Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Vinayapiṭaka (aṭṭhakathā) >> Pārājikakaṇḍa-aṭṭhakathā >> 1. Pārājikakaṇḍaṃ >> 3. Tatiyapārājikaṃ >> Padabhājanīyavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Padabhājanīyavaṇṇanā Далее >>
Закладка

Imassa panatthassa āvibhāvatthaṃ pāṇo veditabbo, pāṇātipāto veditabbo, pāṇātipāti veditabbo, pāṇātipātassa payogo veditabbo. Tattha "pāṇo"ti vohārato satto, paramatthato jīvitindriyaṃ. Jīvitindriyañhi atipātento "pāṇaṃ atipātetī"ti vuccati taṃ vuttappakārameva. "Pāṇātipāto"ti yāya cetanāya jīvitindriyupacchedakaṃ payogaṃ samuṭṭhāpeti, sā vadhakacetanā "pāṇātipāto"ti vuccati. "Pāṇātipātī"ti vuttacetanāsamaṅgi puggalo daṭṭhabbo. "Pāṇātipātassa payogo"ti pāṇātipātassa chapayogā – sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti.