Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> 8. Sallekhasuttavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 8. Sallekhasuttavaṇṇanā Далее >>
Закладка

Yasmā pana ettha etaṃ mamāti taṇhāgāho, tañca gaṇhanto aṭṭhasatataṇhāvicaritappabhedaṃ taṇhāpapañcaṃ gaṇhāti. Esohamasmīti mānagāho, tañca gaṇhanto navappabhedaṃ mānapapañcaṃ gaṇhāti. Eso me attāti diṭṭhigāho, tañca gaṇhanto dvāsaṭṭhidiṭṭhigatappabhedaṃ diṭṭhipapañcaṃ gaṇhāti. Tasmā netaṃ mamāti vadanto bhagavā yathāvuttappabhedaṃ taṇhāpapañcaṃ paṭikkhipati. Nesohamasmīti mānapapañcaṃ. Na meso attāti diṭṭhipapañcaṃ. Diṭṭhekaṭṭhāyeva cettha taṇhāmānā veditabbā. Evametanti evaṃ "netaṃ mamā"tiādinā ākārena etaṃ khandhapañcakaṃ. Yathābhūtanti yathā sabhāvaṃ, yathā atthīti vuttaṃ hoti. Khandhapañcakañhi eteneva ākārena atthi. Mamantiādinā pana gayhamānampi tenākārena nevatthīti adhippāyo. Sammappaññāya passatoti sotāpattimaggapaññāpariyosānāya vipassanāpaññāya suṭṭhu passantassa. Evametāsanti etena upāyena etāsaṃ. Pahānaṃ paṭinissaggoti ubhayampetaṃ samucchedappahānassevādhivacanaṃ.