Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 10. Книга десяток >> АН 10.39
<< Назад 10. Книга десяток Далее >>
Отображение колонок



АН 10.39 Палийский оригинал

пали Комментарии
39.Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – "'saṅghabhedo saṅghabhedo'ti, bhante, vuccati.
Kittāvatā nu kho, bhante, saṅgho bhinno hotī"ti ?
"Idhānanda, bhikkhū adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti - pe - paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti.
Te imehi dasahi vatthūhi avakassanti apakassanti āveni kammāni karonti āveni pātimokkhaṃ uddisanti.
Ettāvatā kho, ānanda, saṅgho bhinno hotī"ti.
"Samaggaṃ pana, bhante, saṅghaṃ bhinditvā kiṃ so pasavatī"ti?
"Kappaṭṭhikaṃ, ānanda, kibbisaṃ pasavatī"ti.
"Kiṃ pana, bhante, kappaṭṭhikaṃ kibbisa"nti?
"Kappaṃ, ānanda, nirayamhi paccatīti –
"Āpāyiko nerayiko, kappaṭṭho saṅghabhedako;
Vaggarato adhammaṭṭho, yogakkhemā padhaṃsati;
Saṅghaṃ samaggaṃ bhinditvā [bhetvāna (sī. syā.), bhitvāna (ka.) cūḷava. 354; itivu. 18; kathāva. 657] kappaṃ nirayamhi paccatī"ti. navamaṃ;
Метки: раскол общины 
<< Назад 10. Книга десяток Далее >>