Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Tipiṭaka (Mūla) >> Suttapiṭaka >> Majjhimanikāya >> Mūlapaṇṇāsapāḷi (1-50) >> 1. Mūlapariyāyavaggo (1-10)
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Mūlapaṇṇāsapāḷi (1-50) Далее >>
Смотреть Закладка

1. Mūlapariyāyavaggo (1-10)

Смотреть Закладка

1. Mūlapariyāyasuttaṃ Таблица

Смотреть T Закладка

1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle. Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – "sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī"ti. "Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

Смотреть T Закладка

2. "Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto – pathaviṃ [paṭhaviṃ (sī. syā. kaṃ. pī.)] pathavito sañjānāti; pathaviṃ pathavito saññatvā pathaviṃ maññati, pathaviyā maññati, pathavito maññati, pathaviṃ meti maññati, pathaviṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Āpaṃ āpato sañjānāti; āpaṃ āpato saññatvā āpaṃ maññati, āpasmiṃ maññati, āpato maññati, āpaṃ meti maññati, āpaṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Tejaṃ tejato sañjānāti; tejaṃ tejato saññatvā tejaṃ maññati, tejasmiṃ maññati, tejato maññati, tejaṃ meti maññati, tejaṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Vāyaṃ vāyato sañjānāti; vāyaṃ vāyato saññatvā vāyaṃ maññati, vāyasmiṃ maññati, vāyato maññati, vāyaṃ meti maññati, vāyaṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

3. "Bhūte bhūtato sañjānāti; bhūte bhūtato saññatvā bhūte maññati, bhūtesu maññati, bhūtato maññati, bhūte meti maññati, bhūte abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Deve devato sañjānāti; deve devato saññatvā deve maññati, devesu maññati, devato maññati, deve meti maññati, deve abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Pajāpatiṃ pajāpatito sañjānāti; pajāpatiṃ pajāpatito saññatvā pajāpatiṃ maññati, pajāpatismiṃ maññati, pajāpatito maññati, pajāpatiṃ meti maññati, pajāpatiṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Brahmaṃ brahmato sañjānāti; brahmaṃ brahmato saññatvā brahmaṃ maññati, brahmasmiṃ maññati, brahmato maññati, brahmaṃ meti maññati, brahmaṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Ābhassare ābhassarato sañjānāti; ābhassare ābhassarato saññatvā ābhassare maññati, ābhassaresu maññati, ābhassarato maññati, ābhassare meti maññati, ābhassare abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Subhakiṇhe subhakiṇhato sañjānāti; subhakiṇhe subhakiṇhato saññatvā subhakiṇhe maññati, subhakiṇhesu maññati, subhakiṇhato maññati, subhakiṇhe meti maññati, subhakiṇhe abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Vehapphale vehapphalato sañjānāti; vehapphale vehapphalato saññatvā vehapphale maññati, vehapphalesu maññati, vehapphalato maññati, vehapphale meti maññati, vehapphale abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Abhibhuṃ abhibhūto sañjānāti; abhibhuṃ abhibhūto saññatvā abhibhuṃ maññati, abhibhusmiṃ maññati, abhibhūto maññati, abhibhuṃ meti maññati, abhibhuṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

4. "Ākāsānañcāyatanaṃ ākāsānañcāyatanato sañjānāti; ākāsānañcāyatanaṃ ākāsānañcāyatanato saññatvā ākāsānañcāyatanaṃ maññati, ākāsānañcāyatanasmiṃ maññati, ākāsānañcāyatanato maññati, ākāsānañcāyatanaṃ meti maññati, ākāsānañcāyatanaṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Viññāṇañcāyatanaṃ viññāṇañcāyatanato sañjānāti; viññāṇañcāyatanaṃ viññāṇañcāyatanato saññatvā viññāṇañcāyatanaṃ maññati, viññāṇañcāyatanasmiṃ maññati, viññāṇañcāyatanato maññati, viññāṇañcāyatanaṃ meti maññati, viññāṇañcāyatanaṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Ākiñcaññāyatanaṃ ākiñcaññāyatanato sañjānāti; ākiñcaññāyatanaṃ ākiñcaññāyatanato saññatvā ākiñcaññāyatanaṃ maññati, ākiñcaññāyatanasmiṃ maññati, ākiñcaññāyatanato maññati, ākiñcaññāyatanaṃ meti maññati, ākiñcaññāyatanaṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato sañjānāti; nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato saññatvā nevasaññānāsaññāyatanaṃ maññati, nevasaññānāsaññāyatanasmiṃ maññati, nevasaññānāsaññāyatanato maññati, nevasaññānāsaññāyatanaṃ meti maññati, nevasaññānāsaññāyatanaṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

5. "Diṭṭhaṃ diṭṭhato sañjānāti; diṭṭhaṃ diṭṭhato saññatvā diṭṭhaṃ maññati, diṭṭhasmiṃ maññati, diṭṭhato maññati, diṭṭhaṃ meti maññati, diṭṭhaṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Sutaṃ sutato sañjānāti; sutaṃ sutato saññatvā sutaṃ maññati, sutasmiṃ maññati, sutato maññati, sutaṃ meti maññati, sutaṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Mutaṃ mutato sañjānāti; mutaṃ mutato saññatvā mutaṃ maññati, mutasmiṃ maññati, mutato maññati, mutaṃ meti maññati, mutaṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Viññātaṃ viññātato sañjānāti; viññātaṃ viññātato saññatvā viññātaṃ maññati, viññātasmiṃ maññati, viññātato maññati, viññātaṃ meti maññati, viññātaṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

6. "Ekattaṃ ekattato sañjānāti; ekattaṃ ekattato saññatvā ekattaṃ maññati, ekattasmiṃ maññati, ekattato maññati, ekattaṃ meti maññati, ekattaṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Nānattaṃ nānattato sañjānāti; nānattaṃ nānattato saññatvā nānattaṃ maññati, nānattasmiṃ maññati, nānattato maññati, nānattaṃ meti maññati, nānattaṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Sabbaṃ sabbato sañjānāti; sabbaṃ sabbato saññatvā sabbaṃ maññati, sabbasmiṃ maññati, sabbato maññati, sabbaṃ meti maññati, sabbaṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Nibbānaṃ nibbānato sañjānāti; nibbānaṃ nibbānato saññatvā nibbānaṃ maññati, nibbānasmiṃ maññati, nibbānato maññati, nibbānaṃ meti maññati, nibbānaṃ abhinandati. Taṃ kissa hetu? 'Apariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

Puthujjanavasena paṭhamanayabhūmiparicchedo niṭṭhito.

Смотреть T Закладка

7. "Yopi so, bhikkhave, bhikkhu sekkho [sekho (sī. syā. kaṃ. pī.)] appattamānaso anuttaraṃ yogakkhemaṃ patthayamāno viharati, sopi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya [abhiññatvā (ka.)] pathaviṃ mā maññi [vā maññati], pathaviyā mā maññi, pathavito mā maññi, pathaviṃ meti mā maññi, pathaviṃ mābhinandi [vā abhinandati (sī.) ṭīkā oloketabbā]. Taṃ kissa hetu? 'Pariññeyyaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Āpaṃ - pe - tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ mā maññi, nibbānasmiṃ mā maññi, nibbānato mā maññi, nibbānaṃ meti mā maññi, nibbānaṃ mābhinandi. Taṃ kissa hetu? 'Pariññeyyaṃ tassā'ti vadāmi.

Смотреть T Закладка

Sekkhavasena [satthāravasena (sī.), satthuvasena (syā. ka.)] dutiyanayabhūmiparicchedo niṭṭhito.

Смотреть T Закладка

8. "Yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, sopi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? 'Pariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

"Āpaṃ - pe - tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? 'Pariññātaṃ tassā'ti vadāmi.

Смотреть T Закладка

Khīṇāsavavasena tatiyanayabhūmiparicchedo niṭṭhito.

Смотреть T Закладка

9. "Yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, sopi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa, vītarāgattā.

Смотреть T Закладка

"Āpaṃ - pe - tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ … nevasaññānāsaññāyatanaṃ … diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa, vītarāgattā.

Смотреть T Закладка

Khīṇāsavavasena catutthanayabhūmiparicchedo niṭṭhito.

Смотреть T Закладка

10. "Yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, sopi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa, vītadosattā.

Смотреть T Закладка

"Āpaṃ - pe - tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa, vītadosattā.

Смотреть T Закладка

Khīṇāsavavasena pañcamanayabhūmiparicchedo niṭṭhito.

Смотреть T Закладка

11. "Yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, sopi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa, vītamohattā.

Смотреть T Закладка

"Āpaṃ - pe - tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ … nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa, vītamohattā.

Смотреть T Закладка

Khīṇāsavavasena chaṭṭhanayabhūmiparicchedo niṭṭhito.

Смотреть T Закладка

12. "Tathāgatopi, bhikkhave, arahaṃ sammāsambuddho pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? 'Pariññātantaṃ tathāgatassā'ti vadāmi.

Смотреть T Закладка

"Āpaṃ - pe - tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ … ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? 'Pariññātantaṃ tathāgatassā'ti vadāmi.

Смотреть T Закладка

Tathāgatavasena sattamanayabhūmiparicchedo niṭṭhito.

Смотреть T Закладка

13. "Tathāgatopi, bhikkhave, arahaṃ sammāsambuddho pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? 'Nandī [nandi (sī. syā.)] dukkhassa mūla'nti – iti viditvā 'bhavā jāti bhūtassa jarāmaraṇa'nti. Tasmātiha, bhikkhave, 'tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmi.

Смотреть T Закладка

"Āpaṃ - pe - tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? 'Nandī dukkhassa mūla'nti – iti viditvā 'bhavā jāti bhūtassa jarāmaraṇa'nti. Tasmātiha, bhikkhave, 'tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho'ti vadāmī"ti.

Смотреть T Закладка

Tathāgatavasena aṭṭhamanayabhūmiparicchedo niṭṭhito.

Смотреть T Закладка

Idamavoca bhagavā. Na te bhikkhū [na attamanā tebhikkhū (syā.), te bhikkhū (pī. ka.)] bhagavato bhāsitaṃ abhinandunti.

Смотреть T Закладка

Mūlapariyāyasuttaṃ niṭṭhitaṃ paṭhamaṃ.

Смотреть Закладка

2. Sabbāsavasuttaṃ Таблица

Смотреть T Закладка

14. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – "sabbāsavasaṃvarapariyāyaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī"ti. "Evaṃ, bhante"ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

Смотреть T Закладка

15. "Jānato ahaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmi, no ajānato no apassato. Kiñca, bhikkhave, jānato kiñca passato āsavānaṃ khayaṃ vadāmi? Yoniso ca manasikāraṃ ayoniso ca manasikāraṃ. Ayoniso, bhikkhave, manasikaroto anuppannā ceva āsavā uppajjanti, uppannā ca āsavā pavaḍḍhanti; yoniso ca kho, bhikkhave, manasikaroto anuppannā ceva āsavā na uppajjanti, uppannā ca āsavā pahīyanti.

Смотреть T Закладка

16. "Atthi, bhikkhave, āsavā dassanā pahātabbā, atthi āsavā saṃvarā pahātabbā, atthi āsavā paṭisevanā pahātabbā, atthi āsavā adhivāsanā pahātabbā, atthi āsavā parivajjanā pahātabbā, atthi āsavā vinodanā pahātabbā, atthi āsavā bhāvanā pahātabbā.

Смотреть Закладка

Dassanā pahātabbāsavā Таблица

Смотреть T Закладка

17. "Katame ca, bhikkhave, āsavā dassanā pahātabbā? Idha, bhikkhave, assutavā puthujjano – ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto – manasikaraṇīye dhamme nappajānāti, amanasikaraṇīye dhamme nappajānāti. So manasikaraṇīye dhamme appajānanto amanasikaraṇīye dhamme appajānanto, ye dhammā na manasikaraṇīyā, te dhamme manasi karoti, ye dhammā manasikaraṇīyā te dhamme na manasi karoti.

Смотреть T Закладка

"Katame ca, bhikkhave, dhammā na manasikaraṇīyā ye dhamme manasi karoti? Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati; anuppanno vā bhavāsavo uppajjati, uppanno vā bhavāsavo pavaḍḍhati; anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhati – ime dhammā na manasikaraṇīyā ye dhamme manasi karoti.

Смотреть T Закладка

"Katame ca, bhikkhave, dhammā manasikaraṇīyā ye dhamme na manasi karoti? Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati, uppanno vā kāmāsavo pahīyati; anuppanno vā bhavāsavo na uppajjati, uppanno vā bhavāsavo pahīyati; anuppanno vā avijjāsavo na uppajjati, uppanno vā avijjāsavo pahīyati – ime dhammā manasikaraṇīyā ye dhamme na manasi karoti.

Смотреть T Закладка

"Tassa amanasikaraṇīyānaṃ dhammānaṃ manasikārā manasikaraṇīyānaṃ dhammānaṃ amanasikārā anuppannā ceva āsavā uppajjanti uppannā ca āsavā pavaḍḍhanti.

Смотреть T Закладка

18. "So evaṃ ayoniso manasi karoti – 'ahosiṃ nu kho ahaṃ atītamaddhānaṃ? Na nu kho ahosiṃ atītamaddhānaṃ? Kiṃ nu kho ahosiṃ atītamaddhānaṃ? Kathaṃ nu kho ahosiṃ atītamaddhānaṃ? Kiṃ hutvā kiṃ ahosiṃ nu kho ahaṃ atītamaddhānaṃ? Bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ? Na nu kho bhavissāmi anāgatamaddhānaṃ? Kiṃ nu kho bhavissāmi anāgatamaddhānaṃ? Kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ? Kiṃ hutvā kiṃ bhavissāmi nu kho ahaṃ anāgatamaddhāna'nti? Etarahi vā paccuppannamaddhānaṃ [paccuppannamaddhānaṃ ārabbha (syā.)] ajjhattaṃ kathaṃkathī hoti – 'ahaṃ nu khosmi? No nu khosmi? Kiṃ nu khosmi? Kathaṃ nu khosmi? Ayaṃ nu kho satto kuto āgato? So kuhiṃ gāmī bhavissatī'ti?

Смотреть T Закладка

19. "Tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati. 'Atthi me attā'ti vā assa [vāssa (sī. syā. pī.)] saccato thetato diṭṭhi uppajjati; 'natthi me attā'ti vā assa saccato thetato diṭṭhi uppajjati; 'attanāva attānaṃ sañjānāmī'ti vā assa saccato thetato diṭṭhi uppajjati; 'attanāva anattānaṃ sañjānāmī'ti vā assa saccato thetato diṭṭhi uppajjati; 'anattanāva attānaṃ sañjānāmī'ti vā assa saccato thetato diṭṭhi uppajjati; atha vā panassa evaṃ diṭṭhi hoti – 'yo me ayaṃ attā vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti so kho pana me ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī'ti. Idaṃ vuccati, bhikkhave, diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ. Diṭṭhisaṃyojanasaṃyutto, bhikkhave, assutavā puthujjano na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; 'na parimuccati dukkhasmā'ti vadāmi.

Смотреть T Закладка

20. "Sutavā ca kho, bhikkhave, ariyasāvako – ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto – manasikaraṇīye dhamme pajānāti amanasikaraṇīye dhamme pajānāti. So manasikaraṇīye dhamme pajānanto amanasikaraṇīye dhamme pajānanto ye dhammā na manasikaraṇīyā te dhamme na manasi karoti, ye dhammā manasikaraṇīyā te dhamme manasi karoti.

Смотреть T Закладка

"Katame ca, bhikkhave, dhammā na manasikaraṇīyā ye dhamme na manasi karoti? Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati; anuppanno vā bhavāsavo uppajjati, uppanno vā bhavāsavo pavaḍḍhati; anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhati – ime dhammā na manasikaraṇīyā, ye dhamme na manasi karoti.

Смотреть T Закладка

"Katame ca, bhikkhave, dhammā manasikaraṇīyā ye dhamme manasi karoti? Yassa, bhikkhave, dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati, uppanno vā kāmāsavo pahīyati; anuppanno vā bhavāsavo na uppajjati, uppanno vā bhavāsavo pahīyati; anuppanno vā avijjāsavo na uppajjati, uppanno vā avijjāsavo pahīyati – ime dhammā manasikaraṇīyā ye dhamme manasi karoti.

Смотреть T Закладка

"Tassa amanasikaraṇīyānaṃ dhammānaṃ amanasikārā manasikaraṇīyānaṃ dhammānaṃ manasikārā anuppannā ceva āsavā na uppajjanti, uppannā ca āsavā pahīyanti.

Смотреть T Закладка

21. "So 'idaṃ dukkha'nti yoniso manasi karoti, 'ayaṃ dukkhasamudayo'ti yoniso manasi karoti, 'ayaṃ dukkhanirodho'ti yoniso manasi karoti, 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yoniso manasi karoti. Tassa evaṃ yoniso manasikaroto tīṇi saṃyojanāni pahīyanti – sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso. Ime vuccanti, bhikkhave, āsavā dassanā pahātabbā.

Смотреть Закладка

Saṃvarā pahātabbāsavā Таблица

Смотреть T Закладка

22. "Katame ca, bhikkhave, āsavā saṃvarā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cakkhundriyasaṃvarasaṃvuto viharati. Yañhissa, bhikkhave, cakkhundriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, cakkhundriyasaṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvuto viharati - pe - ghānindriyasaṃvarasaṃvuto viharati - pe - jivhindriyasaṃvarasaṃvuto viharati - pe - kāyindriyasaṃvarasaṃvuto viharati - pe - manindriyasaṃvarasaṃvuto viharati. Yañhissa, bhikkhave, manindriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, manindriyasaṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti.

Смотреть T Закладка

"Yañhissa, bhikkhave, saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, saṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā saṃvarā pahātabbā.

Смотреть Закладка

Paṭisevanā pahātabbāsavā Таблица

Смотреть T Закладка

23. "Katame ca, bhikkhave, āsavā paṭisevanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso cīvaraṃ paṭisevati – 'yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasavātātapasarīṃsapa- [siriṃsapa (sī. syā. pī.)] samphassānaṃ paṭighātāya, yāvadeva hirikopīnappaṭicchādanatthaṃ'.

Смотреть T Закладка

"Paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati – 'neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca' [cāti (sī.)].

Смотреть T Закладка

"Paṭisaṅkhā yoniso senāsanaṃ paṭisevati – 'yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasavātātapasarīṃsapasamphassānaṃ paṭighātāya, yāvadeva utuparissayavinodanapaṭisallānārāmatthaṃ'.

Смотреть T Закладка

"Paṭisaṅkhā yoniso gilānappaccayabhesajjaparikkhāraṃ paṭisevati – 'yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya, abyābajjhaparamatāya' [abyāpajjhaparamatāya (sī. syā. pī.), abyāpajjaparamatāya (ka.)].

Смотреть T Закладка

"Yañhissa, bhikkhave, appaṭisevato uppajjeyyuṃ āsavā vighātapariḷāhā, paṭisevato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā paṭisevanā pahātabbā.

Смотреть Закладка

Adhivāsanā pahātabbāsavā Таблица

Смотреть T Закладка

24. "Katame ca, bhikkhave, āsavā adhivāsanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa, jighacchāya pipāsāya. Ḍaṃsamakasavātātapasarīṃsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ [tippānaṃ (sī. syā. pī.)] kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti.

Смотреть T Закладка

"Yañhissa, bhikkhave, anadhivāsayato uppajjeyyuṃ āsavā vighātapariḷāhā, adhivāsayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā adhivāsanā pahātabbā.

Смотреть Закладка

Parivajjanā pahātabbāsavā Таблица

Смотреть T Закладка

25. "Katame ca, bhikkhave, āsavā parivajjanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjeti, caṇḍaṃ assaṃ parivajjeti, caṇḍaṃ goṇaṃ parivajjeti, caṇḍaṃ kukkuraṃ parivajjeti, ahiṃ khāṇuṃ kaṇṭakaṭṭhānaṃ sobbhaṃ papātaṃ candanikaṃ oḷigallaṃ. Yathārūpe anāsane nisinnaṃ yathārūpe agocare carantaṃ yathārūpe pāpake mitte bhajantaṃ viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuṃ, so tañca anāsanaṃ tañca agocaraṃ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti.

Смотреть T Закладка

"Yañhissa, bhikkhave, aparivajjayato uppajjeyyuṃ āsavā vighātapariḷāhā, parivajjayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā parivajjanā pahātabbā.

Смотреть Закладка

Vinodanā pahātabbāsavā Таблица

Смотреть T Закладка

26. "Katame ca, bhikkhave, āsavā vinodanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti, uppannaṃ byāpādavitakkaṃ - pe - uppannaṃ vihiṃsāvitakkaṃ - pe - uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti.

Смотреть T Закладка

"Yañhissa, bhikkhave, avinodayato uppajjeyyuṃ āsavā vighātapariḷāhā, vinodayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā vinodanā pahātabbā.

Смотреть Закладка

Bhāvanā pahātabbāsavā Таблица

Смотреть T Закладка

27. "Katame ca, bhikkhave, āsavā bhāvanā pahātabbā? Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ; paṭisaṅkhā yoniso dhammavicayasambojjhaṅgaṃ bhāveti - pe - vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

Смотреть T Закладка

"Yañhissa, bhikkhave, abhāvayato uppajjeyyuṃ āsavā vighātapariḷāhā, bhāvayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti, bhikkhave, āsavā bhāvanā pahātabbā.

Смотреть T Закладка

28. "Yato kho, bhikkhave, bhikkhuno ye āsavā dassanā pahātabbā te dassanā pahīnā honti, ye āsavā saṃvarā pahātabbā te saṃvarā pahīnā honti, ye āsavā paṭisevanā pahātabbā te paṭisevanā pahīnā honti, ye āsavā adhivāsanā pahātabbā te adhivāsanā pahīnā honti, ye āsavā parivajjanā pahātabbā te parivajjanā pahīnā honti, ye āsavā vinodanā pahātabbā te vinodanā pahīnā honti, ye āsavā bhāvanā pahātabbā te bhāvanā pahīnā honti; ayaṃ vuccati, bhikkhave – 'bhikkhu sabbāsavasaṃvarasaṃvuto viharati, acchecchi [acchejji (ka.)] taṇhaṃ, vivattayi [vāvattayi (sī. pī.)] saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā"'ti.

Смотреть T Закладка

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Смотреть Закладка

Sabbāsavasuttaṃ niṭṭhitaṃ dutiyaṃ.

Смотреть Закладка

3. Dhammadāyādasuttaṃ Таблица

Смотреть T Закладка

29. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

Смотреть T Закладка

"Dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā – 'kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā'ti. Tumhe ca me, bhikkhave, āmisadāyādā bhaveyyātha no dhammadāyādā, tumhepi tena ādiyā [ādissā (sī. syā. pī.)] bhaveyyātha – 'āmisadāyādā satthusāvakā viharanti, no dhammadāyādā'ti; ahampi tena ādiyo bhaveyyaṃ – 'āmisadāyādā satthusāvakā viharanti, no dhammadāyādā'ti. Tumhe ca me, bhikkhave, dhammadāyādā bhaveyyātha, no āmisadāyādā, tumhepi tena na ādiyā bhaveyyātha – 'dhammadāyādā satthusāvakā viharanti, no āmisadāyādā'ti; ahampi tena na ādiyo bhaveyyaṃ – 'dhammadāyādā satthusāvakā viharanti, no āmisadāyādā'ti. Tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā – 'kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā'ti.

Смотреть T Закладка

30. "Idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito paripuṇṇo pariyosito suhito yāvadattho; siyā ca me piṇḍapāto atirekadhammo chaḍḍanīyadhammo [chaḍḍiyadhammo (sī. syā. pī.)]. Atha dve bhikkhū āgaccheyyuṃ jighacchādubbalya- [jighacchādubballa (sī. pī.)] paretā. Tyāhaṃ evaṃ vadeyyaṃ – 'ahaṃ khomhi, bhikkhave, bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho; atthi ca me ayaṃ piṇḍapāto atirekadhammo chaḍḍanīyadhammo. Sace ākaṅkhatha, bhuñjatha, no ce tumhe bhuñjissatha [sace tumhe na bhuñjissatha (sī. syā. pī.)], idānāhaṃ appaharite vā chaḍḍessāmi, appāṇake vā udake opilāpessāmī'ti. Tatrekassa bhikkhuno evamassa – 'bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho; atthi cāyaṃ bhagavato piṇḍapāto atirekadhammo chaḍḍanīyadhammo. Sace mayaṃ na bhuñjissāma, idāni bhagavā appaharite vā chaḍḍessati, appāṇake vā udake opilāpessati'. Vuttaṃ kho panetaṃ bhagavatā – 'dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā'ti. Āmisaññataraṃ kho panetaṃ, yadidaṃ piṇḍapāto. Yaṃnūnāhaṃ imaṃ piṇḍapātaṃ abhuñjitvā imināva jighacchādubbalyena evaṃ imaṃ rattindivaṃ [rattidivaṃ (ka.)] vītināmeyya"nti. So taṃ piṇḍapātaṃ abhuñjitvā teneva jighacchādubbalyena evaṃ taṃ rattindivaṃ vītināmeyya. Atha dutiyassa bhikkhuno evamassa – 'bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho; atthi cāyaṃ bhagavato piṇḍapāto atirekadhammo chaḍḍanīyadhammo. Sace mayaṃ na bhuñjissāma, idāni bhagavā appaharite vā chaḍḍessati, appāṇake vā udake opilāpessati. Yaṃnūnāhaṃ imaṃ piṇḍapātaṃ bhuñjitvā jighacchādubbalyaṃ paṭivinodetvā [paṭivinetvā (sī. syā. pī.)] evaṃ imaṃ rattindivaṃ vītināmeyya'nti. So taṃ piṇḍapātaṃ bhuñjitvā jighacchādubbalyaṃ paṭivinodetvā evaṃ taṃ rattindivaṃ vītināmeyya. Kiñcāpi so, bhikkhave, bhikkhu taṃ piṇḍapātaṃ bhuñjitvā jighacchādubbalyaṃ paṭivinodetvā evaṃ taṃ rattindivaṃ vītināmeyya, atha kho asuyeva me purimo bhikkhu pujjataro ca pāsaṃsataro ca. Taṃ kissa hetu? Tañhi tassa, bhikkhave, bhikkhuno dīgharattaṃ appicchatāya santuṭṭhiyā sallekhāya subharatāya vīriyārambhāya saṃvattissati. Tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā – 'kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā"'ti.

Смотреть T Закладка

Idamavoca bhagavā. Idaṃ vatvāna [vatvā (sī. pī.) evamīdisesu ṭhānesu] sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Смотреть T Закладка

31. Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi – "āvuso bhikkhave"ti. "Āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

Смотреть T Закладка

"Kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti, kittāvatā ca pana satthu pavivittassa viharato sāvakā vivekamanusikkhantī"ti? "Dūratopi kho mayaṃ, āvuso, āgacchāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho; āyasmato sāriputtassa sutvā bhikkhū dhāressantī"ti. "Tena hāvuso, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī"ti. "Evamāvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

Смотреть T Закладка

"Kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti? Idhāvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti, yesañca dhammānaṃ satthā pahānamāha, te ca dhamme nappajahanti, bāhulikā [bāhullikā (syā.)] ca honti, sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā. Tatrāvuso, therā bhikkhū tīhi ṭhānehi gārayhā bhavanti. 'Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī'ti – iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti. 'Yesañca dhammānaṃ satthā pahānamāha te ca dhamme nappajahantī'ti – iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti. 'Bāhulikā ca, sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā'ti – iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti. Therā, āvuso, bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. Tatrāvuso, majjhimā bhikkhū - pe - navā bhikkhū tīhi ṭhānehi gārayhā bhavanti. 'Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī'ti – iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti. 'Yesañca dhammānaṃ satthā pahānamāha te ca dhamme nappajahantī'ti – iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti. 'Bāhulikā ca honti, sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā'ti – iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti. Navā, āvuso, bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. Ettāvatā kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti.

Смотреть T Закладка

32. "Kittāvatā ca, panāvuso, satthu pavivittassa viharato sāvakā vivekamanusikkhanti ? Idhāvuso, satthu pavivittassa viharato sāvakā vivekamanusikkhanti – yesañca dhammānaṃ satthā pahānamāha te ca dhamme pajahanti; na ca bāhulikā honti, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. Tatrāvuso, therā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti. 'Satthu pavivittassa viharato sāvakā vivekamanusikkhantī'ti – iminā paṭhamena ṭhānena therā bhikkhū pāsaṃsā bhavanti. 'Yesañca dhammānaṃ satthā pahānamāha te ca dhamme pajahantī'ti – iminā dutiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti. 'Na ca bāhulikā, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā'ti – iminā tatiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti. Therā, āvuso, bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti. Tatrāvuso, majjhimā bhikkhū - pe - navā bhikkhū tīhi ṭhānehi pāsaṃsā bhavanti. 'Satthu pavivittassa viharato sāvakā vivekamanusikkhantī'ti – iminā paṭhamena ṭhānena navā bhikkhū pāsaṃsā bhavanti. 'Yesañca dhammānaṃ satthā pahānamāha te ca dhamme pajahantī'ti – iminā dutiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti. 'Na ca bāhulikā, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā'ti – iminā tatiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti. Navā, āvuso, bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti. Ettāvatā kho, āvuso, satthu pavivittassa viharato sāvakā vivekamanusikkhanti.

Смотреть T Закладка

33. "Tatrāvuso, lobho ca pāpako doso ca pāpako. Lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamā ca sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ [seyyathīdaṃ (sī. syā. pī.)] – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

Смотреть T Закладка

"Tatrāvuso, kodho ca pāpako upanāho ca pāpako - pe - makkho ca pāpako paḷāso ca pāpako, issā ca pāpikā maccherañca pāpakaṃ, māyā ca pāpikā sāṭheyyañca pāpakaṃ, thambho ca pāpako sārambho ca pāpako, māno ca pāpako atimāno ca pāpako, mado ca pāpako pamādo ca pāpako. Madassa ca pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamā ca sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī"ti.

Смотреть T Закладка

Idamavocāyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.

Смотреть T Закладка

Dhammadāyādasuttaṃ niṭṭhitaṃ tatiyaṃ.

Смотреть Закладка

4. Bhayabheravasuttaṃ Таблица

Смотреть T Закладка

34. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ [sārāṇīyaṃ (sī. syā. pī.)] vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca – "yeme, bho gotama, kulaputtā bhavantaṃ gotamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, bhavaṃ tesaṃ gotamo pubbaṅgamo, bhavaṃ tesaṃ gotamo bahukāro, bhavaṃ tesaṃ gotamo samādapetā [samādāpetā (?)] ; bhoto ca pana gotamassa sā janatā diṭṭhānugatiṃ āpajjatī"ti. "Evametaṃ, brāhmaṇa, evametaṃ, brāhmaṇa! Ye te, brāhmaṇa, kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā, ahaṃ tesaṃ pubbaṅgamo, ahaṃ tesaṃ bahukāro, ahaṃ tesaṃ samādapetā; mama ca pana sā janatā diṭṭhānugatiṃ āpajjatī"ti. "Durabhisambhavāni hi kho, bho gotama, araññavanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, durabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno"ti. "Evametaṃ, brāhmaṇa, evametaṃ, brāhmaṇa! Durabhisambhavāni hi kho, brāhmaṇa, araññavanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, durabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno"ti.

Смотреть T Закладка

35. "Mayhampi kho, brāhmaṇa, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – 'durabhisambhavāni hi kho araññavanapatthāni pantāni senāsanāni, dukkaraṃ pavivekaṃ, durabhiramaṃ ekatte, haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhuno'ti. Tassa mayhaṃ brāhmaṇa, etadahosi – 'ye kho keci samaṇā vā brāhmaṇā vā aparisuddhakāyakammantā araññavanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhakāyakammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ aparisuddhakāyakammanto araññavanapatthāni pantāni senāsanāni paṭisevāmi; parisuddhakāyakammantohamasmi. Ye hi vo ariyā parisuddhakāyakammantā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro'ti. Etamahaṃ, brāhmaṇa, parisuddhakāyakammataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Смотреть T Закладка

36. "Tassa mayhaṃ, brāhmaṇa, etadahosi – 'ye kho keci samaṇā vā brāhmaṇā vā aparisuddhavacīkammantā - pe - aparisuddhamanokammantā - pe - aparisuddhājīvā araññavanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhājīvasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ aparisuddhājīvo araññavanapatthāni pantāni senāsanāni paṭisevāmi; parisuddhājīvohamasmi. Ye hi vo ariyā parisuddhājīvā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro'ti. Etamahaṃ, brāhmaṇa, parisuddhājīvataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Смотреть T Закладка

37. "Tassa mayhaṃ, brāhmaṇa, etadahosi – 'ye kho keci samaṇā vā brāhmaṇā vā abhijjhālū kāmesu tibbasārāgā araññavanapatthāni pantāni senāsanāni paṭisevanti, abhijjhālukāmesutibbasārāgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ abhijjhālu kāmesu tibbasārāgo araññavanapatthāni pantāni senāsanāni paṭisevāmi; anabhijjhālūhamasmi. Ye hi vo ariyā anabhijjhālū araññavanapatthāni pantāni senāsanāni paṭisevanti, tesamahaṃ aññataro'ti. Etamahaṃ, brāhmaṇa, anabhijjhālutaṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Смотреть T Закладка

38. "Tassa mayhaṃ, brāhmaṇa, etadahosi – 'ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā araññavanapatthāni pantāni senāsanāni paṭisevanti, byāpannacittapaduṭṭhamanasaṅkappasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ byāpannacitto paduṭṭhamanasaṅkappo araññavanapatthāni pantāni senāsanāni paṭisevāmi; mettacittohamasmi. Ye hi vo ariyā mettacittā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro'ti. Etamahaṃ, brāhmaṇa, mettacittataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Смотреть T Закладка

39. "Tassa mayhaṃ, brāhmaṇa, etadahosi – 'ye kho keci samaṇā vā brāhmaṇā vā thīnamiddhapariyuṭṭhitā araññavanapatthāni pantāni senāsanāni paṭisevanti, thīnamiddhapariyuṭṭhānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ thīnamiddhapariyuṭṭhito araññavanapatthāni pantāni senāsanāni paṭisevāmi; vigatathīnamiddhohamasmi. Ye hi vo ariyā vigatathīnamiddhā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro'ti. Etamahaṃ, brāhmaṇa, vigatathīnamiddhataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Смотреть T Закладка

40. "Tassa mayhaṃ, brāhmaṇa, etadahosi – 'ye kho keci samaṇā vā brāhmaṇā vā uddhatā avūpasantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti, uddhataavūpasantacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ uddhato avūpasantacitto araññavanapatthāni pantāni senāsanāni paṭisevāmi; vūpasantacittohamasmi. Ye hi vo ariyā vūpasantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti, tesamahaṃ aññataro'ti. Etamahaṃ, brāhmaṇa, vūpasantacittataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Смотреть T Закладка

