Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 6. Pañcavaggiyakathā >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Pañcavaggiyakathā Далее >>
Закладка

14. "Idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccaṃ. Jātipi dukkhā, jarāpi dukkhā, byādhipi dukkho, maraṇampi dukkhaṃ, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ. Saṃkhittena, pañcupādānakkhandhā [pañcupādānakhandhāpi (ka)] dukkhā. "Idaṃ kho pana, bhikkhave, dukkhasamudayaṃ [ettha "idaṃ dukkhaṃ ariyasaccanti ādīsu dukkhasamudayo dukkhanirodhoti vattabbe dukkhasamudayaṃ dukkhanirodhanti liṅgavipallāso tato"ti paṭisambhidāmaggaṭṭhakathāyaṃ vuttaṃ. visuddhimaggaṭīkāyaṃ pana uppādo bhayantipāṭhavaṇṇanāyaṃ "satipi dvinnaṃ padānaṃ samānādhikaraṇabhāve liṅgabhedo gahito, yathā dukkhasamudayo ariyasacca"nti vuttaṃ. tesu dukkhasamudayo ariyasacca"nti sakaliṅgikapāṭho "dukkhanirodhagāminī paṭipadā ariyasacca"nti pāḷiyā sameti.] ariyasaccaṃ – yāyaṃ taṇhā ponobbhavikā [ponobhavikā (ka.)] nandīrāgasahagatā [nandirāgasahagatā (sī. syā.)] tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā.

пали english - Khematto Bhikkhu Комментарии
14."Idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccaṃ. “Now this, monks, is the noble truth of stress:
Jātipi dukkhā, jarāpi dukkhā, byādhipi dukkho, maraṇampi dukkhaṃ, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ. Birth is stressful, aging is stressful, death is stressful; sorrow, lamentation, pain, distress, & despair are stressful; association with the unbeloved is stressful, separation from the loved is stressful, not getting what is wanted is stressful.
Saṃkhittena, pañcupādānakkhandhā [pañcupādānakhandhāpi (ka)] dukkhā. In short, the five clinging-aggregates are stressful.
"Idaṃ kho pana, bhikkhave, dukkhasamudayaṃ [ettha "idaṃ dukkhaṃ ariyasaccanti ādīsu dukkhasamudayo dukkhanirodhoti vattabbe dukkhasamudayaṃ dukkhanirodhanti liṅgavipallāso tato"ti paṭisambhidāmaggaṭṭhakathāyaṃ vuttaṃ. visuddhimaggaṭīkāyaṃ pana uppādo bhayantipāṭhavaṇṇanāyaṃ "satipi dvinnaṃ padānaṃ samānādhikaraṇabhāve liṅgabhedo gahito, yathā dukkhasamudayo ariyasacca"nti vuttaṃ. tesu dukkhasamudayo ariyasacca"nti sakaliṅgikapāṭho "dukkhanirodhagāminī paṭipadā ariyasacca"nti pāḷiyā sameti.] ariyasaccaṃ – yāyaṃ taṇhā ponobbhavikā [ponobhavikā (ka.)] nandīrāgasahagatā [nandirāgasahagatā (sī. syā.)] tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā. “And this, monks, is the noble truth of the origination of stress: the craving that makes for further becoming—accompanied by passion & delight, relishing now here & now there—i.e., craving for sensual pleasure, craving for becoming, craving for non-becoming.