Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание кратких наставлений (Кхуддака Никая) >> Восклицания (Удана) >> 5. Soṇavaggo mahāvagga (aṭṭhakathāya sameti) (41-50) >> Уд 5.5 Наставление о дне соблюдении особых предписаний >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Уд 5.5 Наставление о дне соблюдении особых предписаний Далее >>
Закладка

"Seyyathāpi, bhikkhave, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, 'mahāsamuddo'tveva saṅkhaṃ gacchanti; evameva kho, bhikkhave, cattāro vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā [pabbajitā (ka. sī.)] jahanti purimāni nāmagottāni, 'samaṇā sakyaputtiyā'tveva saṅkhaṃ gacchanti. Yampi, bhikkhave, cattāro vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, 'samaṇā sakyaputtiyā'tveva saṅkhaṃ gacchanti; ayaṃ, bhikkhave, imasmiṃ dhammavinaye catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

пали english - Thanissaro bhikkhu русский - khantibalo Комментарии
"Seyyathāpi, bhikkhave, yā kāci mahānadiyo, seyyathidaṃ – gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, 'mahāsamuddo'tveva saṅkhaṃ gacchanti; evameva kho, bhikkhave, cattāro vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā [pabbajitā (ka. sī.)] jahanti purimāni nāmagottāni, 'samaṇā sakyaputtiyā'tveva saṅkhaṃ gacchanti. "[4] And furthermore, just as whatever great rivers there are — such as the Ganges, the Yamunā, the Aciravatī, the Sarabhū, the Mahī — on reaching the ocean, give up their former names and are classed simply as 'ocean'; in the same way, when members of the four castes — noble warriors, brahmans, merchants, & workers — go forth from home to the homeless life in this Dhamma & Vinaya declared by the Tathāgata, they give up their former names and clans and are classed simply as 'contemplatives, sons of the Sakyan' И подобно тому, что какие бы ни были великие реки, а именно Ганг, Ямуна, Ачиравати, Сарабху и Махи - достигнув океана они оставляют свои старые названия и зовутся просто "океан", так и когда выходцы из четырёх каст - кшатрии, брахманы, вайшьи и шудры - уходят из дома в бездомную жизнь в этой доктрине и дисциплине, они оставляют свои старые личные и родовые имена и зовутся просто отшельниками, потомками Сакьев.
Yampi, bhikkhave, cattāro vaṇṇā – khattiyā, brāhmaṇā, vessā, suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, 'samaṇā sakyaputtiyā'tveva saṅkhaṃ gacchanti; ayaṃ, bhikkhave, imasmiṃ dhammavinaye catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. ... This is the fourth amazing & astounding quality of this Dhamma & Vinaya because of which, as they see it again & again, the monks take great joy in this Dhamma & Vinaya.