41. "Tassa mayhaṃ, brāhmaṇa, etadahosi – 'ye kho keci samaṇā vā brāhmaṇā vā kaṅkhī vicikicchī araññavanapatthāni pantāni senāsanāni paṭisevanti, kaṅkhivicikicchisandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ kaṅkhī vicikicchī araññavanapatthāni pantāni senāsanāni paṭisevāmi; tiṇṇavicikicchohamasmi. Ye hi vo ariyā tiṇṇavicikicchā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro'ti. Etamahaṃ, brāhmaṇa, tiṇṇavicikicchataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Смотреть T Закладка

42. "Tassa mayhaṃ, brāhmaṇa, etadahosi – 'ye kho keci samaṇā vā brāhmaṇā vā attukkaṃsakā paravambhī araññavanapatthāni pantāni senāsanāni paṭisevanti, attukkaṃsanaparavambhanasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ attukkaṃsako paravambhī araññavanapatthāni pantāni senāsanāni paṭisevāmi ; anattukkaṃsako aparavambhīhamasmi. Ye hi vo ariyā anattukkaṃsakā aparavambhī araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro'ti. Etamahaṃ, brāhmaṇa, anattukkaṃsakataṃ aparavambhitaṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Смотреть T Закладка

43. "Tassa mayhaṃ, brāhmaṇa, etadahosi – 'ye kho keci samaṇā vā brāhmaṇā vā chambhī bhīrukajātikā araññavanapatthāni pantāni senāsanāni paṭisevanti, chambhibhīrukajātikasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ chambhī bhīrukajātiko araññavanapatthāni pantāni senāsanāni paṭisevāmi; vigatalomahaṃsohamasmi. Ye hi vo ariyā vigatalomahaṃsā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro'ti. Etamahaṃ, brāhmaṇa, vigatalomahaṃsataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Смотреть T Закладка

44. "Tassa mayhaṃ, brāhmaṇa, etadahosi – 'ye kho keci samaṇā vā brāhmaṇā vā lābhasakkārasilokaṃ nikāmayamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, lābhasakkārasilokanikāmana [nikāmayamāna (sī. syā.)] sandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ lābhasakkārasilokaṃ nikāmayamāno araññavanapatthāni pantāni senāsanāni paṭisevāmi; appicchohamasmi. Ye hi vo ariyā appicchā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro'ti. Etamahaṃ, brāhmaṇa, appicchataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Смотреть T Закладка

45. "Tassa mayhaṃ, brāhmaṇa, etadahosi – 'ye kho keci samaṇā vā brāhmaṇā vā kusītā hīnavīriyā araññavanapatthāni pantāni senāsanāni paṭisevanti, kusītahīnavīriyasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ kusīto hīnavīriyo araññavanapatthāni pantāni senāsanāni paṭisevāmi; āraddhavīriyohamasmi. Ye hi vo ariyā āraddhavīriyā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro'ti. Etamahaṃ, brāhmaṇa, āraddhavīriyataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Смотреть T Закладка

46. "Tassa mayhaṃ, brāhmaṇa, etadahosi – 'ye kho keci samaṇā vā brāhmaṇā vā muṭṭhassatī asampajānā araññavanapatthāni pantāni senāsanāni paṭisevanti, muṭṭhassatiasampajānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ muṭṭhassati asampajāno araññavanapatthāni pantāni senāsanāni paṭisevāmi; upaṭṭhitassatihamasmi. Ye hi vo ariyā upaṭṭhitassatī araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro'ti. Etamahaṃ, brāhmaṇa, upaṭṭhitassatitaṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Смотреть T Закладка

47. "Tassa mayhaṃ, brāhmaṇa, etadahosi – 'ye kho keci samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti, asamāhitavibbhantacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ asamāhito vibbhantacitto araññavanapatthāni pantāni senāsanāni paṭisevāmi; samādhisampannohamasmi. Ye hi vo ariyā samādhisampannā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro'ti. Etamahaṃ, brāhmaṇa, samādhisampadaṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Смотреть T Закладка

48. "Tassa mayhaṃ, brāhmaṇa, etadahosi – 'ye kho keci samaṇā vā brāhmaṇā vā duppaññā eḷamūgā araññavanapatthāni pantāni senāsanāni paṭisevanti, duppaññaeḷamūgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhāyanti. Na kho panāhaṃ duppañño eḷamūgo araññavanapatthāni pantāni senāsanāni paṭisevāmi; paññāsampannohamasmi. Ye hi vo ariyā paññāsampannā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro'ti. Etamahaṃ, brāhmaṇa, paññāsampadaṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya.

Смотреть T Закладка

Soḷasapariyāyaṃ niṭṭhitaṃ.

Смотреть T Закладка

49. "Tassa mayhaṃ, brāhmaṇa, etadahosi – 'yaṃnūnāhaṃ yā tā rattiyo abhiññātā abhilakkhitā – cātuddasī pañcadasī aṭṭhamī ca pakkhassa – tathārūpāsu rattīsu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni tathārūpesu senāsanesu vihareyyaṃ appeva nāmāhaṃ bhayabheravaṃ passeyya'nti. So kho ahaṃ, brāhmaṇa, aparena samayena yā tā rattiyo abhiññātā abhilakkhitā – cātuddasī pañcadasī aṭṭhamī ca pakkhassa – tathārūpāsu rattīsu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni tathārūpesu senāsanesu viharāmi. Tattha ca me, brāhmaṇa, viharato mago vā āgacchati, moro vā kaṭṭhaṃ pāteti, vāto vā paṇṇakasaṭaṃ [paṇṇasaṭaṃ (sī. pī.)] ereti; tassa mayhaṃ brāhmaṇa etadahosi [tassa mayhaṃ evaṃ hoti (sī. syā.)] – 'etaṃ nūna taṃ bhayabheravaṃ āgacchatī'ti. Tassa mayhaṃ, brāhmaṇa, etadahosi – 'kiṃ nu kho ahaṃ aññadatthu bhayapaṭikaṅkhī [bhayapāṭikaṅkhī (sī.)] viharāmi? Yaṃnūnāhaṃ yathābhūtaṃ yathābhūtassa [yathābhūtassa yathābhūtassa (sī. syā.)] me taṃ bhayabheravaṃ āgacchati, tathābhūtaṃ tathābhūtova [yathābhūto yathābhūtova (sī. syā.)] taṃ bhayabheravaṃ paṭivineyya'nti. Tassa mayhaṃ, brāhmaṇa, caṅkamantassa taṃ bhayabheravaṃ āgacchati. So kho ahaṃ, brāhmaṇa, neva tāva tiṭṭhāmi na nisīdāmi na nipajjāmi, yāva caṅkamantova taṃ bhayabheravaṃ paṭivinemi. Tassa mayhaṃ, brāhmaṇa, ṭhitassa taṃ bhayabheravaṃ āgacchati. So kho ahaṃ, brāhmaṇa, neva tāva caṅkamāmi na nisīdāmi na nipajjāmi. Yāva ṭhitova taṃ bhayabheravaṃ paṭivinemi. Tassa mayhaṃ, brāhmaṇa, nisinnassa taṃ bhayabheravaṃ āgacchati. So kho ahaṃ, brāhmaṇa, neva tāva nipajjāmi na tiṭṭhāmi na caṅkamāmi, yāva nisinnova taṃ bhayabheravaṃ paṭivinemi. Tassa mayhaṃ, brāhmaṇa, nipannassa taṃ bhayabheravaṃ āgacchati. So kho ahaṃ, brāhmaṇa, neva tāva nisīdāmi na tiṭṭhāmi na caṅkamāmi, yāva nipannova taṃ bhayabheravaṃ paṭivinemi.

Смотреть T Закладка

50. "Santi kho pana, brāhmaṇa, eke samaṇabrāhmaṇā rattiṃyeva samānaṃ divāti sañjānanti, divāyeva samānaṃ rattīti sañjānanti. Idamahaṃ tesaṃ samaṇabrāhmaṇānaṃ sammohavihārasmiṃ vadāmi. Ahaṃ kho pana, brāhmaṇa, rattiṃyeva samānaṃ rattīti sañjānāmi, divāyeva samānaṃ divāti sañjānāmi. Yaṃ kho taṃ, brāhmaṇa, sammā vadamāno vadeyya – 'asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti, mameva taṃ sammā vadamāno vadeyya – 'asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna'nti.

Смотреть T Закладка

51. "Āraddhaṃ kho pana me, brāhmaṇa, vīriyaṃ ahosi asallīnaṃ, upaṭṭhitā sati asammuṭṭhā [appammuṭṭhā (syā.)], passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ, brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Pītiyā ca virāgā upekkhako ca vihāsiṃ, sato ca sampajāno sukhañca kāyena paṭisaṃvedesiṃ; yaṃ taṃ ariyā ācikkhanti – 'upekkhako satimā sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ.

Смотреть T Закладка

52. "So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – 'amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno'ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me, brāhmaṇa, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.

Смотреть T Закладка

53. "So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi – 'ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayaṃ kho me, brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.

Смотреть T Закладка

54. "So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So 'idaṃ dukkha'nti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ dukkhasamudayo'ti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ dukkhanirodho'ti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ abbhaññāsiṃ. 'Ime āsavā'ti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ āsavasamudayo'ti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ āsavanirodho'ti yathābhūtaṃ abbhaññāsiṃ, 'ayaṃ āsavanirodhagāminī paṭipadā'ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti abbhaññāsiṃ. Ayaṃ kho me, brāhmaṇa, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.

Смотреть T Закладка

55. "Siyā kho pana te, brāhmaṇa, evamassa – 'ajjāpi nūna samaṇo gotamo avītarāgo avītadoso avītamoho, tasmā araññavanapatthāni pantāni senāsanāni paṭisevatī'ti. Na kho panetaṃ, brāhmaṇa, evaṃ daṭṭhabbaṃ. Dve kho ahaṃ, brāhmaṇa, atthavase sampassamāno araññavanapatthāni pantāni senāsanāni paṭisevāmi – attano ca diṭṭhadhammasukhavihāraṃ sampassamāno, pacchimañca janataṃ anukampamāno"ti.

Смотреть T Закладка

56. "Anukampitarūpā vatāyaṃ bhotā gotamena pacchimā janatā, yathā taṃ arahatā sammāsambuddhena. Abhikkantaṃ, bho gotama! Abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – 'cakkhumanto rūpāni dakkhantī'ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.

Смотреть T Закладка

Bhayabheravasuttaṃ niṭṭhitaṃ catutthaṃ.

Смотреть Закладка

5. Anaṅgaṇasuttaṃ Таблица

Смотреть T Закладка

57. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi – "āvuso, bhikkhave"ti. "Āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

Смотреть T Закладка

"Cattārome, āvuso, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Idhāvuso, ekacco puggalo sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti. Idha panāvuso, ekacco puggalo sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti. Idhāvuso, ekacco puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti. Idha panāvuso, ekacco puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti. Tatrāvuso, yvāyaṃ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃyeva sataṃ hīnapuriso akkhāyati. Tatrāvuso, yvāyaṃ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃyeva sataṃ seṭṭhapuriso akkhāyati. Tatrāvuso, yvāyaṃ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃyeva sataṃ hīnapuriso akkhāyati. Tatrāvuso, yvāyaṃ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti, ayaṃ imesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃyeva sataṃ seṭṭhapuriso akkhāyatī"ti.

Смотреть T Закладка

58. Evaṃ vutte, āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca –

Смотреть T Закладка

"Ko nu kho, āvuso sāriputta, hetu ko paccayo yenimesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃyeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati? Ko panāvuso sāriputta, hetu ko paccayo yenimesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃyeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatī"ti?

Смотреть T Закладка

59. "Tatrāvuso, yvāyaṃ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti, tassetaṃ pāṭikaṅkhaṃ – na chandaṃ janessati na vāyamissati na vīriyaṃ ārabhissati tassaṅgaṇassa pahānāya; so sarāgo sadoso samoho sāṅgaṇo saṃkiliṭṭhacitto kālaṃ karissati. Seyyathāpi, āvuso, kaṃsapāti ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā. Tamenaṃ sāmikā na ceva paribhuñjeyyuṃ na ca pariyodapeyyuṃ [pariyodāpeyyuṃ (?)], rajāpathe ca naṃ nikkhipeyyuṃ. Evañhi sā, āvuso, kaṃsapāti aparena samayena saṃkiliṭṭhatarā assa malaggahitā"ti? "Evamāvuso"ti. "Evameva kho, āvuso, yvāyaṃ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti, tassetaṃ pāṭikaṅkhaṃ – na chandaṃ janessati na vāyamissati na vīriyaṃ ārabhissati tassaṅgaṇassa pahānāya; so sarāgo sadoso samoho sāṅgaṇo saṃkiliṭṭhacitto kālaṃ karissati.

Смотреть T Закладка

"Tatrāvuso, yvāyaṃ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti, tassetaṃ pāṭikaṅkhaṃ – chandaṃ janessati vāyamissati vīriyaṃ ārabhissati tassaṅgaṇassa pahānāya; so arāgo adoso amoho anaṅgaṇo asaṃkiliṭṭhacitto kālaṃ karissati. Seyyathāpi, āvuso, kaṃsapāti ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā. Tamenaṃ sāmikā paribhuñjeyyuñceva pariyodapeyyuñca, na ca naṃ rajāpathe nikkhipeyyuṃ. Evañhi sā, āvuso, kaṃsapāti aparena samayena parisuddhatarā assa pariyodātā"ti? "Evamāvuso"ti. "Evameva kho, āvuso, yvāyaṃ puggalo sāṅgaṇova samāno 'atthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti, tassetaṃ pāṭikaṅkhaṃ – chandaṃ janessati vāyamissati vīriyaṃ ārabhissati tassaṅgaṇassa pahānāya; so arāgo adoso amoho anaṅgaṇo asaṃkiliṭṭhacitto kālaṃ karissati.

Смотреть T Закладка

"Tatrāvuso, yvāyaṃ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti, tassetaṃ pāṭikaṅkhaṃ – subhanimittaṃ manasi karissati, tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati; so sarāgo sadoso samoho sāṅgaṇo saṃkiliṭṭhacitto kālaṃ karissati. Seyyathāpi, āvuso, kaṃsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā. Tamenaṃ sāmikā na ceva paribhuñjeyyuṃ na ca pariyodapeyyuṃ, rajāpathe ca naṃ nikkhipeyyuṃ. Evañhi sā, āvuso, kaṃsapāti aparena samayena saṃkiliṭṭhatarā assa malaggahitā"ti? "Evamāvuso"ti. "Evameva kho, āvuso, yvāyaṃ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ nappajānāti, tassetaṃ pāṭikaṅkhaṃ – subhanimittaṃ manasi karissati, tassa subhanimittassa manasikārā rāgo cittaṃ anuddhaṃsessati;so sarāgo sadoso samoho sāṅgaṇo saṃkiliṭṭhacittokālaṃkarissati.

Смотреть T Закладка

"Tatrāvuso, yvāyaṃ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti, tassetaṃ pāṭikaṅkhaṃ – subhanimittaṃ na manasi karissati, tassa subhanimittassa amanasikārā rāgo cittaṃ nānuddhaṃsessati; so arāgo adoso amoho anaṅgaṇo asaṃkiliṭṭhacitto kālaṃ karissati. Seyyathāpi, āvuso, kaṃsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā. Tamenaṃ sāmikā paribhuñjeyyuñceva pariyodapeyyuñca, na ca naṃ rajāpathe nikkhipeyyuṃ. Evañhi sā, āvuso, kaṃsapāti aparena samayena parisuddhatarā assa pariyodātā"ti? "Evamāvuso"ti. "Evameva kho, āvuso, yvāyaṃ puggalo anaṅgaṇova samāno 'natthi me ajjhattaṃ aṅgaṇa'nti yathābhūtaṃ pajānāti, tassetaṃ pāṭikaṅkhaṃ – subhanimittaṃ na manasi karissati, tassa subhanimittassa amanasikārā rāgo cittaṃ nānuddhaṃsessati; so arāgo adoso amoho anaṅgaṇo asaṃkiliṭṭhacitto kālaṃ karissati.

Смотреть T Закладка

"Ayaṃ kho, āvuso moggallāna, hetu ayaṃ paccayo yenimesaṃ dvinnaṃ puggalānaṃ sāṅgaṇānaṃyeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati. Ayaṃ panāvuso moggallāna, hetu ayaṃ paccayo yenimesaṃ dvinnaṃ puggalānaṃ anaṅgaṇānaṃyeva sataṃ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatī"ti.

