреть Закладка

Cha disā Таблица

Смотреть T Закладка

244. "Na kho, gahapatiputta, ariyassa vinaye evaṃ cha disā [chaddisā (sī. pī.)] namassitabbā"ti. "Yathā kathaṃ pana, bhante, ariyassa vinaye cha disā [chaddisā (sī. pī.)] namassitabbā? Sādhu me, bhante, bhagavā tathā dhammaṃ desetu, yathā ariyassa vinaye cha disā [chaddisā (sī. pī.)] namassitabbā"ti.

Смотреть T Закладка

"Tena hi, gahapatiputta suṇohi sādhukaṃ manasikarohi bhāsissāmī"ti. "Evaṃ, bhante"ti kho siṅgālako gahapatiputto bhagavato paccassosi. Bhagavā etadavoca –

Смотреть T Закладка

"Yato kho, gahapatiputta, ariyasāvakassa cattāro kammakilesā pahīnā honti, catūhi ca ṭhānehi pāpakammaṃ na karoti, cha ca bhogānaṃ apāyamukhāni na sevati, so evaṃ cuddasa pāpakāpagato chaddisāpaṭicchādī [paṭicchādī hoti (syā.)] ubholokavijayāya paṭipanno hoti. Tassa ayañceva loko āraddho hoti paro ca loko. So kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Смотреть Закладка

Cattārokammakilesā Таблица

Смотреть T Закладка

245. "Katamassa cattāro kammakilesā pahīnā honti? Pāṇātipāto kho, gahapatiputta, kammakileso, adinnādānaṃ kammakileso, kāmesumicchācāro kammakileso, musāvādo kammakileso. Imassa cattāro kammakilesā pahīnā hontī"ti. Idamavoca bhagavā, idaṃ vatvāna [idaṃ vatvā (sī. pī.) evamīdisesu ṭhānesu] sugato athāparaṃ etadavoca satthā –

Смотреть T Закладка

"Pāṇātipāto adinnādānaṃ, musāvādo ca vuccati;

Смотреть T Закладка

Paradāragamanañceva, nappasaṃsanti paṇḍitā"ti.

Смотреть Закладка

Catuṭṭhānaṃ Таблица

Смотреть T Закладка

246. "Katamehi catūhi ṭhānehi pāpakammaṃ na karoti? Chandāgatiṃ gacchanto pāpakammaṃ karoti, dosāgatiṃ gacchanto pāpakammaṃ karoti, mohāgatiṃ gacchanto pāpakammaṃ karoti, bhayāgatiṃ gacchanto pāpakammaṃ karoti. Yato kho, gahapatiputta, ariyasāvako neva chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati; imehi catūhi ṭhānehi pāpakammaṃ na karotī"ti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

Смотреть T Закладка

"Chandā dosā bhayā mohā, yo dhammaṃ ativattati;

Смотреть T Закладка

Nihīyati yaso tassa [tassa yeso (bahūsu, vinayepi)], kāḷapakkheva candimā.

Смотреть T Закладка

"Chandā dosā bhayā mohā, yo dhammaṃ nātivattati;

Смотреть T Закладка

Āpūrati yaso tassa [tassa yeso (bahūsu, vinayepi)], sukkapakkheva [juṇhapakkheva (ka.)] candimā"ti.

Смотреть Закладка

Cha apāyamukhāni Таблица

Смотреть T Закладка

247. "Katamāni cha bhogānaṃ apāyamukhāni na sevati? Surāmerayamajjappamādaṭṭhānānuyogo kho, gahapatiputta, bhogānaṃ apāyamukhaṃ, vikālavisikhācariyānuyogo bhogānaṃ apāyamukhaṃ, samajjābhicaraṇaṃ bhogānaṃ apāyamukhaṃ, jūtappamādaṭṭhānānuyogo bhogānaṃ apāyamukhaṃ, pāpamittānuyogo bhogānaṃ apāyamukhaṃ, ālasyānuyogo [ālasānuyogo (sī. syā. pī.)] bhogānaṃ apāyamukhaṃ.

Смотреть Закладка

Surāmerayassa cha ādīnavā Таблица

Смотреть T Закладка

248. "Cha khome, gahapatiputta, ādīnavā surāmerayamajjappamādaṭṭhānānuyoge. Sandiṭṭhikā dhanajāni [dhanañjāni (sī. pī.)], kalahappavaḍḍhanī, rogānaṃ āyatanaṃ, akittisañjananī, kopīnanidaṃsanī, paññāya dubbalikaraṇītveva chaṭṭhaṃ padaṃ bhavati. Ime kho, gahapatiputta, cha ādīnavā surāmerayamajjappamādaṭṭhānānuyoge.

Смотреть Закладка

Vikālacariyāya cha ādīnavā Таблица

Смотреть T Закладка

249. "Cha khome, gahapatiputta, ādīnavā vikālavisikhācariyānuyoge. Attāpissa agutto arakkhito hoti, puttadāropissa agutto arakkhito hoti, sāpateyyaṃpissa aguttaṃ arakkhitaṃ hoti, saṅkiyo ca hoti pāpakesu ṭhānesu [tesu tesu ṭhānesu (syā.)], abhūtavacanañca tasmiṃ rūhati, bahūnañca dukkhadhammānaṃ purakkhato hoti. Ime kho, gahapatiputta, cha ādīnavā vikālavisikhācariyānuyoge.

Смотреть Закладка

Samajjābhicaraṇassa cha ādīnavā Таблица

Смотреть T Закладка

250. "Cha khome, gahapatiputta, ādīnavā samajjābhicaraṇe. Kva [kuvaṃ (ka. sī. pī.)] naccaṃ, kva gītaṃ, kva vāditaṃ, kva akkhānaṃ, kva pāṇissaraṃ, kva kumbhathunanti. Ime kho, gahapatiputta, cha ādīnavā samajjābhicaraṇe.

Смотреть Закладка

Jūtappamādassa cha ādīnavā Таблица

Смотреть T Закладка

251. "Cha khome, gahapatiputta, ādīnavā jūtappamādaṭṭhānānuyoge. Jayaṃ veraṃ pasavati, jino vittamanusocati, sandiṭṭhikā dhanajāni, sabhāgatassa [sabhāye tassa (ka.)] vacanaṃ na rūhati, mittāmaccānaṃ paribhūto hoti, āvāhavivāhakānaṃ apatthito hoti – 'akkhadhutto ayaṃ purisapuggalo nālaṃ dārabharaṇāyā'ti. Ime kho, gahapatiputta, cha ādīnavā jūtappamādaṭṭhānānuyoge.

Смотреть Закладка

Pāpamittatāya cha ādīnavā Таблица

Смотреть T Закладка

252. "Cha khome, gahapatiputta, ādīnavā pāpamittānuyoge. Ye dhuttā, ye soṇḍā, ye pipāsā, ye nekatikā, ye vañcanikā, ye sāhasikā. Tyāssa mittā honti te sahāyā. Ime kho, gahapatiputta, cha ādīnavā pāpamittānuyoge.

Смотреть Закладка

Ālasyassa cha ādīnavā Таблица

Смотреть T Закладка

253. "Cha khome, gahapatiputta, ādīnavā ālasyānuyoge. Atisītanti kammaṃ na karoti, atiuṇhanti kammaṃ na karoti, atisāyanti kammaṃ na karoti, atipātoti kammaṃ na karoti, atichātosmīti kammaṃ na karoti, atidhātosmīti kammaṃ na karoti. Tassa evaṃ kiccāpadesabahulassa viharato anuppannā ceva bhogā nuppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti. Ime kho, gahapatiputta, cha ādīnavā ālasyānuyoge"ti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

Смотреть T Закладка

"Hoti pānasakhā nāma,

Смотреть T Закладка

Hoti sammiyasammiyo;

Смотреть T Закладка

Yo ca atthesu jātesu,

Смотреть T Закладка

Sahāyo hoti so sakhā.

