Закладка |
"Tathāgato, mahārāja, dhammaṃ desayamāno anunayappaṭighaṃ na karoti, anunayappaṭighavippamutto dhammaṃ deseti, evaṃ dhamme desīyamāne ye tattha sammāpaṭipannā, te bujjhanti. Ye pana micchāpaṭipannā, te patanti. Yathā, mahārāja, purisassa ambaṃ vā jambuṃ vā madhukaṃ vā cālayamānassa yāni tattha phalāni sārāni daḷhabandhanāni, tāni tattheva accutāni tiṭṭhanti, yāni tattha phalāni pūtivaṇṭamūlāni dubbalabandhanāni, tāni patanti. Evameva kho, mahārāja, tathāgato dhammaṃ desayamāno anunayappaṭighaṃ na karoti, anunayappaṭighavippamutto dhammaṃ deseti, evaṃ dhamme desīyamāne ye tattha sammāpaṭipannā, te bujjhanti. Ye pana micchāpaṭipannā, te patanti.
|
пали |
english - Rhys Davids T.W. |
русский - Парибок А.В. |
Комментарии |
"Tathāgato, mahārāja, dhammaṃ desayamāno anunayappaṭighaṃ na karoti, anunayappaṭighavippamutto dhammaṃ deseti, evaṃ dhamme desīyamāne ye tattha sammāpaṭipannā, te bujjhanti.
|
‘When the Tathāgata delivered a discourse, O king, he never did so either in flattery or in malice. In freedom both from the one and from the other did he speak. And they who received it aright were made wise,
|
Проповедуя, Татхагата свободен от пристрастий и предубеждений, государь; он проповедует беспристрастно и непредубежденно. Кто, слушая его проповедь, истинно ей следуют – пробудятся,
|
|
Ye pana micchāpaṭipannā, te patanti.
|
but they who received it wrongly, fell.
|
те же, кто неистинно следуют, сорвутся.
|
|
Yathā, mahārāja, purisassa ambaṃ vā jambuṃ vā madhukaṃ vā cālayamānassa yāni tattha phalāni sārāni daḷhabandhanāni, tāni tattheva accutāni tiṭṭhanti, yāni tattha phalāni pūtivaṇṭamūlāni dubbalabandhanāni, tāni patanti.
|
Just, O king, as when a man shakes a mango tree or a jambu tree or a mee tree, such of the fruits on it as are full of sap and strongly fastened to it remain undisturbed, but such as have rotten stalks, and are loosely attached, fall to the ground—
|
Скажем, государь, когда кто-то трясет манговое дерево, или гвоздичное дерево478, или медовое дерево479, то с сочными, крепко держащимися на ветке плодами ничего не сделается, они так и останутся висеть, зато сорвутся плоды с подгнившими черешками, слабо держащиеся на ветке.
|
|
Evameva kho, mahārāja, tathāgato dhammaṃ desayamāno anunayappaṭighaṃ na karoti, anunayappaṭighavippamutto dhammaṃ deseti, evaṃ dhamme desīyamāne ye tattha sammāpaṭipannā, te bujjhanti.
|
so was it with his preaching.
|
Вот точно так же, государь, проповедуя, Татхагата свободен от пристрастий и предубеждений, он проповедует беспристрастно и непредубежденно. Кто, слушая его проповедь, истинно ей следуют – пробудятся,
|
|
Ye pana micchāpaṭipannā, te patanti.
|
|
те же, кто неистинно следуют, сорвутся.
|
|