Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Dīghanikāya >> Mahāvaggapāḷi (14-23) >> 3. (16) Mahāparinibbānasuttaṃ >> Catumahāpadesakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 3. (16) Mahāparinibbānasuttaṃ Далее >>
Смотреть Закладка

Catumahāpadesakathā Таблица

Смотреть T Закладка

187. Atha kho bhagavā bhaṇḍagāme yathābhirantaṃ viharitvā āyasmantaṃ ānandaṃ āmantesi – "āyāmānanda, yena hatthigāmo, yena ambagāmo, yena jambugāmo, yena bhoganagaraṃ tenupasaṅkamissāmā"ti. "Evaṃ, bhante"ti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena bhoganagaraṃ tadavasari. Tatra sudaṃ bhagavā bhoganagare viharati ānande [sānandare (ka.)] cetiye. Tatra kho bhagavā bhikkhū āmantesi – "cattārome, bhikkhave, mahāpadese desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī"ti. "Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

Смотреть T Закладка

188. "Idha, bhikkhave, bhikkhu evaṃ vadeyya – 'sammukhā metaṃ, āvuso, bhagavato sutaṃ sammukhā paṭiggahitaṃ, ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana'nti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte osāretabbāni [otāretabbāni], vinaye sandassetabbāni. Tāni ce sutte osāriyamānāni [otāriyamānāni] vinaye sandassiyamānāni na ceva sutte osaranti [otaranti (sī. pī. a. ni. 4.180], na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ na ceva tassa bhagavato vacanaṃ; imassa ca bhikkhuno duggahita'nti. Itihetaṃ, bhikkhave, chaḍḍeyyātha. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva osaranti, vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ tassa bhagavato vacanaṃ; imassa ca bhikkhuno suggahita'nti. Idaṃ, bhikkhave, paṭhamaṃ mahāpadesaṃ dhāreyyātha.

Смотреть T Закладка

"Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'amukasmiṃ nāma āvāse saṅgho viharati sathero sapāmokkho. Tassa me saṅghassa sammukhā sutaṃ sammukhā paṭiggahitaṃ, ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana'nti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte osāretabbāni, vinaye sandassetabbāni. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ na ceva tassa bhagavato vacanaṃ; tassa ca saṅghassa duggahita'nti. Itihetaṃ, bhikkhave, chaḍḍeyyātha. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva osaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ tassa bhagavato vacanaṃ; tassa ca saṅghassa suggahita'nti. Idaṃ, bhikkhave, dutiyaṃ mahāpadesaṃ dhāreyyātha.

Смотреть T Закладка

"Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'amukasmiṃ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Tesaṃ me therānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana'nti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ - pe - na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ na ceva tassa bhagavato vacanaṃ; tesañca therānaṃ duggahita'nti. Itihetaṃ, bhikkhave, chaḍḍeyyātha. Tāni ce sutte osāriyamānāni - pe - vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ tassa bhagavato vacanaṃ; tesañca therānaṃ suggahita'nti. Idaṃ, bhikkhave, tatiyaṃ mahāpadesaṃ dhāreyyātha.

Смотреть T Закладка

"Idha pana, bhikkhave, bhikkhu evaṃ vadeyya – 'amukasmiṃ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. Tassa me therassa sammukhā sutaṃ sammukhā paṭiggahitaṃ – ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsana'nti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṃ uggahetvā sutte osāritabbāni, vinaye sandassetabbāni. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ na ceva tassa bhagavato vacanaṃ; tassa ca therassa duggahita'nti. Itihetaṃ, bhikkhave, chaḍḍeyyātha. Tāni ca sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva osaranti, vinaye ca sandissanti, niṭṭhamettha gantabbaṃ – 'addhā, idaṃ tassa bhagavato vacanaṃ; tassa ca therassa suggahita'nti. Idaṃ, bhikkhave, catutthaṃ mahāpadesaṃ dhāreyyātha. Ime kho, bhikkhave, cattāro mahāpadese dhāreyyāthā"ti.

Смотреть T Закладка

Tatrapi sudaṃ bhagavā bhoganagare viharanto ānande cetiye etadeva bahulaṃ bhikkhūnaṃ dhammiṃ kathaṃ karoti – "iti sīlaṃ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā. Paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccati, seyyathidaṃ – kāmāsavā, bhavāsavā, avijjāsavā"ti.

<< Назад 3. (16) Mahāparinibbānasuttaṃ Далее >>