Смотреть T Закладка

"Ussūraseyyā paradārasevanā,

Смотреть T Закладка

Verappasavo [verappasaṅgo (sī. syā. pī.)] ca anatthatā ca;

Смотреть T Закладка

Pāpā ca mittā sukadariyatā ca,

Смотреть T Закладка

Ete cha ṭhānā purisaṃ dhaṃsayanti.

Смотреть T Закладка

"Pāpamitto pāpasakho,

Смотреть T Закладка

Pāpaācāragocaro;

Смотреть T Закладка

Asmā lokā paramhā ca,

Смотреть T Закладка

Ubhayā dhaṃsate naro.

Смотреть T Закладка

"Akkhitthiyo vāruṇī naccagītaṃ,

Смотреть T Закладка

Divā soppaṃ pāricariyā akāle;

Смотреть T Закладка

Pāpā ca mittā sukadariyatā ca,

Смотреть T Закладка

Ete cha ṭhānā purisaṃ dhaṃsayanti.

Смотреть T Закладка

"Akkhehi dibbanti suraṃ pivanti,

Смотреть T Закладка

Yantitthiyo pāṇasamā paresaṃ;

Смотреть T Закладка

Nihīnasevī na ca vuddhasevī [vuddhisevī (syā.), buddhisevī (ka.)],

Смотреть T Закладка

Nihīyate kāḷapakkheva cando.

Смотреть T Закладка

"Yo vāruṇī addhano akiñcano,

Смотреть T Закладка

Pipāso pivaṃ papāgato [pipāsosi atthapāgato (syā.), pipāsopi samappapāgato (ka.)] ;

Смотреть T Закладка

Udakamiva iṇaṃ vigāhati,

Смотреть T Закладка

Akulaṃ [ākulaṃ (syā. ka.)] kāhiti khippamattano.

Смотреть T Закладка

"Na divā soppasīlena, rattimuṭṭhānadessinā [rattinuṭṭhānadassinā (sī. pī.), rattinuṭṭhānasīlinā (?)] ;

Смотреть T Закладка

Niccaṃ mattena soṇḍena, sakkā āvasituṃ gharaṃ.

Смотреть T Закладка

"Atisītaṃ atiuṇhaṃ, atisāyamidaṃ ahu;

Смотреть T Закладка

Iti vissaṭṭhakammante, atthā accenti māṇave.

Смотреть T Закладка

"Yodha sītañca uṇhañca, tiṇā bhiyyo na maññati;

Смотреть T Закладка

Karaṃ purisakiccāni, so sukhaṃ [sukhā (sabbattha) aṭṭhakathā oloketabbā] na vihāyatī"ti.

Смотреть Закладка

Mittapatirūpakā Таблица

Смотреть T Закладка

254. "Cattārome, gahapatiputta, amittā mittapatirūpakā veditabbā. Aññadatthuharo amitto mittapatirūpako veditabbo, vacīparamo amitto mittapatirūpako veditabbo, anuppiyabhāṇī amitto mittapatirūpako veditabbo, apāyasahāyo amitto mittapatirūpako veditabbo.

Смотреть T Закладка

255. "Catūhi kho, gahapatiputta, ṭhānehi aññadatthuharo amitto mittapatirūpako veditabbo.

Смотреть T Закладка

"Aññadatthuharo hoti, appena bahumicchati ;

Смотреть T Закладка

Bhayassa kiccaṃ karoti, sevati atthakāraṇā.

Смотреть T Закладка

"Imehi kho, gahapatiputta, catūhi ṭhānehi aññadatthuharo amitto mittapatirūpako veditabbo.

Смотреть T Закладка

256. "Catūhi kho, gahapatiputta, ṭhānehi vacīparamo amitto mittapatirūpako veditabbo. Atītena paṭisantharati [paṭisandharati (ka.)], anāgatena paṭisantharati, niratthakena saṅgaṇhāti, paccuppannesu kiccesu byasanaṃ dasseti. Imehi kho, gahapatiputta, catūhi ṭhānehi vacīparamo amitto mittapatirūpako veditabbo.

Смотреть T Закладка

257. "Catūhi kho, gahapatiputta, ṭhānehi anuppiyabhāṇī amitto mittapatirūpako veditabbo. Pāpakaṃpissa [pāpakammaṃpissa (syā.)] anujānāti, kalyāṇaṃpissa anujānāti, sammukhāssa vaṇṇaṃ bhāsati, parammukhāssa avaṇṇaṃ bhāsati. Imehi kho, gahapatiputta, catūhi ṭhānehi anuppiyabhāṇī amitto mittapatirūpako veditabbo.

Смотреть T Закладка

258. "Catūhi kho, gahapatiputta, ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo. Surāmeraya majjappamādaṭṭhānānuyoge sahāyo hoti, vikāla visikhā cariyānuyoge sahāyo hoti, samajjābhicaraṇe sahāyo hoti, jūtappamādaṭṭhānānuyoge sahāyo hoti. Imehi kho, gahapatiputta, catūhi ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo"ti.

Смотреть T Закладка

259. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

Смотреть T Закладка

"Aññadatthuharo mitto, yo ca mitto vacīparo [vacīparamo (syā.)] ;

Смотреть T Закладка

Anuppiyañca yo āha, apāyesu ca yo sakhā.

Смотреть T Закладка

Ete amitte cattāro, iti viññāya paṇḍito;

Смотреть T Закладка

Ārakā parivajjeyya, maggaṃ paṭibhayaṃ yathā"ti.

Смотреть Закладка

Suhadamitto Таблица

Смотреть T Закладка

260. "Cattārome, gahapatiputta, mittā suhadā veditabbā. Upakāro [upakārako (syā.)] mitto suhado veditabbo, samānasukhadukkho mitto suhado veditabbo, atthakkhāyī mitto suhado veditabbo, anukampako mitto suhado veditabbo.

Смотреть T Закладка

261. "Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo. Pamattaṃ rakkhati, pamattassa sāpateyyaṃ rakkhati, bhītassa saraṇaṃ hoti, uppannesu kiccakaraṇīyesu taddiguṇaṃ bhogaṃ anuppadeti. Imehi kho, gahapatiputta, catūhi ṭhānehi upakāro mitto suhado veditabbo.

Смотреть T Закладка

262. "Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo. Guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitaṃpissa atthāya pariccattaṃ hoti. Imehi kho, gahapatiputta, catūhi ṭhānehi samānasukhadukkho mitto suhado veditabbo.

Смотреть T Закладка

263. "Catūhi kho, gahapatiputta, ṭhānehi atthakkhāyī mitto suhado veditabbo. Pāpā nivāreti, kalyāṇe niveseti, assutaṃ sāveti, saggassa maggaṃ ācikkhati. Imehi kho, gahapatiputta, catūhi ṭhānehi atthakkhāyī mitto suhado veditabbo.

Смотреть T Закладка

264. "Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo. Abhavenassa na nandati, bhavenassa nandati, avaṇṇaṃ bhaṇamānaṃ nivāreti, vaṇṇaṃ bhaṇamānaṃ pasaṃsati. Imehi kho, gahapatiputta, catūhi ṭhānehi anukampako mitto suhado veditabbo"ti.

Смотреть T Закладка

265. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

Смотреть T Закладка

"Upakāro ca yo mitto, sukhe dukkhe [sukhadukkho (syā. ka.)] ca yo sakhā [yo ca mitto sukhe dukkhe (sī. pī.)] ;

Смотреть T Закладка

Atthakkhāyī ca yo mitto, yo ca mittānukampako.

Смотреть T Закладка

"Etepi mitte cattāro, iti viññāya paṇḍito;

Смотреть T Закладка

Sakkaccaṃ payirupāseyya, mātā puttaṃ va orasaṃ;

Смотреть T Закладка

Paṇḍito sīlasampanno, jalaṃ aggīva bhāsati.

