Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 53 Наставление об учащемся >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 53 Наставление об учащемся Далее >>
Закладка

25. "Kathañca, mahānāma, ariyasāvako sattahi saddhammehi samannāgato hoti? Idha, mahānāma, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. Hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā [bahū sutā (?)] honti dhātā [dhatā (sī. syā. kaṃ. pī.)] vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. Paññavā hoti, udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Evaṃ kho, mahānāma, ariyasāvako sattahi saddhammehi samannāgato hoti.

пали english - Бхиккху Бодхи Комментарии
25."Kathañca, mahānāma, ariyasāvako sattahi saddhammehi samannāgato hoti? 11. "And how does a noble disciple possess seven good qualities?
Idha, mahānāma, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. Here a noble disciple has faith; he places his faith in the Tathagata's enlightenment thus: 'The Blessed One is accomplished, fully enlightened, perfect in true knowledge and conduct, sublime, knower of worlds, incomparable leader of persons to be tamed, teacher of gods and humans, enlightened, blessed.'
Hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. 12. "He has shame; he is ashamed of misconduct in body, speech, and mind, ashamed of engaging in evil unwholesome deeds.
Ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. 13. "He has fear of wrongdoing; he is afraid of misconduct in body, speech, and mind, afraid of engaging in evil unwholesome deeds.
Bahussuto hoti sutadharo sutasannicayo. 14."He has learned much, remembers what he has learned, and consolidates what he has learned.
Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā [bahū sutā (?)] honti dhātā [dhatā (sī. syā. kaṃ. pī.)] vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Such teachings as are good in the beginning, good in the middle, and good in the end with the right meaning and phrasing, and affirm a holy life that is utterly perfect and pure - such teachings as these he has learned much of, remembered, recited verbally, investigated with the mind and penetrated well by view.
Āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. 15. "He is energetic in abandoning unwholesome states and in undertaking wholesome states; he is steadfast, firm in striving, not remiss in developing wholesome states.
Satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. 16. "He has mindfulness; he possesses the highest mindfulness and skill; he recalls and recollects what was done long ago and spoken long ago.
Paññavā hoti, udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. 17. "He is wise; he possesses wisdom regarding rise and disappearance that is noble and penetrative and leads to the complete destruction of suffering.
Evaṃ kho, mahānāma, ariyasāvako sattahi saddhammehi samannāgato hoti. That is how a noble disciple possesses seven good qualities.