Смотреть T Закладка

60. "Aṅgaṇaṃ aṅgaṇanti, āvuso, vuccati. Kissa nu kho etaṃ, āvuso, adhivacanaṃ yadidaṃ aṅgaṇa"nti? "Pāpakānaṃ kho etaṃ, āvuso, akusalānaṃ icchāvacarānaṃ adhivacanaṃ, yadidaṃ aṅgaṇa"nti.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya – 'āpattiñca vata āpanno assaṃ, na ca maṃ bhikkhū jāneyyuṃ āpattiṃ āpanno'ti. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ taṃ bhikkhuṃ bhikkhū jāneyyuṃ – 'āpattiṃ āpanno'ti. 'Jānanti maṃ bhikkhū āpattiṃ āpanno'ti – iti so kupito hoti appatīto. Yo ceva kho, āvuso, kopo yo ca appaccayo – ubhayametaṃ aṅgaṇaṃ.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya – 'āpattiñca vata āpanno assaṃ, anuraho maṃ bhikkhū codeyyuṃ, no saṅghamajjhe'ti. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ taṃ bhikkhuṃ bhikkhū saṅghamajjhe codeyyuṃ, no anuraho. 'Saṅghamajjhe maṃ bhikkhū codenti, no anuraho'ti – iti so kupito hoti appatīto. Yo ceva kho, āvuso, kopo yo ca appaccayo – ubhayametaṃ aṅgaṇaṃ.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya – 'āpattiñca vata āpanno assaṃ, sappaṭipuggalo maṃ codeyya, no appaṭipuggalo'ti. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ taṃ bhikkhuṃ appaṭipuggalo codeyya, no sappaṭipuggalo. 'Appaṭipuggalo maṃ codeti, no sappaṭipuggalo'ti – iti so kupito hoti appatīto. Yo ceva kho, āvuso, kopo yo ca appaccayo – ubhayametaṃ aṅgaṇaṃ.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya – 'aho vata mameva satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyya, na aññaṃ bhikkhuṃ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyyā'ti. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ aññaṃ bhikkhuṃ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyya, na taṃ bhikkhuṃ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseyya. 'Aññaṃ bhikkhuṃ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ deseti, na maṃ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṃ dhammaṃ desetī'ti – iti so kupito hoti appatīto. Yo ceva kho, āvuso, kopo yo ca appaccayo – ubhayametaṃ aṅgaṇaṃ.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya – 'aho vata mameva bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyuṃ, na aññaṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyu'nti. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ aññaṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyuṃ, na taṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyuṃ. 'Aññaṃ bhikkhuṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya pavisanti, na maṃ bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya pavisantī'ti – iti so kupito hoti appatīto. Yo ceva kho, āvuso, kopo yo ca appaccayo – ubhayametaṃ aṅgaṇaṃ.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya – 'aho vata ahameva labheyyaṃ bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, na añño bhikkhu labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍa'nti. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ añño bhikkhu labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, na so bhikkhu labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ. 'Añño bhikkhu labhati bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, nāhaṃ labhāmi bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍa'nti – iti so kupito hoti appatīto. Yo ceva kho, āvuso, kopo yo ca appaccayo – ubhayametaṃ aṅgaṇaṃ.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya – 'aho vata ahameva bhattagge bhuttāvī anumodeyyaṃ, na añño bhikkhu bhattagge bhuttāvī anumodeyyā'ti. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ añño bhikkhu bhattagge bhuttāvī anumodeyya, na so bhikkhu bhattagge bhuttāvī anumodeyya. 'Añño bhikkhu bhattagge bhuttāvī anumodati, nāhaṃ bhattagge bhuttāvī anumodāmī'ti – iti so kupito hoti appatīto. Yo ceva kho, āvuso, kopo yo ca appaccayo – ubhayametaṃ aṅgaṇaṃ.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya – 'aho vata ahameva ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyyaṃ, na añño bhikkhu ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyyā'ti. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ añño bhikkhu ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyya, na so bhikkhu ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseyya. 'Añño bhikkhu ārāmagatānaṃ bhikkhūnaṃ dhammaṃ deseti, nāhaṃ ārāmagatānaṃ bhikkhūnaṃ dhammaṃ desemī'ti – iti so kupito hoti appatīto. Yo ceva kho, āvuso, kopo yo ca appaccayo – ubhayametaṃ aṅgaṇaṃ.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya – 'aho vata ahameva ārāmagatānaṃ bhikkhunīnaṃ dhammaṃ deseyyaṃ - pe - upāsakānaṃ dhammaṃ deseyyaṃ - pe - upāsikānaṃ dhammaṃ deseyyaṃ, na añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyyā'ti. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyya, na so bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseyya. 'Añño bhikkhu ārāmagatānaṃ upāsikānaṃ dhammaṃ deseti, nāhaṃ ārāmagatānaṃ upāsikānaṃ dhammaṃ desemī'ti – iti so kupito hoti appatīto. Yo ceva kho, āvuso, kopo yo ca appaccayo – ubhayametaṃ aṅgaṇaṃ.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya – 'aho vata mameva bhikkhū sakkareyyuṃ garuṃ kareyyuṃ [garukareyyuṃ (sī. syā. pī.)] māneyyuṃ pūjeyyuṃ, na aññaṃ bhikkhuṃ bhikkhū sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyu'nti. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ aññaṃ bhikkhuṃ bhikkhū sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyuṃ, na taṃ bhikkhuṃ bhikkhū sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyuṃ. 'Aññaṃ bhikkhuṃ bhikkhū sakkaronti garuṃ karonti mānenti pūjenti, na maṃ bhikkhū sakkaronti garuṃ karonti mānenti pūjentī'ti – iti so kupito hoti appatīto. Yo ceva kho, āvuso, kopo yo ca appaccayo – ubhayametaṃ aṅgaṇaṃ.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya – 'aho vata mameva bhikkhuniyo - pe - upāsakā - pe - upāsikā sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyuṃ, na aññaṃ bhikkhuṃ upāsikā sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyu'nti. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ aññaṃ bhikkhuṃ upāsikā sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyuṃ, na taṃ bhikkhuṃ upāsikā sakkareyyuṃ garuṃ kareyyuṃ māneyyuṃ pūjeyyuṃ. 'Aññaṃ bhikkhuṃ upāsikā sakkaronti garuṃ karonti mānenti pūjenti, na maṃ upāsikā sakkaronti garuṃ karonti mānenti pūjentī'ti – iti so kupito hoti appatīto. Yo ceva kho, āvuso, kopo yo ca appaccayo – ubhayametaṃ aṅgaṇaṃ.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya – 'aho vata ahameva lābhī assaṃ paṇītānaṃ cīvarānaṃ, na añño bhikkhu lābhī assa paṇītānaṃ cīvarāna'nti. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ añño bhikkhu lābhī assa paṇītānaṃ cīvarānaṃ, na so bhikkhu lābhī assa paṇītānaṃ cīvarānaṃ. 'Añño bhikkhu lābhī [lābhī assa (ka.)] paṇītānaṃ cīvarānaṃ, nāhaṃ lābhī [lābhī assaṃ (ka.)] paṇītānaṃ cīvarāna'nti – iti so kupito hoti appatīto. Yo ceva kho, āvuso, kopo yo ca appaccayo – ubhayametaṃ aṅgaṇaṃ.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ idhekaccassa bhikkhuno evaṃ icchā uppajjeyya – 'aho vata ahameva lābhī assaṃ paṇītānaṃ piṇḍapātānaṃ - pe - paṇītānaṃ senāsanānaṃ - pe - paṇītānaṃ gilānappaccayabhesajjaparikkhārānaṃ, na añño bhikkhu lābhī assa paṇītānaṃ gilānappaccayabhesajjaparikkhārāna'nti. Ṭhānaṃ kho panetaṃ, āvuso, vijjati yaṃ añño bhikkhu lābhī assa paṇītānaṃ gilānappaccayabhesajjaparikkhārānaṃ, na so bhikkhu lābhī assa paṇītānaṃ gilānappaccayabhesajjaparikkhārānaṃ. 'Añño bhikkhu lābhī [lābhī assa (ka.)] paṇītānaṃ gilānappaccayabhesajjaparikkhārānaṃ, nāhaṃ lābhī [lābhī assaṃ (ka.)] paṇītānaṃ gilānappaccayabhesajjaparikkhārāna'nti – iti so kupito hoti appatīto. Yo ceva kho, āvuso, kopo yo ca appaccayo – ubhayametaṃ aṅgaṇaṃ.

Смотреть T Закладка

"Imesaṃ kho etaṃ, āvuso, pāpakānaṃ akusalānaṃ icchāvacarānaṃ adhivacanaṃ, yadidaṃ aṅgaṇa"nti.

Смотреть T Закладка

61. "Yassa kassaci, āvuso, bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti āraññiko pantasenāsano piṇḍapātiko sapadānacārī paṃsukūliko lūkhacīvaradharo, atha kho naṃ sabrahmacārī na ceva sakkaronti na garuṃ karonti na mānenti na pūjenti. Taṃ kissa hetu? Te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca. Seyyathāpi, āvuso, kaṃsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā. Tamenaṃ sāmikā ahikuṇapaṃ vā kukkurakuṇapaṃ vā manussakuṇapaṃ vā racayitvā aññissā kaṃsapātiyā paṭikujjitvā antarāpaṇaṃ paṭipajjeyyuṃ. Tamenaṃ jano disvā evaṃ vadeyya – 'ambho, kimevidaṃ harīyati jaññajaññaṃ viyā'ti? Tamenaṃ uṭṭhahitvā apāpuritvā [avāpuritvā (sī.)] olokeyya. Tassa sahadassanena amanāpatā ca saṇṭhaheyya, pāṭikulyatā [paṭikūlatā (ka.), pāṭikūlyatā (syā.)] ca saṇṭhaheyya, jegucchatā ca [jegucchitā ca (pī. ka.)] saṇṭhaheyya; jighacchitānampi na bhottukamyatā assa, pageva suhitānaṃ. Evameva kho, āvuso, yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti āraññiko pantasenāsano piṇḍapātiko sapadānacārī paṃsukūliko lūkhacīvaradharo, atha kho naṃ sabrahmacārī na ceva sakkaronti na garuṃ karonti na mānenti na pūjenti. Taṃ kissa hetu? Te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca.

Смотреть T Закладка

62. "Yassa kassaci, āvuso, bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaniko gahapaticīvaradharo, atha kho naṃ sabrahmacārī sakkaronti garuṃ karonti mānenti pūjenti. Taṃ kissa hetu ? Te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca. Seyyathāpi, āvuso, kaṃsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā. Tamenaṃ sāmikā sālīnaṃ odanaṃ vicitakāḷakaṃ [vicinitakāḷakaṃ (ka.)] anekasūpaṃ anekabyañjanaṃ racayitvā aññissā kaṃsapātiyā paṭikujjitvā antarāpaṇaṃ paṭipajjeyyuṃ. Tamenaṃ jano disvā evaṃ vadeyya – 'ambho, kimevidaṃ harīyati jaññajaññaṃ viyā'ti? Tamenaṃ uṭṭhahitvā apāpuritvā olokeyya. Tassa saha dassanena manāpatā ca saṇṭhaheyya, appāṭikulyatā ca saṇṭhaheyya, ajegucchatā ca saṇṭhaheyya; suhitānampi bhottukamyatā assa, pageva jighacchitānaṃ. Evameva kho, āvuso, yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaniko gahapaticīvaradharo, atha kho naṃ sabrahmacārī sakkaronti garuṃ karonti mānenti pūjenti. Taṃ kissa hetu? Te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti cā"ti.

Смотреть T Закладка

63. Evaṃ vutte, āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca – "upamā maṃ, āvuso sāriputta, paṭibhātī"ti. "Paṭibhātu taṃ, āvuso moggallānā"ti. "Ekamidāhaṃ, āvuso, samayaṃ rājagahe viharāmi giribbaje. Atha khvāhaṃ, āvuso, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ. Tena kho pana samayena samīti yānakāraputto rathassa nemiṃ tacchati. Tamenaṃ paṇḍuputto ājīvako purāṇayānakāraputto paccupaṭṭhito hoti. Atha kho, āvuso, paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa evaṃ cetaso parivitakko udapādi – 'aho vatāyaṃ samīti yānakāraputto imissā nemiyā imañca vaṅkaṃ imañca jimhaṃ imañca dosaṃ taccheyya, evāyaṃ nemi apagatavaṅkā apagatajimhā apagatadosā suddhā assa [suddhāssa (sī. pī.), suddhā (ka.)] sāre patiṭṭhitā'ti. Yathā yathā kho, āvuso, paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa cetaso parivitakko hoti, tathā tathā samīti yānakāraputto tassā nemiyā tañca vaṅkaṃ tañca jimhaṃ tañca dosaṃ tacchati. Atha kho, āvuso, paṇḍuputto ājīvako purāṇayānakāraputto attamano attamanavācaṃ nicchāresi – 'hadayā hadayaṃ maññe aññāya tacchatī'ti.

Смотреть T Закладка

"Evameva kho, āvuso, ye te puggalā assaddhā, jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā, saṭhā māyāvino ketabino [keṭubhino (bahūsu)] uddhatā unnaḷā capalā mukharā vikiṇṇavācā, indriyesu aguttadvārā, bhojane amattaññuno, jāgariyaṃ ananuyuttā, sāmaññe anapekkhavanto, sikkhāya na tibbagāravā, bāhulikā sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, kusītā hīnavīriyā muṭṭhassatī asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, tesaṃ āyasmā sāriputto iminā dhammapariyāyena hadayā hadayaṃ maññe aññāya tacchati.

Смотреть T Закладка

"Ye pana te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā, asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā, sāmaññe apekkhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, āraddhavīriyā pahitattā upaṭṭhitassatī sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te āyasmato sāriputtassa imaṃ dhammapariyāyaṃ sutvā pivanti maññe, ghasanti maññe vacasā ceva manasā ca – 'sādhu vata, bho, sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetī'ti. Seyyathāpi, āvuso, itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃnhāto uppalamālaṃ vā vassikamālaṃ vā atimuttakamālaṃ [adhimuttakamālaṃ (syā.)] vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhapeyya, evameva kho, āvuso, ye te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā, asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā, sāmaññe apekkhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, āraddhavīriyā pahitattā upaṭṭhitassatī sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te āyasmato sāriputtassa imaṃ dhammapariyāyaṃ sutvā pivanti maññe, ghasanti maññe vacasā ceva manasā ca – 'sādhu vata, bho, sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetī'ti. Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsū"ti.

Смотреть T Закладка

Anaṅgaṇasuttaṃ niṭṭhitaṃ pañcamaṃ.

Смотреть Закладка

6. Ākaṅkheyyasuttaṃ Таблица

Смотреть T Закладка

64. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

Смотреть T Закладка

"Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā; pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino; samādāya sikkhatha sikkhāpadesu.

Смотреть T Закладка

65. "Ākaṅkheyya ce, bhikkhave, bhikkhu – 'sabrahmacārīnaṃ piyo ca assaṃ manāpo ca garu ca bhāvanīyo cā'ti [manāpo garubhāvaniyo cāti (sī.)], sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

Смотреть T Закладка

"Ākaṅkheyya ce, bhikkhave, bhikkhu – 'lābhī assaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna'nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

Смотреть T Закладка

"Ākaṅkheyya ce, bhikkhave, bhikkhu – 'yesāhaṃ cīvarapiṇḍapātasenāsana gilānappaccayabhesajjaparikkhāraṃ paribhuñjāmi tesaṃ te kārā mahapphalā assu mahānisaṃsā'ti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

Смотреть T Закладка

"Ākaṅkheyya ce, bhikkhave, bhikkhu – 'ye maṃ [ye me (sī. syā.)] ñātī sālohitā petā kālaṅkatā [kālakatā (sī. syā. pī.)] pasannacittā anussaranti tesaṃ taṃ mahapphalaṃ assa mahānisaṃsa'nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

Смотреть T Закладка

66. "Ākaṅkheyya ce, bhikkhave, bhikkhu – 'aratiratisaho assaṃ, na ca maṃ arati saheyya, uppannaṃ aratiṃ abhibhuyya abhibhuyya vihareyya'nti, sīlesvevassa paripūrakārī - pe - brūhetā suññāgārānaṃ.

Смотреть T Закладка

"Ākaṅkheyya ce, bhikkhave, bhikkhu – 'bhayabheravasaho assaṃ, na ca maṃ bhayabheravaṃ saheyya, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya vihareyya'nti, sīlesvevassa paripūrakārī - pe - brūhetā suññāgārānaṃ.

Смотреть T Закладка

"Ākaṅkheyya ce, bhikkhave, bhikkhu – 'catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī'ti, sīlesvevassa paripūrakārī - pe - brūhetā suññāgārānaṃ.

Смотреть T Закладка

"Ākaṅkheyya ce, bhikkhave, bhikkhu – 'ye te santā vimokkhā atikkamma rūpe āruppā, te kāyena phusitvā vihareyya'nti, sīlesvevassa paripūrakārī - pe - brūhetā suññāgārānaṃ.

Смотреть T Закладка

67. "Ākaṅkheyya ce, bhikkhave, bhikkhu – 'tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno assaṃ avinipātadhammo niyato sambodhiparāyaṇo'ti, sīlesvevassa paripūrakārī - pe - brūhetā suññāgārānaṃ.

Смотреть T Закладка

"Ākaṅkheyya ce, bhikkhave, bhikkhu – 'tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī assaṃ sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ kareyya'nti, sīlesvevassa paripūrakārī - pe - brūhetā suññāgārānaṃ.

Смотреть T Закладка

"Ākaṅkheyya ce, bhikkhave, bhikkhu – 'pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko assaṃ tattha parinibbāyī anāvattidhammo tasmā lokā'ti, sīlesvevassa paripūrakārī - pe - brūhetā suññāgārānaṃ.

Смотреть T Закладка

68. "Ākaṅkheyya ce, bhikkhave, bhikkhu – 'anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ – ekopi hutvā bahudhā assaṃ, bahudhāpi hutvā eko assaṃ; āvibhāvaṃ tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ kareyyaṃ, seyyathāpi udake; udakepi abhijjamāne gaccheyyaṃ, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kameyyaṃ, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmaseyyaṃ parimajjeyyaṃ; yāva brahmalokāpi kāyena vasaṃ vatteyya'nti, sīlesvevassa paripūrakārī - pe - brūhetā suññāgārānaṃ.