Смотреть T Закладка

"Bhoge saṃharamānassa, bhamarasseva irīyato;

Смотреть T Закладка

Bhogā sannicayaṃ yanti, vammikovupacīyati.

Смотреть T Закладка

"Evaṃ bhoge samāhatvā [samāharitvā (syā.)], alamatto kule gihī;

Смотреть T Закладка

Catudhā vibhaje bhoge, sa ve mittāni ganthati.

Смотреть T Закладка

"Ekena bhoge bhuñjeyya, dvīhi kammaṃ payojaye;

Смотреть T Закладка

Catutthañca nidhāpeyya, āpadāsu bhavissatī"ti.

Смотреть Закладка

Chaddisāpaṭicchādanakaṇḍaṃ Таблица

Смотреть T Закладка

266. "Kathañca, gahapatiputta, ariyasāvako chaddisāpaṭicchādī hoti? Cha imā, gahapatiputta, disā veditabbā. Puratthimā disā mātāpitaro veditabbā, dakkhiṇā disā ācariyā veditabbā, pacchimā disā puttadārā veditabbā, uttarā disā mittāmaccā veditabbā, heṭṭhimā disā dāsakammakarā veditabbā, uparimā disā samaṇabrāhmaṇā veditabbā.

Смотреть T Закладка

267. "Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā – bhato ne [nesaṃ (bahūsu)] bharissāmi, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjāmi, atha vā pana petānaṃ kālaṅkatānaṃ dakkhiṇaṃ anuppadassāmīti. Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti. Pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādenti [niyyātenti (ka. sī.)]. Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaṃ anukampanti. Evamassa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā.

Смотреть T Закладка

268. "Pañcahi kho, gahapatiputta, ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā – uṭṭhānena upaṭṭhānena sussusāya pāricariyāya sakkaccaṃ sippapaṭiggahaṇena [sippaṃ paṭiggahaṇena (syā.), sippauggahaṇena (ka.)]. Imehi kho, gahapatiputta, pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā pañcahi ṭhānehi antevāsiṃ anukampanti – suvinītaṃ vinenti, suggahitaṃ gāhāpenti, sabbasippassutaṃ samakkhāyino bhavanti, mittāmaccesu paṭiyādenti [paṭivedenti (syā.)], disāsu parittāṇaṃ karonti. Imehi kho, gahapatiputta, pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā imehi pañcahi ṭhānehi antevāsiṃ anukampanti. Evamassa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā.

Смотреть T Закладка

269. "Pañcahi kho, gahapatiputta, ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā – sammānanāya anavamānanāya [avimānanāya (syā. pī.)] anaticariyāya issariyavossaggena alaṅkārānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi sāmikaṃ anukampati – susaṃvihitakammantā ca hoti, saṅgahitaparijanā [susaṅgahitaparijanā (sī. syā. pī.)] ca, anaticārinī ca, sambhatañca anurakkhati, dakkhā ca hoti analasā sabbakiccesu. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi pañcahi ṭhānehi sāmikaṃ anukampati. Evamassa esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā.

Смотреть T Закладка

270. "Pañcahi kho, gahapatiputta, ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhātabbā – dānena peyyavajjena [viyavajjena (syā. ka.)] atthacariyāya samānattatāya avisaṃvādanatāya. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā pañcahi ṭhānehi kulaputtaṃ anukampanti – pamattaṃ rakkhanti, pamattassa sāpateyyaṃ rakkhanti, bhītassa saraṇaṃ honti, āpadāsu na vijahanti, aparapajā cassa paṭipūjenti. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā imehi pañcahi ṭhānehi kulaputtaṃ anukampanti. Evamassa esā uttarā disā paṭicchannā hoti khemā appaṭibhayā.

