Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 3. Книга троек >> АН 3.137 Наставление о появлении >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
АН 3.137 Наставление о появлении
Закладка

137. "Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ, ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe saṅkhārā aniccā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti – 'sabbe saṅkhārā aniccā'ti. Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe saṅkhārā dukkhā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti – 'sabbe saṅkhārā dukkhā'ti. Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. Sabbe dhammā anattā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti – 'sabbe dhammā anattā"'ti. Catutthaṃ.

пали Пали - monpiti formatted english - Thanissaro bhikkhu english - Бхиккху Бодхи русский - khantibalo Комментарии
{evam'me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme {Так я слышал: однажды Благословенный находился в Саваттхи, в роще Джеты, в монастыре Анатхапиндики. Дост. Брахмали пишет, что dhātu здесь и ещё в ряде мест нужно переводить как "принцип".
Все комментарии (7)
tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti Там Благословенный обратился к монахам: "Монахи!".
bhadanteti te bhikkhū bhagavato paccassosuṃ "Досточтимый!", - отвечали монахи Благословенному.
bhagavā etadavoca} Благословенный говорил так:}
137."Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ, ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. uppādā vā bhikkhave tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhamma'ṭṭhitatā dhamma'niyāmatā "Monks, whether or not there is the arising of Tathagatas, this property stands — this steadfastness of the Dhamma, this orderliness of the Dhamma: (1) "Bhikkhus, whether Tathagatas arise or not, there persists that law, that stableness of the Dhamma, that fixed course of the Dhamma:601 "Монахи, появляются ли Татхагаты или нет - это свойство остаётся, эта непоколебимость порядка вещей, эта закономерность порядка вещей:
Sabbe saṅkhārā aniccā. sabbe saṅkhārā aniccāti All processes are inconstant. 'All conditioned phenomena are impermanent. "Всё конструированное непостоянно".
Taṃ tathāgato abhisambujjhati abhisameti. taṃ tathāgato abhisambujjhati abhisameti "The Tathagata directly awakens to that, breaks through to that. A Tathagata awakens to this and breaks through to it, Татхагата постигает и открывает это.
Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti – 'sabbe saṅkhārā aniccā'ti. abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti: sabbe saṅkhārā aniccāti Directly awakening & breaking through to that, he declares it, teaches it, describes it, sets it forth. He reveals it, explains it, & makes it plain: All processes are inconstant. and then he explains it, teaches it, proclaims it, establishes it, discloses it, analyzes it, and elucidates it thus: 'All conditioned phenomena are impermanent.'602 Постигнув и открыв, он объясняет, учит, провозглашает, устанавливает, раскрывает, анализирует и разъясняет так: "Всё конструированное непостоянно".
Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. uppādā vā bhikkhave tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhamma'ṭṭhitatā dhamma'niyāmatā "Whether or not there is the arising of Tathagatas, this property stands — this steadfastness of the Dhamma, this orderliness of the Dhamma: (2) "Bhikkhus, whether Tathagatas arise or not, there persists that law, that stableness of the Dhamma, that fixed course of the Dhamma: Монахи, появляются ли Татхагаты или нет - это свойство остаётся, эта непоколебимость порядка вещей, эта закономерность порядка вещей:
Sabbe saṅkhārā dukkhā. sabbe saṅkhārā dukkhāti All processes are stressful. 'All conditioned phenomena are suffering.' "Всё конструированное мучительно".
Taṃ tathāgato abhisambujjhati abhisameti. taṃ tathāgato abhisambujjhati abhisameti "The Tathagata directly awakens to that, breaks through to that. A Tathagata awakens to this and breaks through to it, Татхагата постигает и открывает это.
Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti – 'sabbe saṅkhārā dukkhā'ti. abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti: sabbe saṅkhārā dukkhāti Directly awakening & breaking through to that, he declares it, teaches it, describes it, sets it forth. He reveals it, explains it, & makes it plain: All processes are stressful. and then he explains it, teaches it, proclaims it, establishes it, discloses it, analyzes it, and elucidates it thus: 'All conditioned phenomena are suffering.' Постигнув и открыв, он объясняет, учит, провозглашает, устанавливает, раскрывает, анализирует и разъясняет так: "Всё конструированное мучительно".
Uppādā vā, bhikkhave, tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā. uppādā vā bhikkhave tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhamma'ṭṭhitatā dhamma'niyāmatā "Whether or not there is the arising of Tathagatas, this property stands — this steadfastness of the Dhamma, this orderliness of the Dhamma: (3) "Bhikkhus, whether Tathagatas arise or not, there persists that law, that stableness of the Dhamma, that fixed course of the Dhamma: Монахи, появляются ли Татхагаты или нет - это свойство остаётся, эта непоколебимость порядка вещей, эта закономерность порядка вещей:
Sabbe dhammā anattā. sabbe dhammā anattāti All phenomena are not-self. 'All phenomena are non-self.' "Все явления не являются мной".
Taṃ tathāgato abhisambujjhati abhisameti. taṃ tathāgato abhisambujjhati abhisameti "The Tathagata directly awakens to that, breaks through to that. A Tathagata awakens to this and breaks through to it, Татхагата постигает и открывает это.
Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti – 'sabbe dhammā anattā"'ti. abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti: sabbe dhammā anattāti Directly awakening & breaking through to that, he declares it, teaches it, describes it, sets it forth. He reveals it, explains it, & makes it plain: All phenomena are not-self." and then he explains it, teaches it, proclaims it, establishes it, discloses it, analyzes it, and elucidates it thus: 'All phenomena are non-self.'" Постигнув и открыв, он объясняет, учит, провозглашает, устанавливает, раскрывает, анализирует и разъясняет так: "Все явления не являются мной".
{idam'avoca bhagavā {Так сказал Благословенный.
attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti} Радостные монахи восхитились сказанному Благословенным.}
Catutthaṃ.