Смотреть T Закладка

"Ākaṅkheyya ce, bhikkhave, bhikkhu – 'dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ – dibbe ca mānuse ca ye dūre santike cā'ti, sīlesvevassa paripūrakārī - pe - brūhetā suññāgārānaṃ.

Смотреть T Закладка

"Ākaṅkheyya ce, bhikkhave, bhikkhu – 'parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ – sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ; sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ; samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ; saṃkhittaṃ vā cittaṃ saṃkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ; mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ; sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ; samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ; vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyya'nti, sīlesvevassa paripūrakārī - pe - brūhetā suññāgārānaṃ.

Смотреть T Закладка

"Ākaṅkheyya ce, bhikkhave, bhikkhu – 'anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jāti satasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe – amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya'nti, sīlesvevassa paripūrakārī - pe - brūhetā suññāgārānaṃ.

Смотреть T Закладка

"Ākaṅkheyya ce, bhikkhave, bhikkhu – 'dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ – ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya'nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

Смотреть T Закладка

69. "Ākaṅkheyya ce, bhikkhave, bhikkhu – 'āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya'nti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.

Смотреть T Закладка

"Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā; pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino; samādāya sikkhatha sikkhāpadesū"ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vutta"nti.

Смотреть T Закладка

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Смотреть Закладка

Ākaṅkheyyasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.

Смотреть Закладка

7. Vatthasuttaṃ Таблица

Смотреть T Закладка

70. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

Смотреть T Закладка

"Seyyathāpi, bhikkhave, vatthaṃ saṃkiliṭṭhaṃ malaggahitaṃ; tamenaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya – yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjiṭṭhakāya [mañjeṭṭhakāya (sī. pī.), mañjeṭṭhikāya (syā.)] durattavaṇṇamevassa aparisuddhavaṇṇamevassa. Taṃ kissa hetu? Aparisuddhattā, bhikkhave, vatthassa. Evameva kho, bhikkhave, citte saṃkiliṭṭhe, duggati pāṭikaṅkhā. Seyyathāpi, bhikkhave, vatthaṃ parisuddhaṃ pariyodātaṃ; tamenaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya – yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjiṭṭhakāya – surattavaṇṇamevassa parisuddhavaṇṇamevassa. Taṃ kissa hetu? Parisuddhattā, bhikkhave, vatthassa. Evameva kho, bhikkhave, citte asaṃkiliṭṭhe, sugati pāṭikaṅkhā.

Смотреть T Закладка

71. "Katame ca, bhikkhave, cittassa upakkilesā? Abhijjhāvisamalobho cittassa upakkileso, byāpādo cittassa upakkileso, kodho cittassa upakkileso, upanāho cittassa upakkileso, makkho cittassa upakkileso, paḷāso cittassa upakkileso, issā cittassa upakkileso, macchariyaṃ cittassa upakkileso, māyā cittassa upakkileso, sāṭheyyaṃ cittassa upakkileso, thambho cittassa upakkileso, sārambho cittassa upakkileso, māno cittassa upakkileso, atimāno cittassa upakkileso, mado cittassa upakkileso, pamādo cittassa upakkileso.

Смотреть T Закладка

72. "Sa kho so, bhikkhave, bhikkhu 'abhijjhāvisamalobho cittassa upakkileso'ti – iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati; 'byāpādo cittassa upakkileso'ti – iti viditvā byāpādaṃ cittassa upakkilesaṃ pajahati ; 'kodho cittassa upakkileso'ti – iti viditvā kodhaṃ cittassa upakkilesaṃ pajahati; 'upanāho cittassa upakkileso'ti – iti viditvā upanāhaṃ cittassa upakkilesaṃ pajahati; 'makkho cittassa upakkileso'ti – iti viditvā makkhaṃ cittassa upakkilesaṃ pajahati; 'paḷāso cittassa upakkileso'ti – iti viditvā paḷāsaṃ cittassa upakkilesaṃ pajahati; 'issā cittassa upakkileso'ti – iti viditvā issaṃ cittassa upakkilesaṃ pajahati; 'macchariyaṃ cittassa upakkileso'ti – iti viditvā macchariyaṃ cittassa upakkilesaṃ pajahati; 'māyā cittassa upakkileso'ti – iti viditvā māyaṃ cittassa upakkilesaṃ pajahati; 'sāṭheyyaṃ cittassa upakkileso'ti – iti viditvā sāṭheyyaṃ cittassa upakkilesaṃ pajahati; 'thambho cittassa upakkileso'ti – iti viditvā thambhaṃ cittassa upakkilesaṃ pajahati; 'sārambho cittassa upakkileso'ti – iti viditvā sārambhaṃ cittassa upakkilesaṃ pajahati; 'māno cittassa upakkileso'ti – iti viditvā mānaṃ cittassa upakkilesaṃ pajahati; 'atimāno cittassa upakkileso'ti – iti viditvā atimānaṃ cittassa upakkilesaṃ pajahati; 'mado cittassa upakkileso'ti – iti viditvā madaṃ cittassa upakkilesaṃ pajahati; 'pamādo cittassa upakkileso'ti – iti viditvā pamādaṃ cittassa upakkilesaṃ pajahati.

Смотреть T Закладка

73. "Yato kho [yato ca kho (sī. syā.)], bhikkhave, bhikkhuno 'abhijjhāvisamalobho cittassa upakkileso'ti – iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti, 'byāpādo cittassa upakkileso'ti – iti viditvā byāpādo cittassa upakkileso pahīno hoti; 'kodho cittassa upakkileso'ti – iti viditvā kodho cittassa upakkileso pahīno hoti; 'upanāho cittassa upakkileso'ti – iti viditvā upanāho cittassa upakkileso pahīno hoti; 'makkho cittassa upakkileso'ti – iti viditvā makkho cittassa upakkileso pahīno hoti; 'paḷāso cittassa upakkileso'ti – iti viditvā paḷāso cittassa upakkileso pahīno hoti; 'issā cittassa upakkileso'ti – iti viditvā issā cittassa upakkileso pahīno hoti; 'macchariyaṃ cittassa upakkileso'ti – iti viditvā macchariyaṃ cittassa upakkileso pahīno hoti; 'māyā cittassa upakkileso'ti – iti viditvā māyā cittassa upakkileso pahīno hoti; 'sāṭheyyaṃ cittassa upakkileso'ti – iti viditvā sāṭheyyaṃ cittassa upakkileso pahīno hoti; 'thambho cittassa upakkileso'ti – iti viditvā thambho cittassa upakkileso pahīno hoti; 'sārambho cittassa upakkileso'ti – iti viditvā sārambho cittassa upakkileso pahīno hoti; 'māno cittassa upakkileso'ti – iti viditvā māno cittassa upakkileso pahīno hoti; 'atimāno cittassa upakkileso'ti – iti viditvā atimāno cittassa upakkileso pahīno hoti; 'mado cittassa upakkileso'ti – iti viditvā mado cittassa upakkileso pahīno hoti; 'pamādo cittassa upakkileso'ti – iti viditvā pamādo cittassa upakkileso pahīno hoti.

Смотреть T Закладка

74. "So buddhe aveccappasādena samannāgato hoti – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti; dhamme aveccappasādena samannāgato hoti – 'svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī'ti; saṅghe aveccappasādena samannāgato hoti – 'suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni, aṭṭha purisapuggalā. Esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassā'ti.

Смотреть T Закладка

75. "Yathodhi [yatodhi (aṭṭhakathāyaṃ pāṭhantaraṃ)] kho panassa cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, so 'buddhe aveccappasādena samannāgatomhī'ti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati; 'dhamme - pe - saṅghe aveccappasādena samannāgatomhī'ti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ; pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 'Yathodhi kho pana me cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭha'nti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ; pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.

Смотреть T Закладка

76. "Sa kho so, bhikkhave, bhikkhu evaṃsīlo evaṃdhammo evaṃpañño sālīnaṃ cepi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ, nevassa taṃ hoti antarāyāya. Seyyathāpi, bhikkhave, vatthaṃ saṃkiliṭṭhaṃ malaggahitaṃ acchodakaṃ āgamma parisuddhaṃ hoti pariyodātaṃ, ukkāmukhaṃ vā panāgamma jātarūpaṃ parisuddhaṃ hoti pariyodātaṃ, evameva kho, bhikkhave, bhikkhu evaṃsīlo evaṃdhammo evaṃpañño sālīnaṃ cepi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ, nevassa taṃ hoti antarāyāya.

Смотреть T Закладка

77. "So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ [catutthiṃ (sī. pī.)]. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati; karuṇāsahagatena cetasā - pe - muditāsahagatena cetasā - pe - upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Смотреть T Закладка

78. "So 'atthi idaṃ, atthi hīnaṃ, atthi paṇītaṃ, atthi imassa saññāgatassa uttariṃ nissaraṇa'nti pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. 'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti. Ayaṃ vuccati, bhikkhave – 'bhikkhu sināto antarena sinānenā"'ti.

Смотреть T Закладка

79. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo bhagavato avidūre nisinno hoti. Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – "gacchati pana bhavaṃ gotamo bāhukaṃ nadiṃ sināyitu"nti? "Kiṃ, brāhmaṇa, bāhukāya nadiyā? Kiṃ bāhukā nadī karissatī"ti? "Lokkhasammatā [lokhyasammatā (sī.), mokkhasammatā (pī.)] hi, bho gotama, bāhukā nadī bahujanassa, puññasammatā hi, bho gotama, bāhukā nadī bahujanassa, bāhukāya pana nadiyā bahujano pāpakammaṃ kataṃ pavāhetī"ti. Atha kho bhagavā sundarikabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi –

Смотреть T Закладка

"Bāhukaṃ adhikakkañca, gayaṃ sundarikaṃ mapi [sundarikāmapi (sī. syā. pī.), sundarikaṃ mahiṃ (itipi)] ;

Смотреть T Закладка

Sarassatiṃ payāgañca, atho bāhumatiṃ nadiṃ;

Смотреть T Закладка

Niccampi bālo pakkhando [pakkhanno (sī. syā. pī.)], kaṇhakammo na sujjhati.

Смотреть T Закладка

"Kiṃ sundarikā karissati, kiṃ payāgā [payāgo (sī. syā. pī.)] kiṃ bāhukā nadī;

Смотреть T Закладка

Veriṃ katakibbisaṃ naraṃ, na hi naṃ sodhaye pāpakamminaṃ.

Смотреть T Закладка

"Suddhassa ve sadā phaggu, suddhassuposatho sadā;

Смотреть T Закладка

Suddhassa sucikammassa, sadā sampajjate vataṃ;

Смотреть T Закладка

Idheva sināhi brāhmaṇa, sabbabhūtesu karohi khemataṃ.

Смотреть T Закладка

"Sace musā na bhaṇasi, sace pāṇaṃ na hiṃsasi;

Смотреть T Закладка

Sace adinnaṃ nādiyasi, saddahāno amaccharī;

Смотреть T Закладка

Kiṃ kāhasi gayaṃ gantvā, udapānopi te gayā"ti.

Смотреть T Закладка

80. Evaṃ vutte, sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca – "abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampada"nti. Alattha kho sundarikabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. "Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā"ti abbhaññāsi. Aññataro kho panāyasmā bhāradvājo arahataṃ ahosīti.

Смотреть Закладка

Vatthasuttaṃ niṭṭhitaṃ sattamaṃ.

Смотреть Закладка

8. Sallekhasuttaṃ Таблица

Смотреть T Закладка

81. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahācundo sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahācundo bhagavantaṃ etadavoca – "yā imā, bhante, anekavihitā diṭṭhiyo loke uppajjanti – attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā – ādimeva nu kho, bhante, bhikkhuno manasikaroto evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evametāsaṃ diṭṭhīnaṃ paṭinissaggo hotī"ti?

Смотреть T Закладка

82. "Yā imā, cunda, anekavihitā diṭṭhiyo loke uppajjanti – attavādapaṭisaṃyuttā vā lokavādapaṭisaṃyuttā vā – yattha cetā diṭṭhiyo uppajjanti yattha ca anusenti yattha ca samudācaranti taṃ 'netaṃ mama, nesohamasmi, na me so attā'ti – evametaṃ yathābhūtaṃ sammappaññā passato evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, cunda, vijjati yaṃ idhekacco bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihareyya. Tassa evamassa – 'sallekhena viharāmī'ti. Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, cunda, vijjati yaṃ idhekacco bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyya. Tassa evamassa – 'sallekhena viharāmī'ti. Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, cunda, vijjati yaṃ idhekacco bhikkhu pītiyā ca virāgā upekkhako ca vihareyya, sato ca sampajāno sukhañca kāyena paṭisaṃvedeyya, yaṃ taṃ ariyā ācikkhanti – 'upekkhako satimā sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja vihareyya. Tassa evamassa – 'sallekhena viharāmī'ti. Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, cunda, vijjati yaṃ idhekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasuṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyya. Tassa evamassa – 'sallekhena viharāmī'ti. Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, cunda, vijjati yaṃ idhekacco bhikkhu sabbaso rūpasaññānaṃ samatikkamā, paṭighasaññānaṃ atthaṅgamā, nānattasaññānaṃ amanasikārā, 'ananto ākāso'ti ākāsānañcāyatanaṃ upasampajja vihareyya. Tassa evamassa – 'sallekhena viharāmī'ti. Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, cunda, vijjati yaṃ idhekacco bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma 'anantaṃ viññāṇa'nti viññāṇañcāyatanaṃ upasampajja vihareyya. Tassa evamassa – 'sallekhena viharāmī'ti. Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, cunda, vijjati yaṃ idhekacco bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma 'natthi kiñcī'ti ākiñcaññāyatanaṃ upasampajja vihareyya. Tassa evamassa – 'sallekhena viharāmī'ti. Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.

Смотреть T Закладка

"Ṭhānaṃ kho panetaṃ, cunda, vijjati yaṃ idhekacco bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyya. Tassa evamassa – 'sallekhena viharāmī'ti. Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. Santā ete vihārā ariyassa vinaye vuccanti.

Смотреть T Закладка

83. "Idha kho pana vo, cunda, sallekho karaṇīyo. 'Pare vihiṃsakā bhavissanti, mayamettha avihiṃsakā bhavissāmā'ti sallekho karaṇīyo. 'Pare pāṇātipātī bhavissanti, mayamettha pāṇātipātā paṭiviratā bhavissāmā'ti sallekho karaṇīyo. 'Pare adinnādāyī bhavissanti, mayamettha adinnādānā paṭiviratā bhavissāmā'ti sallekho karaṇīyo. 'Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmā'ti sallekho karaṇīyo. 'Pare musāvādī bhavissanti, mayamettha musāvādā paṭiviratā bhavissāmā'ti sallekho karaṇīyo. 'Pare pisuṇavācā [pisuṇā vācā (sī. pī.)] bhavissanti, mayamettha pisuṇāya vācāya paṭiviratā bhavissāmā'ti sallekho karaṇīyo. 'Pare pharusavācā [pharusā vācā (sī. pī.)] bhavissanti, mayamettha pharusāya vācāya paṭiviratā bhavissāmā'ti sallekho karaṇīyo. 'Pare samphappalāpī bhavissanti, mayamettha samphappalāpā paṭiviratā bhavissāmā'ti sallekho karaṇīyo. 'Pare abhijjhālū bhavissanti, mayamettha anabhijjhālū bhavissāmā'ti sallekho karaṇīyo. 'Pare byāpannacittā bhavissanti, mayamettha abyāpannacittā bhavissāmā'ti sallekho karaṇīyo. 'Pare micchādiṭṭhī bhavissanti, mayamettha sammādiṭṭhī bhavissāmā'ti sallekho karaṇīyo. 'Pare micchāsaṅkappā bhavissanti, mayamettha sammāsaṅkappā bhavissāmā'ti sallekho karaṇīyo. 'Pare micchāvācā bhavissanti, mayamettha sammāvācā bhavissāmā'ti sallekho karaṇīyo. 'Pare micchākammantā bhavissanti, mayamettha sammākammantā bhavissāmā'ti sallekho karaṇīyo. 'Pare micchāājīvā bhavissanti, mayamettha sammāājīvā bhavissāmā'ti sallekho karaṇīyo. 'Pare micchāvāyāmā bhavissanti, mayamettha sammāvāyāmā bhavissāmā'ti sallekho karaṇīyo. 'Pare micchāsatī bhavissanti, mayamettha sammāsatī bhavissāmā'ti sallekho karaṇīyo. 'Pare micchāsamādhi bhavissanti, mayamettha sammāsamādhī bhavissāmā'ti sallekho karaṇīyo. 'Pare micchāñāṇī bhavissanti, mayamettha sammāñāṇī bhavissāmā'ti sallekho karaṇīyo. 'Pare micchāvimuttī bhavissanti, mayamettha sammāvimuttī bhavissāmā'ti sallekho karaṇīyo.

