Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 8. Книга восьмёрок >> АН 8.52
<< Назад 8. Книга восьмёрок Далее >>
Отображение колонок



АН 8.52 Палийский оригинал

пали Комментарии
52.Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – "katihi nu kho, bhante, dhammehi samannāgato bhikkhu bhikkhunovādako sammannitabbo"ti?
[pāci. 147] "Aṭṭhahi kho, ānanda, dhammehi samannāgato bhikkhu bhikkhunovādako sammannitabbo.
Katamehi aṭṭhahi?
Idhānanda, bhikkhu sīlavā hoti - pe - samādāya sikkhati sikkhāpadesu; bahussuto hoti - pe - diṭṭhiyā suppaṭividdhā; ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso; kalyāṇavāco hoti kalyāṇavākkaraṇo, poriyā vācāya samannāgato vissaṭṭhāya [visaṭṭhāya (ka.)] anelagaḷāya [aneḷagaḷāya (sī. ka.)] atthassa viññāpaniyā; paṭibalo hoti bhikkhunisaṅghassa dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ; yebhuyyena bhikkhunīnaṃ piyo hoti manāpo; na kho panetaṃ bhagavantaṃ uddissa pabbajitāya kāsāyavatthanivasanāya garudhammaṃ ajjhāpannapubbo hoti; vīsativasso vā hoti atirekavīsativasso vā.
Imehi kho, ānanda, aṭṭhahi dhammehi samannāgato bhikkhu bhikkhunovādako sammannitabbo"ti.
Dutiyaṃ.
Метки: монахини 
<< Назад 8. Книга восьмёрок Далее >>