Смотреть T Закладка

271. "Pañcahi kho, gahapatiputta, ṭhānehi ayyirakena [ayirakena (sī. syā. pī.)] heṭṭhimā disā dāsakammakarā paccupaṭṭhātabbā – yathābalaṃ kammantasaṃvidhānena bhattavetanānuppadānena gilānupaṭṭhānena acchariyānaṃ rasānaṃ saṃvibhāgena samaye vossaggena. Imehi kho, gahapatiputta, pañcahi ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā pañcahi ṭhānehi ayyirakaṃ anukampanti – pubbuṭṭhāyino ca honti, pacchā nipātino ca, dinnādāyino ca, sukatakammakarā ca, kittivaṇṇaharā ca. Imehi kho, gahapatiputta, pañcahi ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā imehi pañcahi ṭhānehi ayyirakaṃ anukampanti. Evamassa esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā.

Смотреть T Закладка

272. "Pañcahi kho, gahapatiputta, ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhātabbā – mettena kāyakammena mettena vacīkammena mettena manokammena anāvaṭadvāratāya āmisānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā chahi ṭhānehi kulaputtaṃ anukampanti – pāpā nivārenti, kalyāṇe nivesenti, kalyāṇena manasā anukampanti, assutaṃ sāventi, sutaṃ pariyodāpenti, saggassa maggaṃ ācikkhanti. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā imehi chahi ṭhānehi kulaputtaṃ anukampanti. Evamassa esā uparimā disā paṭicchannā hoti khemā appaṭibhayā"ti.

Смотреть T Закладка

273. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

Смотреть T Закладка

"Mātāpitā disā pubbā, ācariyā dakkhiṇā disā;

Смотреть T Закладка

Puttadārā disā pacchā, mittāmaccā ca uttarā.

Смотреть T Закладка

"Dāsakammakarā heṭṭhā, uddhaṃ samaṇabrāhmaṇā;

Смотреть T Закладка

Etā disā namasseyya, alamatto kule gihī.

Смотреть T Закладка

"Paṇḍito sīlasampanno, saṇho ca paṭibhānavā;

Смотреть T Закладка

Nivātavutti atthaddho, tādiso labhate yasaṃ.

Смотреть T Закладка

"Uṭṭhānako analaso, āpadāsu na vedhati;

Смотреть T Закладка

Acchinnavutti medhāvī, tādiso labhate yasaṃ.

Смотреть T Закладка

"Saṅgāhako mittakaro, vadaññū vītamaccharo;

Смотреть T Закладка

Netā vinetā anunetā, tādiso labhate yasaṃ.

Смотреть T Закладка

"Dānañca peyyavajjañca, atthacariyā ca yā idha;

Смотреть T Закладка

Samānattatā ca dhammesu, tattha tattha yathārahaṃ;

Смотреть T Закладка

Ete kho saṅgahā loke, rathassāṇīva yāyato.

Смотреть T Закладка

"Ete ca saṅgahā nāssu, na mātā puttakāraṇā;

Смотреть T Закладка

Labhetha mānaṃ pūjaṃ vā, pitā vā puttakāraṇā.

Смотреть T Закладка

"Yasmā ca saṅgahā [saṅgahe (ka.) aṭṭhakathāyaṃ icchitapāṭho] ete, sammapekkhanti [samavekkhanti (sī. pī. ka.)] paṇḍitā;

Смотреть T Закладка

Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te"ti.

Смотреть T Закладка

274. Evaṃ vutte, siṅgālako gahapatiputto bhagavantaṃ etadavoca – "abhikkantaṃ, bhante! Abhikkantaṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya 'cakkhumanto rūpāni dakkhantī'ti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Upāsakaṃ maṃ bhagavā dhāretu, ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.

Смотреть T Закладка

Siṅgālasuttaṃ [siṅgālovādasuttantaṃ (pī.)] niṭṭhitaṃ aṭṭhamaṃ.

Метки: семья  дети  родители  азартные игры  алкоголь  дружба  лень  трудолюбие  сыновний долг  домохозяин 
<< Назад Pāthikavaggapāḷi (24-34) Далее >>