Смотреть T Закладка

"'Pare thīnamiddhapariyuṭṭhitā bhavissanti, mayamettha vigatathīnamiddhā bhavissāmā'ti sallekho karaṇīyo. 'Pare uddhatā bhavissanti, mayamettha anuddhatā bhavissāmā'ti sallekho karaṇīyo. 'Pare vicikicchī [vecikicchī (sī. pī. ka.)] bhavissanti, mayamettha tiṇṇavicikicchā bhavissāmā'ti sallekho karaṇīyo. 'Pare kodhanā bhavissanti, mayamettha akkodhanā bhavissāmā'ti sallekho karaṇīyo. 'Pare upanāhī bhavissanti, mayamettha anupanāhī bhavissāmā'ti sallekho karaṇīyo. 'Pare makkhī bhavissanti, mayamettha amakkhī bhavissāmā'ti sallekho karaṇīyo. 'Pare paḷāsī bhavissanti, mayamettha apaḷāsī bhavissāmā'ti sallekho karaṇīyo. 'Pare issukī bhavissanti, mayamettha anissukī bhavissāmā'ti sallekho karaṇīyo. 'Pare maccharī bhavissanti, mayamettha amaccharī bhavissāmā'ti sallekho karaṇīyo. 'Pare saṭhā bhavissanti, mayamettha asaṭhā bhavissāmā'ti sallekho karaṇīyo. 'Pare māyāvī bhavissanti, mayamettha amāyāvī bhavissāmā'ti sallekho karaṇīyo. 'Pare thaddhā bhavissanti, mayamettha atthaddhā bhavissāmā'ti sallekho karaṇīyo. 'Pare atimānī bhavissanti, mayamettha anatimānī bhavissāmā'ti sallekho karaṇīyo. 'Pare dubbacā bhavissanti, mayamettha suvacā bhavissāmā'ti sallekho karaṇīyo. 'Pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmā'ti sallekho karaṇīyo. 'Pare pamattā bhavissanti, mayamettha appamattā bhavissāmā'ti sallekho karaṇīyo. 'Pare assaddhā bhavissanti, mayamettha saddhā bhavissāmā'ti sallekho karaṇīyo. 'Pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmā'ti sallekho karaṇīyo. 'Pare anottāpī [anottappī (ka.)] bhavissanti, mayamettha ottāpī bhavissāmā'ti sallekho karaṇīyo. 'Pare appassutā bhavissanti, mayamettha bahussutā bhavissāmā'ti sallekho karaṇīyo. 'Pare kusītā bhavissanti, mayamettha āraddhavīriyā bhavissāmā'ti sallekho karaṇīyo. 'Pare muṭṭhassatī bhavissanti, mayamettha upaṭṭhitassatī bhavissāmā'ti sallekho karaṇīyo. 'Pare duppaññā bhavissanti, mayamettha paññāsampannā bhavissāmā'ti sallekho karaṇīyo. 'Pare sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī bhavissanti, mayamettha asandiṭṭhiparāmāsī anādhānaggāhī suppaṭinissaggī bhavissāmā'ti sallekho karaṇīyo.

Смотреть T Закладка

84. "Cittuppādampi kho ahaṃ, cunda, kusalesu dhammesu bahukāraṃ [bahūpakāraṃ (ka.)] vadāmi, ko pana vādo kāyena vācāya anuvidhīyanāsu! Tasmātiha, cunda, 'pare vihiṃsakā bhavissanti, mayamettha avihiṃsakā bhavissāmā'ti cittaṃ uppādetabbaṃ. 'Pare pāṇātipātī bhavissanti, mayamettha pāṇātipātā paṭiviratā bhavissāmā'ti cittaṃ uppādetabbaṃ…'pare sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī bhavissanti, mayamettha asandiṭṭhiparāmāsī anādhānaggāhī suppaṭinissaggī bhavissāmā'ti cittaṃ uppādetabbaṃ.

Смотреть T Закладка

85. "Seyyathāpi, cunda, visamo maggo assa, tassa [maggo tassāssa (sī. syā. pī.)] añño samo maggo parikkamanāya; seyyathā vā pana, cunda, visamaṃ titthaṃ assa, tassa aññaṃ samaṃ titthaṃ parikkamanāya; evameva kho, cunda, vihiṃsakassa purisapuggalassa avihiṃsā hoti parikkamanāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parikkamanāya, adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti parikkamanāya, abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī hoti parikkamanāya, musāvādissa purisapuggalassa musāvādā veramaṇī hoti parikkamanāya, pisuṇavācassa purisapuggalassa pisuṇāya vācāya veramaṇī hoti parikkamanāya, pharusavācassa purisapuggalassa pharusāya vācāya veramaṇī hoti parikkamanāya, samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti parikkamanāya, abhijjhālussa purisapuggalassa anabhijjhā hoti parikkamanāya, byāpannacittassa purisapuggalassa abyāpādo hoti parikkamanāya, micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti parikkamanāya, micchāsaṅkappassa purisapuggalassa sammāsaṅkappo hoti parikkamanāya, micchāvācassa purisapuggalassa sammāvācā hoti parikkamanāya, micchākammantassa purisapuggalassa sammākammanto hoti parikkamanāya, micchāājīvassa purisapuggalassa sammāājīvo hoti parikkamanāya, micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parikkamanāya, micchāsatissa purisapuggalassa sammāsati hoti parikkamanāya, micchāsamādhissa purisapuggalassa sammāsamādhi hoti parikkamanāya, micchāñāṇissa purisapuggalassa sammāñāṇaṃ hoti parikkamanāya, micchāvimuttissa purisapuggalassa sammāvimutti hoti parikkamanāya.

Смотреть T Закладка

"Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathinamiddhatā hoti parikkamanāya, uddhatassa purisapuggalassa anuddhaccaṃ hoti parikkamanāya, vicikicchissa purisapuggalassa tiṇṇavicikicchatā hoti parikkamanāya, kodhanassa purisapuggalassa akkodho hoti parikkamanāya, upanāhissa purisapuggalassa anupanāho hoti parikkamanāya, makkhissa purisapuggalassa amakkho hoti parikkamanāya, paḷāsissa purisapuggalassa apaḷāso hoti parikkamanāya, issukissa purisapuggalassa anissukitā hoti parikkamanāya, maccharissa purisapuggalassa amacchariyaṃ hoti parikkamanāya, saṭhassa purisapuggalassa asāṭheyyaṃ hoti parikkamanāya, māyāvissa purisapuggalassa amāyā [amāyāvitā (ka.)] hoti parikkamanāya, thaddhassa purisapuggalassa atthaddhiyaṃ hoti parikkamanāya, atimānissa purisapuggalassa anatimāno hoti parikkamanāya, dubbacassa purisapuggalassa sovacassatā hoti parikkamanāya, pāpamittassa purisapuggalassa kalyāṇamittatā hoti parikkamanāya, pamattassa purisapuggalassa appamādo hoti parikkamanāya, assaddhassa purisapuggalassa saddhā hoti parikkamanāya, ahirikassa purisapuggalassa hirī hoti parikkamanāya, anottāpissa purisapuggalassa ottappaṃ hoti parikkamanāya, appassutassa purisapuggalassa bāhusaccaṃ hoti parikkamanāya, kusītassa purisapuggalassa vīriyārambho hoti parikkamanāya, muṭṭhassatissa purisapuggalassa upaṭṭhitassatitā hoti parikkamanāya, duppaññassa purisapuggalassa paññāsampadā hoti parikkamanāya, sandiṭṭhiparāmāsi-ādhānaggāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsianādhānaggāhi-suppaṭinissaggitā hoti parikkamanāya.

Смотреть T Закладка

86. "Seyyathāpi, cunda, ye keci akusalā dhammā sabbe te adhobhāgaṅgamanīyā [adhobhāvaṅgamanīyā (sī. syā. pī.)], ye keci kusalā dhammā sabbe te uparibhāgaṅgamanīyā [uparibhāvaṅgamanīyā (sī. syā. pī.)], evameva kho, cunda, vihiṃsakassa purisapuggalassa avihiṃsā hoti uparibhāgāya [uparibhāvāya (sī. syā. ka.)], pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti uparibhāgāya - pe - sandiṭṭhiparāmāsi-ādhānaggāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānaggāhi-suppaṭinissaggitā hoti uparibhāgāya.

Смотреть T Закладка

87. "So vata, cunda, attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati. So vata, cunda, attanā apalipapalipanno paraṃ palipapalipannaṃ uddharissatīti ṭhānametaṃ vijjati. So vata, cunda, attanā adanto avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti netaṃ ṭhānaṃ vijjati. So vata, cunda, attanā danto vinīto parinibbuto paraṃ damessati vinessati parinibbāpessatīti ṭhānametaṃ vijjati. Evameva kho, cunda, vihiṃsakassa purisapuggalassa avihiṃsā hoti parinibbānāya, pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parinibbānāya. Adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti parinibbānāya. Abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī hoti parinibbānāya. Musāvādissa purisapuggalassa musāvādā veramaṇī hoti parinibbānāya. Pisuṇavācassa purisapuggalassa pisuṇāya vācāya veramaṇī hoti parinibbānāya. Pharusavācassa purisapuggalassa pharusāya vācāya veramaṇī hoti parinibbānāya. Samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti parinibbānāya. Abhijjhālussa purisapuggalassa anabhijjhā hoti parinibbānāya. Byāpannacittassa purisapuggalassa abyāpādo hoti parinibbānāya. Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti parinibbānāya. Micchāsaṅkappassa purisapuggalassa sammāsaṅkappo hoti parinibbānāya. Micchāvācassa purisapuggalassa sammāvācā hoti parinibbānāya. Micchākammantassa purisapuggalassa sammākammanto hoti parinibbānāya. Micchāājīvassa purisapuggalassa sammāājīvo hoti parinibbānāya. Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parinibbānāya. Micchāsatissa purisapuggalassa sammāsati hoti parinibbānāya. Micchāsamādhissa purisapuggalassa sammāsamādhi hoti parinibbānāya. Micchāñāṇissa purisapuggalassa sammāñāṇaṃ hoti parinibbānāya. Micchāvimuttissa purisapuggalassa sammāvimutti hoti parinibbānāya.

Смотреть T Закладка

"Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathinamiddhatā hoti parinibbānāya. Uddhatassa purisapuggalassa anuddhaccaṃ hoti parinibbānāya. Vicikicchissa purisapuggalassa tiṇṇavicikicchatā hoti parinibbānāya. Kodhanassa purisapuggalassa akkodho hoti parinibbānāya. Upanāhissa purisapuggalassa anupanāho hoti parinibbānāya. Makkhissa purisapuggalassa amakkho hoti parinibbānāya. Paḷāsissa purisapuggalassa apaḷāso hoti parinibbānāya. Issukissa purisapuggalassa anissukitā hoti parinibbānāya. Maccharissa purisapuggalassa amacchariyaṃ hoti parinibbānāya. Saṭhassa purisapuggalassa asāṭheyyaṃ hoti parinibbānāya. Māyāvissa purisapuggalassa amāyā hoti parinibbānāya. Thaddhassa purisapuggalassa atthaddhiyaṃ hoti parinibbānāya. Atimānissa purisapuggalassa anatimāno hoti parinibbānāya. Dubbacassa purisapuggalassa sovacassatā hoti parinibbānāya. Pāpamittassa purisapuggalassa kalyāṇamittatā hoti parinibbānāya. Pamattassa purisapuggalassa appamādo hoti parinibbānāya. Assaddhassa purisapuggalassa saddhā hoti parinibbānāya. Ahirikassa purisapuggalassa hirī hoti parinibbānāya. Anottāpissa purisapuggalassa ottappaṃ hoti parinibbānāya. Appassutassa purisapuggalassa bāhusaccaṃ hoti parinibbānāya. Kusītassa purisapuggalassa vīriyārambho hoti parinibbānāya. Muṭṭhassatissa purisapuggalassa upaṭṭhitassatitā hoti parinibbānāya. Duppaññassa purisapuggalassa paññāsampadā hoti parinibbānāya. Sandiṭṭhiparāmāsi-ādhānaggāhi-duppaṭinissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānaggāhi-suppaṭinissaggitā hoti parinibbānāya.

Смотреть T Закладка

88. "Iti kho, cunda, desito mayā sallekhapariyāyo, desito cittuppādapariyāyo, desito parikkamanapariyāyo, desito uparibhāgapariyāyo, desito parinibbānapariyāyo. Yaṃ kho, cunda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. 'Etāni, cunda, rukkhamūlāni, etāni suññāgārāni, jhāyatha, cunda, mā pamādattha, mā pacchāvippaṭisārino ahuvattha' – ayaṃ kho amhākaṃ anusāsanī"ti.

Смотреть T Закладка

Idamavoca bhagavā. Attamano āyasmā mahācundo bhagavato bhāsitaṃ abhinandīti.

Смотреть T Закладка

Catuttālīsapadā vuttā, sandhayo pañca desitā;

Смотреть T Закладка

Sallekho nāma suttanto, gambhīro sāgarūpamoti.

Смотреть T Закладка

Sallekhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.

Смотреть Закладка

9. Sammādiṭṭhisuttaṃ Таблица

Смотреть T Закладка

89. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi – "āvuso bhikkhave"ti. "Āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

Смотреть T Закладка

"'Sammādiṭṭhi [sammādiṭṭhī (sī. syā.)] sammādiṭṭhī'ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti?

Смотреть T Закладка

"Dūratopi kho mayaṃ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho. Āyasmato sāriputtassa sutvā bhikkhū dhāressantī"ti. "Tena hi, āvuso, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī"ti. "Evamāvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca –

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako akusalañca pajānāti, akusalamūlañca pajānāti, kusalañca pajānāti, kusalamūlañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, akusalaṃ, katamaṃ akusalamūlaṃ, katamaṃ kusalaṃ, katamaṃ kusalamūlaṃ? Pāṇātipāto kho, āvuso, akusalaṃ, adinnādānaṃ akusalaṃ, kāmesumicchācāro akusalaṃ, musāvādo akusalaṃ, pisuṇā vācā [pisuṇavācā (ka.)] akusalaṃ, pharusā vācā [pharusavācā (ka.)] akusalaṃ, samphappalāpo akusalaṃ, abhijjhā akusalaṃ, byāpādo akusalaṃ, micchādiṭṭhi akusalaṃ – idaṃ vuccatāvuso akusalaṃ. Katamañcāvuso, akusalamūlaṃ? Lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ – idaṃ vuccatāvuso, akusalamūlaṃ.

Смотреть T Закладка

"Katamañcāvuso, kusalaṃ? Pāṇātipātā veramaṇī kusalaṃ, adinnādānā veramaṇī kusalaṃ, kāmesumicchācārā veramaṇī kusalaṃ, musāvādā veramaṇī kusalaṃ, pisuṇāya vācāya veramaṇī kusalaṃ, pharusāya vācāya veramaṇī kusalaṃ, samphappalāpā veramaṇī kusalaṃ, anabhijjhā kusalaṃ, abyāpādo kusalaṃ, sammādiṭṭhi kusalaṃ – idaṃ vuccatāvuso, kusalaṃ. Katamañcāvuso, kusalamūlaṃ? Alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ – idaṃ vuccatāvuso, kusalamūlaṃ.

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako evaṃ akusalaṃ pajānāti, evaṃ akusalamūlaṃ pajānāti, evaṃ kusalaṃ pajānāti, evaṃ kusalamūlaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, 'asmī'ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭhevadhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

Смотреть T Закладка

90. "Sādhāvuso"ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari [uttariṃ (sī. syā. pī.)] pañhaṃ apucchuṃ [apucchiṃsu (syā.)] – "siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti?

Смотреть T Закладка

"Siyā, āvuso. Yato kho, āvuso, ariyasāvako āhārañca pajānāti, āhārasamudayañca pajānāti, āhāranirodhañca pajānāti, āhāranirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamo panāvuso, āhāro, katamo āhārasamudayo, katamo āhāranirodho, katamā āhāranirodhagāminī paṭipadā? Cattārome, āvuso, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā, sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto, sammāājīvo sammāvāyāmo sammāsati sammāsamādhi'.

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako evaṃ āhāraṃ pajānāti, evaṃ āhārasamudayaṃ pajānāti, evaṃ āhāranirodhaṃ pajānāti, evaṃ āhāranirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, 'asmī'ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭhevadhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

Смотреть T Закладка

91. "Sādhāvuso"ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ – "siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti?

Смотреть T Закладка

"Siyā, āvuso. Yato kho, āvuso, ariyasāvako dukkhañca pajānāti, dukkhasamudayañca pajānāti, dukkhanirodhañca pajānāti, dukkhanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, dukkhaṃ, katamo dukkhasamudayo, katamo dukkhanirodho, katamā dukkhanirodhagāminī paṭipadā? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho, yampicchaṃ na labhati tampi dukkhaṃ, saṃkhittena pañcupādānakkhandhā [pañcupādānakkhandhāpi (ka.)] dukkhā – idaṃ vuccatāvuso, dukkhaṃ. Katamo cāvuso, dukkhasamudayo? Yāyaṃ taṇhā ponobbhavikā nandīrāgasahagatā [ponobhavikā (sī. pī.)] tatratatrābhinandinī [nandirāgasahagatā (sī. pī.)], seyyathidaṃ, kāmataṇhā bhavataṇhā vibhavataṇhā – ayaṃ vuccatāvuso, dukkhasamudayo. Katamo cāvuso, dukkhanirodho? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo – ayaṃ vuccatāvuso, dukkhanirodho. Katamā cāvuso, dukkhanirodhagāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ, sammādiṭṭhi - pe - sammāsamādhi – ayaṃ vuccatāvuso, dukkhanirodhagāminī paṭipadā.

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako evaṃ dukkhaṃ pajānāti, evaṃ dukkhasamudayaṃ pajānāti, evaṃ dukkhanirodhaṃ pajānāti, evaṃ dukkhanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, 'asmī'ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭhevadhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

Смотреть T Закладка

92. "Sādhāvuso"ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ – "siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti?

