Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.57 >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
АН 5.57 Далее >>
Закладка

57. "Pañcimāni, bhikkhave, ṭhānāni abhiṇhaṃ paccavekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. Katamāni pañca? 'Jarādhammomhi, jaraṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. 'Byādhidhammomhi, byādhiṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. 'Maraṇadhammomhi, maraṇaṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. 'Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. 'Kammassakomhi, kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo. Yaṃ kammaṃ karissāmi – kalyāṇaṃ vā pāpakaṃ vā – tassa dāyādo bhavissāmī'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.

пали english - Бхиккху Бодхи русский - khantibalo Комментарии
"Pañcimāni, bhikkhave, ṭhānāni abhiṇhaṃ paccavekkhitabbāni itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. "Bhikkhus, there are these five themes that should often be reflected upon by a woman or a man, by a householder or one gone forth.1058
Katamāni pañca? What five?
'Jarādhammomhi, jaraṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. (1) A woman or a man, a householder or one gone forth, should often reflect thus: 'I am subject to old age; I am not exempt from old age'
'Byādhidhammomhi, byādhiṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. (2) A woman or a man, a householder or one gone forth, should often reflect thus: 'I am subject to illness; I am not exempt from illness.'
'Maraṇadhammomhi, maraṇaṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. (3) A woman or a man, a householder or one gone forth, should often reflect thus: 'I am subject to death; I am not exempt from death'
'Sabbehi me piyehi manāpehi nānābhāvo vinābhāvo'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. (4) A woman or a man, a householder or one gone forth, should often reflect thus: 'I must be parted and separated from every one and everything dear and agreeable to me'
'Kammassakomhi, kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo. (5) 'I am the owner of my kamma, the heir of my kamma; I have kamma as my origin, kamma as my relative, kamma as my resort; "Я владелец своих поступков, наследник своих поступков, порождён своими поступками, связан со своими поступками и поддерживаюсь своими поступками.
Yaṃ kammaṃ karissāmi – kalyāṇaṃ vā pāpakaṃ vā – tassa dāyādo bhavissāmī'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. I will be the heir of whatever kamma, good or bad,that I do.' A woman or a man, a householder or one gone forth, should often reflect thus (above). Какие бы поступки я ни совершил - хорошие или плохие - именно их я и унаследую." - об этом нужно часто размышлять мужчине или женщине, мирянину или отшельнику.