Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> СН 22.2 Наставление у Девадахи
<< Назад 22. Коллекция о совокупностях Далее >>
Отображение колонок




СН 22.2 Наставление у Девадахи Палийский оригинал

пали khantibalo - русский Комментарии
2.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu [sakyesu (ka.)] viharati devadahaṃ nāma sakyānaṃ nigamo.
Atha kho sambahulā pacchābhūmagamikā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – "icchāma mayaṃ, bhante, pacchābhūmaṃ janapadaṃ gantuṃ, pacchābhūme janapade nivāsaṃ kappetu"nti.
"Apalokito pana vo, bhikkhave, sāriputto"ti?
"Na kho no, bhante, apalokito āyasmā sāriputto"ti.
"Apaloketha, bhikkhave, sāriputtaṃ.
Sāriputto, bhikkhave, paṇḍito, bhikkhūnaṃ anuggāhako sabrahmacārīna"nti.
"Evaṃ bhante"ti kho te bhikkhū bhagavato paccassosuṃ.
Tena kho pana samayena āyasmā sāriputto bhagavato avidūre aññatarasmiṃ eḷagalāgumbe nisinno hoti.
Atha kho te bhikkhū bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodiṃsu.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ [sārāṇīyaṃ (sī. syā. kaṃ. pī.)] vītisāretvā ekamantaṃ nisīdiṃsu.
Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ sāriputtaṃ etadavocuṃ – "icchāma mayaṃ, āvuso sāriputta, pacchābhūmaṃ janapadaṃ gantuṃ, pacchābhūme janapade nivāsaṃ kappetuṃ.
Apalokito no satthā"ti.
"Santi hāvuso, nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi.
Paṇḍitā hāvuso, manussā vīmaṃsakā – 'kiṃvādī panāyasmantānaṃ [kiṃvādāyasmantānaṃ (pī. ka.)] satthā kimakkhāyīti, kacci vo āyasmantānaṃ dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya, yathā byākaramānā āyasmanto vuttavādino ceva bhagavato assatha, na ca bhagavantaṃ abhūtena abbhācikkheyyātha, dhammassa cānudhammaṃ byākareyyātha, na ca koci sahadhammiko vādānuvādo [vādānupāto (aṭṭhakathāyaṃ pāṭhantaraṃ)] gārayhaṃ ṭhānaṃ āgaccheyyā"'ti?
"Dūratopi kho mayaṃ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ.
Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho"ti.
"Tena hāvuso, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī"ti.
"Evamāvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ.
Āyasmā sāriputto etadavoca –
"Santi hāvuso, nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi - pe - samaṇapaṇḍitāpi. "Есть, о друзья, мудрые кшатрии... мудрые отшельники, которые спрашивают монаха, пришедшего в другую страну.
Paṇḍitā hāvuso, manussā vīmaṃsakā – 'kiṃvādī panāyasmantānaṃ satthā kimakkhāyī'ti? Мудрые люди, о друзья, любопытны [и спрашивают:] "Что говорит учитель почтенного [монаха], чему он учит? ".
Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha – 'chandarāgavinayakkhāyī kho no, āvuso, satthā"'ti. Будучи спрошены таким образом вам следует ответить: "Наш учитель, о друзья, учит устранению и прекращению желания и страсти".
"Evaṃ byākatepi kho, āvuso, assuyeva uttariṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi - pe - samaṇapaṇḍitāpi. "Когда им так ответили, есть кшатрии... отшельники, которые могут задать следующий вопрос.
Paṇḍitā hāvuso, manussā vīmaṃsakā – 'kismiṃ panāyasmantānaṃ chandarāgavinayakkhāyī satthā'ti? Мудрые люди, о друзья, любопытны [и спрашивают:] "Устранению и прекращению желания и страсти по отношению к чему учит учитель почтенного [монаха]? ".
Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha – 'rūpe kho, āvuso, chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā"'ti. Будучи спрошены таким образом, вам следует ответить: "Учитель, о друзья, учит устранению и прекращению желания и страсти по отношению к телу... ощущению... распознаванию... умственным конструкциям...Учитель, о друзья, учит устранению и прекращению желания и страсти по отношению к сознанию".
"Evaṃ byākatepi kho, āvuso, assuyeva uttariṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi - pe - samaṇapaṇḍitāpi. "Когда им так ответили, есть кшатрии... отшельники, которые могут задать следующий вопрос.
Paṇḍitā hāvuso, manussā vīmaṃsakā – 'kiṃ panāyasmantānaṃ ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā'ti? Мудрые люди, о друзья, любопытны [и спрашивают:] "Увидев какую опасность учитель почтенного [монаха] объясняет устранение и прекращение желания и страсти по отношению к телу... ощущению... распознаванию... умственным конструкциям... сознанию? ". ādīnava также "изъян", но здесь по смыслу опасность больше подходит
Все комментарии (1)
Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha – 'rūpe kho, āvuso, avigatarāgassa [avītarāgassa (syā. kaṃ.)] avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Будучи спрошены таким образом, вам следует ответить: "Друзья, у того, кто не устранил страсть, желание, любовь, стремление, лихорадку, жажду по отношению к телу, при изменении тела и становлении его другим возникает печаль, плач, боль, муки, отчаяние.
Vedanāya… saññāya… saṅkhāresu avigatarāgassa - pe - avigatataṇhassa tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. У того, кто не устранил страсть ... жажду по отношению к ощущению... распознаванию... умственным конструкциям, при изменении умственных конструкций и становлению их другими, возникает печаль, плач, боль, муки, отчаяние.
Viññāṇe avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. У того, кто не устранил страсть, желание, любовь, стремление, лихорадку, жажду по отношению к сознанию, при изменении сознания и становлении его другим, возникает печаль, плач, боль, муки, отчаяние.
Idaṃ kho no, āvuso, ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā"'ti. Увидев эту опасность наш учитель объясняет устранение и прекращение желания и страсти по отношению к телу... ощущению... распознаванию... умственным конструкциям... сознанию."
"Evaṃ byākatepi kho, āvuso, assuyeva uttariṃ pañhaṃ pucchitāro – khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi. "Когда им так ответили, есть кшатрии... отшельники, которые могут задать следующий вопрос.
Paṇḍitā hāvuso, manussā vīmaṃsakā – 'kiṃ panāyasmantānaṃ ānisaṃsaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā'ti? Мудрые люди, о друзья, любопытны [и спрашивают:] "Увидев какую пользу учитель почтенного [монаха] объясняет устранение и прекращение желания и страсти по отношению к телу... ощущению... распознаванию... умственным конструкциям... сознанию?
Evaṃ puṭṭhā tumhe, āvuso, evaṃ byākareyyātha – 'rūpe kho, āvuso, vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. Будучи спрошены таким образом, вам следует ответить: "Друзья, у того, кто устранил страсть, желание, любовь, стремление, лихорадку, жажду по отношению к телу, при изменении тела и становлении его другим не возникает печаль, плач, боль, муки, отчаяние.
Vedanāya… saññāya… saṅkhāresu vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. У того, кто устранил страсть ... жажду по отношению к ощущению... распознаванию... умственным конструкциям, при изменении умственных конструкций и становлении их другими не возникает печаль, плач, боль, муки, отчаяние.
Viññāṇe vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. У того, кто устранил страсть, желание, любовь, стремление, лихорадку, жажду по отношению к сознанию, при изменении сознания и становлению его другим, не возникает печаль, плач, боль, муки, отчаяние.
Idaṃ kho no, āvuso, ānisaṃsaṃ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya… saññāya… saṅkhāresu… viññāṇe chandarāgavinayakkhāyī satthā"'ti. Увидев эту пользу наш учитель объясняет устранение и прекращение желания и страсти по отношению к телу... ощущению... распознаванию... умственным конструкциям... сознанию".
"Akusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro abhavissa avighāto anupāyāso apariḷāho, kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā, nayidaṃ bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeyya.
Yasmā ca kho, āvuso, akusale dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro savighāto saupāyāso sapariḷāho, kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā, tasmā bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeti.
"Kusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro abhavissa savighāto saupāyāso sapariḷāho, kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā, nayidaṃ bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇeyya.
Yasmā ca kho, āvuso, kusale dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro avighāto anupāyāso apariḷāho, kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā, tasmā bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetī"ti.
Idamavocāyasmā sāriputto.
Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.
Dutiyaṃ.
Метки: пять совокупностей  как отвечать на вопрос 
<< Назад 22. Коллекция о совокупностях Далее >>