Смотреть T Закладка

"Siyā, āvuso. Yato kho, āvuso, ariyasāvako jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, jarāmaraṇanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, jarāmaraṇaṃ, katamo jarāmaraṇasamudayo, katamo jarāmaraṇanirodho, katamā jarāmaraṇanirodhagāminī paṭipadā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – ayaṃ vuccatāvuso, jarā. Katamañcāvuso, maraṇaṃ? Yā [yaṃ (pī. ka.), satipaṭṭhānasuttepi] tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālaṃkiriyā khandhānaṃ bhedo, kaḷevarassa nikkhepo, jīvitindriyassupacchedo – idaṃ vuccatāvuso, maraṇaṃ. Iti ayañca jarā idañca maraṇaṃ – idaṃ vuccatāvuso, jarāmaraṇaṃ. Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

Смотреть T Закладка

93. "Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. Yato kho, āvuso, ariyasāvako jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamā panāvuso, jāti, katamo jātisamudayo, katamo jātinirodho, katamā jātinirodhagāminī paṭipadā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo, āyatanānaṃ paṭilābho – ayaṃ vuccatāvuso, jāti. Bhavasamudayā jātisamudayo, bhavanirodhā jātinirodho, ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako evaṃ jātiṃ pajānāti, evaṃ jātisamudayaṃ pajānāti, evaṃ jātinirodhaṃ pajānāti, evaṃ jātinirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

Смотреть T Закладка

94. "Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. Yato kho, āvuso, ariyasāvako bhavañca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamo panāvuso, bhavo, katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī paṭipadā? Tayome, āvuso, bhavā – kāmabhavo, rūpabhavo, arūpabhavo. Upādānasamudayā bhavasamudayo, upādānanirodhā bhavanirodho, ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako evaṃ bhavaṃ pajānāti, evaṃ bhavasamudayaṃ pajānāti, evaṃ bhavanirodhaṃ pajānāti, evaṃ bhavanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti. Ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

Смотреть T Закладка

95. "Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. Yato kho, āvuso, ariyasāvako upādānañca pajānāti, upādānasamudayañca pajānāti, upādānanirodhañca pajānāti, upādānanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, upādānaṃ, katamo upādānasamudayo, katamo upādānanirodho, katamā upādānanirodhagāminī paṭipadā? Cattārimāni, āvuso, upādānāni – kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ. Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako evaṃ upādānaṃ pajānāti, evaṃ upādānasamudayaṃ pajānāti, evaṃ upādānanirodhaṃ pajānāti, evaṃ upādānanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

Смотреть T Закладка

96. "Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. Yato kho, āvuso, ariyasāvako taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamā panāvuso, taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī paṭipadā? Chayime, āvuso, taṇhākāyā – rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako evaṃ taṇhaṃ pajānāti, evaṃ taṇhāsamudayaṃ pajānāti, evaṃ taṇhānirodhaṃ pajānāti, evaṃ taṇhānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

Смотреть T Закладка

97. "Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. Yato kho, āvuso, ariyasāvako vedanañca pajānāti, vedanāsamudayañca pajānāti, vedanānirodhañca pajānāti, vedanānirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamā panāvuso, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Chayime, āvuso, vedanākāyā – cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako evaṃ vedanaṃ pajānāti, evaṃ vedanāsamudayaṃ pajānāti, evaṃ vedanānirodhaṃ pajānāti, evaṃ vedanānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

Смотреть T Закладка

98. "Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. Yato kho, āvuso, ariyasāvako phassañca pajānāti, phassasamudayañca pajānāti, phassanirodhañca pajānāti, phassanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamo panāvuso, phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī paṭipadā? Chayime, āvuso, phassakāyā – cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako evaṃ phassaṃ pajānāti, evaṃ phassasamudayaṃ pajānāti, evaṃ phassanirodhaṃ pajānāti, evaṃ phassanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

Смотреть T Закладка

99. "Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. Yato kho, āvuso, ariyasāvako saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, saḷāyatanaṃ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī paṭipadā ? Chayimāni, āvuso, āyatanāni – cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako evaṃ saḷāyatanaṃ pajānāti, evaṃ saḷāyatanasamudayaṃ pajānāti, evaṃ saḷāyatananirodhaṃ pajānāti, evaṃ saḷāyatananirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

Смотреть T Закладка

100. "Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. Yato kho, āvuso, ariyasāvako nāmarūpañca pajānāti, nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, nāmarūpaṃ, katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminī paṭipadā? Vedanā, saññā, cetanā, phasso, manasikāro – idaṃ vuccatāvuso, nāmaṃ; cattāri ca mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpaṃ – idaṃ vuccatāvuso, rūpaṃ. Iti idañca nāmaṃ idañca rūpaṃ – idaṃ vuccatāvuso, nāmarūpaṃ. Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako evaṃ nāmarūpaṃ pajānāti, evaṃ nāmarūpasamudayaṃ pajānāti, evaṃ nāmarūpanirodhaṃ pajānāti, evaṃ nāmarūpanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

Смотреть T Закладка

101. "Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. Yato kho, āvuso, ariyasāvako viññāṇañca pajānāti, viññāṇasamudayañca pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, viññāṇaṃ, katamo viññāṇasamudayo, katamo viññāṇanirodho, katamā viññāṇanirodhagāminī paṭipadā? Chayime, āvuso, viññāṇakāyā – cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako evaṃ viññāṇaṃ pajānāti, evaṃ viññāṇasamudayaṃ pajānāti, evaṃ viññāṇanirodhaṃ pajānāti, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

Смотреть T Закладка

102. "Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. Yato kho, āvuso, ariyasāvako saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katame panāvuso, saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī paṭipadā? Tayome, āvuso, saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro. Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako evaṃ saṅkhāre pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti, evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, 'asmī'ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

Смотреть T Закладка

103. "Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. Yato kho, āvuso, ariyasāvako avijjañca pajānāti, avijjāsamudayañca pajānāti, avijjānirodhañca pajānāti, avijjānirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamā panāvuso, avijjā, katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī paṭipadā? Yaṃ kho, āvuso, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ – ayaṃ vuccatāvuso, avijjā. Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayameva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako evaṃ avijjaṃ pajānāti, evaṃ avijjāsamudayaṃ pajānāti, evaṃ avijjānirodhaṃ pajānāti, evaṃ avijjānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, 'asmī'ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

Смотреть T Закладка

104. "Sādhāvuso"ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ – "siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti?

Смотреть T Закладка

"Siyā, āvuso. Yato kho, āvuso, ariyasāvako āsavañca pajānāti, āsavasamudayañca pajānāti, āsavanirodhañca pajānāti, āsavanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamo panāvuso, āsavo, katamo āsavasamudayo, katamo āsavanirodho, katamā āsavanirodhagāminī paṭipadāti? Tayome, āvuso, āsavā – kāmāsavo, bhavāsavo, avijjāsavo. Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

Смотреть T Закладка

"Yato kho, āvuso, ariyasāvako evaṃ āsavaṃ pajānāti, evaṃ āsavasamudayaṃ pajānāti, evaṃ āsavanirodhaṃ pajānāti, evaṃ āsavanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, 'asmī'ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

Смотреть T Закладка

Idamavocāyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.

Смотреть Закладка

Sammādiṭṭhisuttaṃ niṭṭhitaṃ navamaṃ. [ito paraṃ kesuci potthakesu imāpi gāthāyo§evaṃ dissanti –§dukkhaṃ jarāmaraṇaṃ upādānaṃ, saḷāyatanaṃ nāmarūpaṃ. viññāṇaṃ yā sā pare, katamā panāvuso padānaṃ§kiṃ jāti taṇhā ca vedanā, avijjāya catukkanayo. cattāri pare katamā, panāvuso padānaṃ kevalaṃ§āhāro ca bhavo phasso, saṅkhāro āsavapañcamo. yāva pañca pare katamā, panāvuso padānaṃ kiṃ§katamanti chabbidhā vuttaṃ, katamāni catubbidhāni. katamo pañcavidho vutto, sabbesaṃ ekasaṅkhānaṃ pañcanayapadāni cāti ]

Смотреть Закладка

10. Mahāsatipaṭṭhānasuttaṃ Таблица

Смотреть T Закладка

105. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti. "Bhadante"ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

Смотреть Закладка

Uddeso Таблица

Смотреть T Закладка

106. "Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā, sokaparidevānaṃ [pariddavānaṃ (sī. pī.)] samatikkamāya, dukkhadomanassānaṃ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā.

Смотреть T Закладка

"Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.

Смотреть Закладка

Uddeso niṭṭhito.

Смотреть Закладка

Kāyānupassanā ānāpānapabbaṃ Таблица

Смотреть T Закладка

107. "Kathañca, bhikkhave, bhikkhu kāye kāyānupassī viharati? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati, pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati, satova [sato (sī. syā.)] passasati. Dīghaṃ vā assasanto 'dīghaṃ assasāmī'ti pajānāti, dīghaṃ vā passasanto 'dīghaṃ passasāmī'ti pajānāti, rassaṃ vā assasanto 'rassaṃ assasāmī'ti pajānāti, rassaṃ vā passasanto 'rassaṃ passasāmī'ti pajānāti, 'sabbakāyapaṭisaṃvedī assasissāmī'ti sikkhati, 'sabbakāyapaṭisaṃvedī passasissāmī'ti sikkhati, 'passambhayaṃ kāyasaṅkhāraṃ assasissāmī'ti sikkhati, 'passambhayaṃ kāyasaṅkhāraṃ passasissāmī'ti sikkhati.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto 'dīghaṃ añchāmī'ti pajānāti, rassaṃ vā añchanto 'rassaṃ añchāmī'ti pajānāti; evameva kho, bhikkhave, bhikkhu dīghaṃ vā assasanto 'dīghaṃ assasāmī'ti pajānāti, dīghaṃ vā passasanto 'dīghaṃ passasāmī'ti pajānāti, rassaṃ vā assasanto 'rassaṃ assasāmī'ti pajānāti, rassaṃ vā passasanto 'rassaṃ passasāmī'ti pajānāti; 'sabbakāyapaṭisaṃvedī assasissāmī'ti sikkhati, 'sabbakāyapaṭisaṃvedī passasissāmī'ti sikkhati; 'passambhayaṃ kāyasaṅkhāraṃ assasissāmī'ti sikkhati, 'passambhayaṃ kāyasaṅkhāraṃ passasissāmī'ti sikkhati. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. 'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho [evampi (sī. syā. pī.)], bhikkhave, bhikkhu kāye kāyānupassī viharati.

Смотреть Закладка

Ānāpānapabbaṃ niṭṭhitaṃ.

Смотреть Закладка

Kāyānupassanā iriyāpathapabbaṃ Таблица

Смотреть T Закладка

108. "Puna caparaṃ, bhikkhave, bhikkhu gacchanto vā 'gacchāmī'ti pajānāti, ṭhito vā 'ṭhitomhī'ti pajānāti, nisinno vā 'nisinnomhī'ti pajānāti, sayāno vā 'sayānomhī'ti pajānāti. Yathā yathā vā panassa kāyo paṇihito hoti tathā tathā naṃ pajānāti. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. 'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Смотреть Закладка

Iriyāpathapabbaṃ niṭṭhitaṃ.

Смотреть Закладка

Kāyānupassanā sampajānapabbaṃ Таблица

Смотреть T Закладка

109. "Puna caparaṃ, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Iti ajjhattaṃ vā kāye kāyānupassī viharati - pe - evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Смотреть Закладка

Sampajānapabbaṃ niṭṭhitaṃ.

Смотреть Закладка

Kāyānupassanā paṭikūlamanasikārapabbaṃ Таблица

Смотреть T Закладка

110. "Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā, adho kesamatthakā, tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – 'atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru [nahāru (sī. syā. pī.)] aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta'nti [muttaṃ matthaluṅganti (ka.)].

Смотреть T Закладка

"Seyyathāpi, bhikkhave, ubhatomukhā putoḷi [mūtoḷī (sī. syā. pī.)] pūrā nānāvihitassa dhaññassa, seyyathidaṃ – sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ. Tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya – 'ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulā'ti. Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā, adho kesamatthakā, tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – 'atthi imasmiṃ kāye kesā lomā - pe - mutta'nti.

Смотреть T Закладка

"Iti ajjhattaṃ vā kāye kāyānupassī viharati - pe - evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Смотреть Закладка

Paṭikūlamanasikārapabbaṃ niṭṭhitaṃ.

Смотреть Закладка

Kāyānupassanā dhātumanasikārapabbaṃ Таблица

Смотреть T Закладка

111. "Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati – 'atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū'ti.

Смотреть T Закладка

"Seyyathāpi, bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā catumahāpathe [cātummahāpathe (sī. syā. pī.)] bilaso vibhajitvā nisinno assa. Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati – 'atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū'ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati - pe - evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Смотреть Закладка

Dhātumanasikārapabbaṃ niṭṭhitaṃ.

Смотреть Закладка

Kāyānupassanā navasivathikapabbaṃ Таблица

Смотреть T Закладка

112. "Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. So imameva kāyaṃ upasaṃharati – 'ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto'ti [etaṃ anatītoti (sī. pī.)]. Iti ajjhattaṃ vā kāye kāyānupassī viharati - pe - evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Смотреть T Закладка

"Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ kaṅkehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ byagghehi vā khajjamānaṃ dīpīhi vā khajjamānaṃ siṅgālehi vā [gijjhehi vā khajjamānaṃ, suvānehi vā khajjamānaṃ, sigālehi vā (syā. pī.)] khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ. So imameva kāyaṃ upasaṃharati – 'ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto'ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati - pe - evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Смотреть T Закладка

"Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhaṃ - pe - aṭṭhikasaṅkhalikaṃ nimaṃsalohitamakkhitaṃ nhārusambandhaṃ - pe - aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ - pe - aṭṭhikāni apagatasambandhāni [apagatanhārusambandhāni (syā.)] disā vidisā vikkhittāni, aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena gopphakaṭṭhikaṃ ["aññena gopphakaṭṭhika"nti idaṃ sī. syā. pī. potthakesu natthi] aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ [aññena kaṭaṭṭhikaṃ aññena piṭṭhaṭṭhikaṃ aññena kaṇṭakaṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena uraṭṭhikaṃ aññena aṃsaṭṭhikaṃ aññena bāhuṭṭhikaṃ (syā.)] aññena phāsukaṭṭhikaṃ aññena piṭṭhiṭṭhikaṃ aññena khandhaṭṭhikaṃ [aññena kaṭaṭṭhikaṃ aññena piṭṭhaṭṭhikaṃ aññena kaṇṭakaṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena uraṭṭhikaṃ aññena aṃsaṭṭhikaṃ aññena bāhuṭṭhikaṃ (syā.)] aññena gīvaṭṭhikaṃ aññena hanukaṭṭhikaṃ aññena dantaṭṭhikaṃ aññena sīsakaṭāhaṃ. So imameva kāyaṃ upasaṃharati – 'ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto'ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati - pe - evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Смотреть T Закладка

"Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ, aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgāni [saṅkhavaṇṇūpanibhāni (sī. syā. pī.)] - pe - aṭṭhikāni puñjakitāni terovassikāni - pe - aṭṭhikāni pūtīni cuṇṇakajātāni. So imameva kāyaṃ upasaṃharati – 'ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto'ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samudayavayadhammānupassī vā kāyasmiṃ viharati. 'Atthi kāyo'ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Смотреть Закладка

Navasivathikapabbaṃ niṭṭhitaṃ.

Смотреть Закладка

Cuddasakāyānupassanā niṭṭhitā.

Смотреть Закладка

Vedanānupassanā Таблица

Смотреть T Закладка

113. "Kathañca pana, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati? Idha, bhikkhave, bhikkhu sukhaṃ vā [sukhaṃ, dukkhaṃ, adukkhamasukhaṃ (sī. syā. pī. ka.)] vedanaṃ vedayamāno 'sukhaṃ vedanaṃ vedayāmī'ti pajānāti; dukkhaṃ vā [sukhaṃ, dukkhaṃ adukkhamasukhaṃ (sī. syā. pī. ka.)] vedanaṃ vedayamāno 'dukkhaṃ vedanaṃ vedayāmī'ti pajānāti; adukkhamasukhaṃ vā vedanaṃ vedayamāno 'adukkhamasukhaṃ vedanaṃ vedayāmī'ti pajānāti; sāmisaṃ vā sukhaṃ vedanaṃ vedayamāno 'sāmisaṃ sukhaṃ vedanaṃ vedayāmī'ti pajānāti; nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno 'nirāmisaṃ sukhaṃ vedanaṃ vedayāmī'ti pajānāti; sāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno 'sāmisaṃ dukkhaṃ vedanaṃ vedayāmī'ti pajānāti; nirāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno 'nirāmisaṃ dukkhaṃ vedanaṃ vedayāmī'ti pajānāti; sāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno 'sāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī'ti pajānāti; nirāmisaṃ vā adukkhamasukhaṃ vedanaṃ vedayamāno 'nirāmisaṃ adukkhamasukhaṃ vedanaṃ vedayāmī'ti pajānāti; iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu vedanānupassī viharati, ajjhattabahiddhā vā vedanāsu vedanānupassī viharati; samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, samudayavayadhammānupassī vā vedanāsu viharati. 'Atthi vedanā'ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati.

Смотреть Закладка

Vedanānupassanā niṭṭhitā.

