Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 12. Коллекция об обусловленности >> СН 12.13
<< Назад 12. Коллекция об обусловленности Далее >>
Отображение колонок



СН 12.13 Палийский оригинал

пали Комментарии
13.Sāvatthiyaṃ viharati - pe - "ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti; jātiṃ - pe - bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā; na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ [brāhmaññatthaṃ (syā. kaṃ.) moggallānabyākaraṇaṃ oloketabbaṃ] vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
"Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti; jātiṃ - pe - bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti, saṅkhāranirodhaṃ pajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā; te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī"ti.
Tatiyaṃ.
<< Назад 12. Коллекция об обусловленности Далее >>