Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Vinayapiṭaka (aṭṭhakathā) >> Pārājikakaṇḍa-aṭṭhakathā >> 1. Pārājikakaṇḍaṃ >> 4. Catutthapārājikaṃ >> Vaggumudātīriyabhikkhuvatthuvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Vaggumudātīriyabhikkhuvatthuvaṇṇanā Далее >>
Закладка

Vaggumudātīriyāti vaggumudātīravāsino. Kacci bhikkhave khamanīyanti bhikkhave kacci tumhākaṃ idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ khamanīyaṃ sakkā khamituṃ sahituṃ pariharituṃ na kiñci dukkhaṃ uppādetīti. Kacci yāpanīyanti kacci sabbakiccesu yāpetuṃ gametuṃ sakkā, na kiñci antarāyaṃ dassetīti. Kucchi parikantoti kucchi parikantito varaṃ bhaveyya; "parikatto"tipi pāṭho yujjati. Evaṃ vaggumudātīriye anekapariyāyena vigarahitvā idāni yasmā tehi katakammaṃ corakammaṃ hoti, tasmā āyatiṃ aññesampi evarūpassa kammassa akaraṇatthaṃ atha kho bhagavā bhikkhū āmantesi.