Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Поражение (параджика) >> 1. Pārājikakaṇḍaṃ >> 4. Catutthapārājikaṃ >> Catutthapārājikaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Catutthapārājikaṃ Далее >>
Закладка

Tena kho pana samayena disāsu vassaṃvuṭṭhā bhikkhū kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā; vaggumudātīriyā pana bhikkhū vaṇṇavā honti pīṇindriyā pasannamukhavaṇṇā vippasannachavivaṇṇā. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca – "kacci, bhikkhave, khamanīyaṃ kacci yāpanīyaṃ kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthā"ti? "Khamanīyaṃ, bhagavā, yāpanīyaṃ, bhagavā. Samaggā ca mayaṃ, bhante, sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā, na ca piṇḍakena kilamimhā"ti. Jānantāpi tathāgatā pucchanti, jānantāpi na pucchanti - pe - dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti – dhammaṃ vā desessāma, sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti. Atha kho bhagavā vaggumudātīriye bhikkhū etadavoca – "yathā kathaṃ pana tumhe, bhikkhave, samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na ca piṇḍakena kilamitthā"ti? Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ – "kacci pana vo, bhikkhave, bhūta"nti? "Abhūtaṃ, bhagavā"ti. Vigarahi buddho bhagavā – "ananucchavikaṃ, moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tumhe, moghapurisā, udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsissatha! Varaṃ tumhehi, moghapurisā, tiṇhena govikantanena [govikattanena (sī. ka.)] kucchiṃ parikanto, na tveva udarassa kāraṇā gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito! Taṃ kissa hetu? Tato nidānañhi, moghapurisā, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeya. Ito nidānañca kho, moghapurisā, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya" - pe - vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi –