Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 2. (23) Rādhasaṃyuttaṃ >> 2. Dutiyavaggo (11-22) >> 2. Māradhammasuttaṃ
<< Назад 2. Dutiyavaggo (11-22) Далее >>
Отображение колонок


2. Māradhammasuttaṃ Палийский оригинал

пали Комментарии
171.Sāvatthinidānaṃ.
Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca – "'māradhammo, māradhammo'ti, bhante, vuccati.
Katamo nu kho, bhante, māradhammo"ti?
"Rūpaṃ kho, rādha, māradhammo, vedanā māradhammo, saññā māradhammo, saṅkhārā māradhammo, viññāṇaṃ māradhammo.
Evaṃ passaṃ - pe - nāparaṃ itthattāyāti pajānātī"ti.
Dutiyaṃ.
<< Назад 2. Dutiyavaggo (11-22) Далее >>