Смотреть Закладка

Cittānupassanā Таблица

Смотреть T Закладка

114. "Kathañca pana, bhikkhave, bhikkhu citte cittānupassī viharati? Idha, bhikkhave, bhikkhu sarāgaṃ vā cittaṃ 'sarāgaṃ citta'nti pajānāti, vītarāgaṃ vā cittaṃ 'vītarāgaṃ citta'nti pajānāti; sadosaṃ vā cittaṃ 'sadosaṃ citta'nti pajānāti, vītadosaṃ vā cittaṃ 'vītadosaṃ citta'nti pajānāti; samohaṃ vā cittaṃ 'samohaṃ citta'nti pajānāti, vītamohaṃ vā cittaṃ 'vītamohaṃ citta'nti pajānāti; saṃkhittaṃ vā cittaṃ 'saṃkhittaṃ citta'nti pajānāti, vikkhittaṃ vā cittaṃ 'vikkhittaṃ citta'nti pajānāti; mahaggataṃ vā cittaṃ 'mahaggataṃ citta'nti pajānāti, amahaggataṃ vā cittaṃ 'amahaggataṃ citta'nti pajānāti; sauttaraṃ vā cittaṃ 'sauttaraṃ citta'nti pajānāti, anuttaraṃ vā cittaṃ 'anuttaraṃ citta'nti pajānāti; samāhitaṃ vā cittaṃ 'samāhitaṃ citta'nti pajānāti, asamāhitaṃ vā cittaṃ 'asamāhitaṃ citta'nti pajānāti; vimuttaṃ vā cittaṃ 'vimuttaṃ citta'nti pajānāti, avimuttaṃ vā cittaṃ 'avimuttaṃ citta'nti pajānāti. Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhattabahiddhā vā citte cittānupassī viharati; samudayadhammānupassī vā cittasmiṃ viharati, vayadhammānupassī vā cittasmiṃ viharati, samudayavayadhammānupassī vā cittasmiṃ viharati. 'Atthi citta'nti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu citte cittānupassī viharati.

Смотреть Закладка

Cittānupassanā niṭṭhitā.

Смотреть Закладка

Dhammānupassanā nīvaraṇapabbaṃ Таблица

Смотреть T Закладка

115. "Kathañca, bhikkhave, bhikkhu dhammesu dhammānupassī viharati? Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu?

Смотреть T Закладка

"Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ 'atthi me ajjhattaṃ kāmacchando'ti pajānāti, asantaṃ vā ajjhattaṃ kāmacchandaṃ 'natthi me ajjhattaṃ kāmacchando'ti pajānāti; yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti.

Смотреть T Закладка

"Santaṃ vā ajjhattaṃ byāpādaṃ 'atthi me ajjhattaṃ byāpādo'ti pajānāti, asantaṃ vā ajjhattaṃ byāpādaṃ 'natthi me ajjhattaṃ byāpādo'ti pajānāti; yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañca pajānāti.

Смотреть T Закладка

"Santaṃ vā ajjhattaṃ thīnamiddhaṃ 'atthi me ajjhattaṃ thīnamiddha'nti pajānāti, asantaṃ vā ajjhattaṃ thīnamiddhaṃ 'natthi me ajjhattaṃ thīnamiddha'nti pajānāti, yathā ca anuppannassa thīnamiddhassa uppādo hoti tañca pajānāti, yathā ca uppannassa thīnamiddhassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa thīnamiddhassa āyatiṃ anuppādo hoti tañca pajānāti.

Смотреть T Закладка

"Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ 'atthi me ajjhattaṃ uddhaccakukkucca'nti pajānāti, asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ 'natthi me ajjhattaṃ uddhaccakukkucca'nti pajānāti; yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti, yathā ca uppannassa uddhaccakukkuccassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti tañca pajānāti.

Смотреть T Закладка

"Santaṃ vā ajjhattaṃ vicikicchaṃ 'atthi me ajjhattaṃ vicikicchā'ti pajānāti, asantaṃ vā ajjhattaṃ vicikicchaṃ 'natthi me ajjhattaṃ vicikicchā'ti pajānāti; yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti.

Смотреть T Закладка

"Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. 'Atthi dhammā'ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

Смотреть Закладка

Nīvaraṇapabbaṃ niṭṭhitaṃ.

Смотреть Закладка

Dhammānupassanā khandhapabbaṃ Таблица

Смотреть T Закладка

116. "Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu? Idha, bhikkhave, bhikkhu – 'iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo'ti; iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. 'Atthi dhammā'ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.

Смотреть Закладка

Khandhapabbaṃ niṭṭhitaṃ.

Смотреть Закладка

Dhammānupassanā āyatanapabbaṃ Таблица

Смотреть T Закладка

117. "Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu?

Смотреть T Закладка

"Idha, bhikkhave, bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

Смотреть T Закладка

"Sotañca pajānāti, sadde ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

Смотреть T Закладка

"Ghānañca pajānāti, gandhe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

Смотреть T Закладка

"Jivhañca pajānāti, rase ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

Смотреть T Закладка

"Kāyañca pajānāti, phoṭṭhabbe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

Смотреть T Закладка

"Manañca pajānāti, dhamme ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

Смотреть T Закладка

"Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. 'Atthi dhammā'ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

Смотреть Закладка

Āyatanapabbaṃ niṭṭhitaṃ.

Смотреть Закладка

Dhammānupassanā bojjhaṅgapabbaṃ Таблица

Смотреть T Закладка

118. "Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu? Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ satisambojjhaṅgaṃ 'atthi me ajjhattaṃ satisambojjhaṅgo'ti pajānāti, asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ 'natthi me ajjhattaṃ satisambojjhaṅgo'ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Смотреть T Закладка

"Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ 'atthi me ajjhattaṃ dhammavicayasambojjhaṅgo'ti pajānāti, asantaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ 'natthi me ajjhattaṃ dhammavicayasambojjhaṅgo'ti pajānāti, yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Смотреть T Закладка

"Santaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ 'atthi me ajjhattaṃ vīriyasambojjhaṅgo'ti pajānāti, asantaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ 'natthi me ajjhattaṃ vīriyasambojjhaṅgo'ti pajānāti, yathā ca anuppannassa vīriyasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa vīriyasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Смотреть T Закладка

"Santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ 'atthi me ajjhattaṃ pītisambojjhaṅgo'ti pajānāti, asantaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ 'natthi me ajjhattaṃ pītisambojjhaṅgo'ti pajānāti, yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa pītisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Смотреть T Закладка

"Santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ 'atthi me ajjhattaṃ passaddhisambojjhaṅgo'ti pajānāti, asantaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ 'natthi me ajjhattaṃ passaddhisambojjhaṅgo'ti pajānāti, yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Смотреть T Закладка

"Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ 'atthi me ajjhattaṃ samādhisambojjhaṅgo'ti pajānāti, asantaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ 'natthi me ajjhattaṃ samādhisambojjhaṅgo'ti pajānāti, yathā ca anuppannassa samādhisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Смотреть T Закладка

"Santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ 'atthi me ajjhattaṃ upekkhāsambojjhaṅgo'ti pajānāti, asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ 'natthi me ajjhattaṃ upekkhāsambojjhaṅgo'ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

Смотреть T Закладка

"Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. 'Atthi dhammā'ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.

Смотреть Закладка

Bojjhaṅgapabbaṃ niṭṭhitaṃ [bojjhaṅgapabbaṃ niṭṭhitaṃ. paṭhamabhāṇavāraṃ (syā.)].

Смотреть Закладка

Dhammānupassanā saccapabbaṃ Таблица

Смотреть T Закладка

119. "Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu? Idha, bhikkhave, bhikkhu 'idaṃ dukkha'nti yathābhūtaṃ pajānāti, 'ayaṃ dukkhasamudayo'ti yathābhūtaṃ pajānāti, 'ayaṃ dukkhanirodho'ti yathābhūtaṃ pajānāti, 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yathābhūtaṃ pajānāti.

Смотреть Закладка

Paṭhamabhāṇavāro niṭṭhito.

Смотреть Закладка

Dukkhasaccaniddeso

Смотреть Закладка

120. "Katamañca, bhikkhave, dukkhaṃ ariyasaccaṃ? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho ["appiyehi - pe - vippayogopi dukkho"ti pāṭho ceva taṃniddeso ca sī. pī. potthakesu na dissati, sumaṅgalavilāsiniyaṃpi taṃsaṃvaṇṇanā natthi], yampicchaṃ na labhati tampi dukkhaṃ, saṃkhittena pañcupādānakkhandhā [pañcupādānakkhandhāpi (ka.)] dukkhā.

Смотреть Закладка

121. "Katamā ca, bhikkhave, jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati, bhikkhave, jāti.

Смотреть Закладка

122. "Katamā ca, bhikkhave, jarā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati, bhikkhave, jarā.

Смотреть Закладка

123. "Katamañca, bhikkhave, maraṇaṃ? Yaṃ [sumaṅgalavilāsinī oloketabbā] tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālaṅkiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo, idaṃ vuccati, bhikkhave, maraṇaṃ.

Смотреть Закладка

124. "Katamo ca, bhikkhave, soko? Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko, ayaṃ vuccati, bhikkhave, soko.

Смотреть Закладка

125. "Katamo ca, bhikkhave, paridevo? Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ, ayaṃ vuccati, bhikkhave, paridevo.

Смотреть Закладка

126. "Katamañca, bhikkhave, dukkhaṃ? Yaṃ kho, bhikkhave, kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati, bhikkhave, dukkhaṃ.

Смотреть Закладка

127. "Katamañca, bhikkhave, domanassaṃ? Yaṃ kho, bhikkhave, cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati, bhikkhave, domanassaṃ.

Смотреть Закладка

128. "Katamo ca, bhikkhave, upāyāso? Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ, ayaṃ vuccati, bhikkhave, upāyāso.

Смотреть Закладка

129. "Katamo ca, bhikkhave, appiyehi sampayogo dukkho? Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā, yā tehi saddhiṃ saṅgati samāgamo samodhānaṃ missībhāvo, ayaṃ vuccati, bhikkhave, appiyehi sampayogo dukkho.

Смотреть Закладка

130. "Katamo ca, bhikkhave, piyehi vippayogo dukkho? Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātisālohitā vā, yā tehi saddhiṃ asaṅgati asamāgamo asamodhānaṃ amissībhāvo, ayaṃ vuccati, bhikkhave, piyehi vippayogo dukkho.

Смотреть Закладка

131. "Katamañca, bhikkhave, yampicchaṃ na labhati tampi dukkhaṃ? Jātidhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati – 'aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā'ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Jarādhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati – 'aho vata mayaṃ na jarādhammā assāma, na ca vata no jarā āgaccheyyā'ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Byādhidhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati – 'aho vata mayaṃ na byādhidhammā assāma, na ca vata no byādhi āgaccheyyā'ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Maraṇadhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati – 'aho vata mayaṃ na maraṇadhammā assāma, na ca vata no maraṇaṃ āgaccheyyā'ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Sokaparidevadukkhadomanassupāyāsadhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati – 'aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsadhammā āgaccheyyu'nti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ.

Смотреть Закладка

132. "Katame ca, bhikkhave, saṃkhittena pañcupādānakkhandhā dukkhā? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ime vuccanti, bhikkhave, saṃkhittena pañcupādānakkhandhā dukkhā. Idaṃ vuccati, bhikkhave, dukkhaṃ ariyasaccaṃ.

Смотреть Закладка

Samudayasaccaniddeso

Смотреть Закладка

133. "Katamañca, bhikkhave, dukkhasamudayaṃ [dukkhasamudayo (syā.)] ariyasaccaṃ? Yāyaṃ taṇhā ponobbhavikā [ponobhavikā (sī. pī.)] nandīrāgasahagatā [nandirāgasahagatā (sī. syā. pī.)] tatratatrābhinandinī. Seyyathidaṃ – kāmataṇhā bhavataṇhā vibhavataṇhā.

Смотреть Закладка

"Sā kho panesā, bhikkhave, taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati? Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Смотреть Закладка

"Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaṃ loke - pe - ghānaṃ loke… jivhā loke… kāyo loke… mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Смотреть Закладка

"Rūpā loke… saddā loke… gandhā loke… rasā loke… phoṭṭhabbā loke… dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Смотреть Закладка

"Cakkhuviññāṇaṃ loke… sotaviññāṇaṃ loke… ghānaviññāṇaṃ loke… jivhāviññāṇaṃ loke… kāyaviññāṇaṃ loke… manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Смотреть Закладка

"Cakkhusamphasso loke… sotasamphasso loke… ghānasamphasso loke… jivhāsamphasso loke… kāyasamphasso loke… manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Смотреть Закладка

"Cakkhusamphassajā vedanā loke… sotasamphassajā vedanā loke… ghānasamphassajā vedanā loke… jivhāsamphassajā vedanā loke… kāyasamphassajā vedanā loke… manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Смотреть Закладка

"Rūpasaññā loke… saddasaññā loke… gandhasaññā loke… rasasaññā loke… phoṭṭhabbasaññā loke… dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Смотреть Закладка

"Rūpasañcetanā loke… saddasañcetanā loke… gandhasañcetanā loke… rasasañcetanā loke… phoṭṭhabbasañcetanā loke… dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Смотреть Закладка

"Rūpataṇhā loke… saddataṇhā loke… gandhataṇhā loke… rasataṇhā loke… phoṭṭhabbataṇhā loke… dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Смотреть Закладка

"Rūpavitakko loke… saddavitakko loke… gandhavitakko loke… rasavitakko loke… phoṭṭhabbavitakko loke… dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Смотреть Закладка

"Rūpavicāro loke… saddavicāro loke… gandhavicāro loke… rasavicāro loke… phoṭṭhabbavicāro loke… dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Idaṃ vuccati, bhikkhave, dukkhasamudayaṃ ariyasaccaṃ.

Смотреть Закладка

Nirodhasaccaniddeso

Смотреть Закладка

134. "Katamañca, bhikkhave, dukkhanirodhaṃ [dukkhanirodho (syā.)] ariyasaccaṃ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.

Смотреть Закладка

"Sā kho panesā, bhikkhave, taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati? Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Смотреть Закладка

"Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaṃ loke - pe - ghānaṃ loke… jivhā loke… kāyo loke… mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Смотреть Закладка

"Rūpā loke… saddā loke… gandhā loke… rasā loke… phoṭṭhabbā loke… dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Смотреть Закладка

"Cakkhuviññāṇaṃ loke… sotaviññāṇaṃ loke… ghānaviññāṇaṃ loke… jivhāviññāṇaṃ loke… kāyaviññāṇaṃ loke… manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Смотреть Закладка

"Cakkhusamphasso loke… sotasamphasso loke… ghānasamphasso loke… jivhāsamphasso loke… kāyasamphasso loke… manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Смотреть Закладка

"Cakkhusamphassajā vedanā loke… sotasamphassajā vedanā loke… ghānasamphassajā vedanā loke… jivhāsamphassajā vedanā loke… kāyasamphassajā vedanā loke… manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Смотреть Закладка

"Rūpasaññā loke… saddasaññā loke… gandhasaññā loke… rasasaññā loke… phoṭṭhabbasaññā loke… dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Смотреть Закладка

"Rūpasañcetanā loke… saddasañcetanā loke… gandhasañcetanā loke… rasasañcetanā loke… phoṭṭhabbasañcetanā loke… dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Смотреть Закладка

"Rūpataṇhā loke… saddataṇhā loke… gandhataṇhā loke… rasataṇhā loke… phoṭṭhabbataṇhā loke… dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Смотреть Закладка

"Rūpavitakko loke… saddavitakko loke… gandhavitakko loke… rasavitakko loke… phoṭṭhabbavitakko loke… dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Смотреть Закладка

"Rūpavicāro loke… saddavicāro loke… gandhavicāro loke… rasavicāro loke… phoṭṭhabbavicāro loke… dhammavicāro loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhāmānā nirujjhati. Idaṃ vuccati, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ.

Смотреть Закладка

Maggasaccaniddeso Таблица

Смотреть Закладка

135. "Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Смотреть Закладка

"Katamā ca, bhikkhave, sammādiṭṭhi? Yaṃ kho, bhikkhave, dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ. Ayaṃ vuccati, bhikkhave, sammādiṭṭhi.

Смотреть Закладка

"Katamo ca, bhikkhave, sammāsaṅkappo? Nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo. Ayaṃ vuccati, bhikkhave, sammāsaṅkappo.

Смотреть Закладка

"Katamā ca, bhikkhave, sammāvācā? Musāvādā veramaṇī [veramaṇi (ka.)], pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī. Ayaṃ vuccati, bhikkhave, sammāvācā.

Смотреть Закладка

"Katamo ca, bhikkhave, sammākammanto? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī. Ayaṃ vuccati, bhikkhave, sammākammanto.

Смотреть Закладка

"Katamo ca, bhikkhave, sammāājīvo? Idha, bhikkhave, ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvitaṃ kappeti. Ayaṃ vuccati, bhikkhave, sammāājīvo.

Смотреть Закладка

"Katamo ca, bhikkhave, sammāvāyāmo? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ayaṃ vuccati, bhikkhave, sammāvāyāmo.

Смотреть Закладка

"Katamā ca, bhikkhave, sammāsati? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati, bhikkhave, sammāsati.

Смотреть Закладка

"Katamo ca, bhikkhave, sammāsamādhi? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti 'upekkhako satimā sukhavihārī'ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, sammāsamādhi. Idaṃ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ.

Смотреть T Закладка

136. "Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. 'Atthi dhammā'ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu.

Смотреть Закладка

Saccapabbaṃ niṭṭhitaṃ.

Смотреть Закладка

Dhammānupassanā niṭṭhitā.

Смотреть T Закладка

137. "Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta vassāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā.

Смотреть T Закладка

"Tiṭṭhantu, bhikkhave, satta vassāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha vassāni - pe - pañca vassāni… cattāri vassāni… tīṇi vassāni… dve vassāni… ekaṃ vassaṃ… tiṭṭhatu, bhikkhave, ekaṃ vassaṃ. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya satta māsāni, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā. Tiṭṭhantu, bhikkhave, satta māsāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya cha māsāni - pe - pañca māsāni… cattāri māsāni… tīṇi māsāni… dve māsāni… ekaṃ māsaṃ… aḍḍhamāsaṃ… tiṭṭhatu, bhikkhave, aḍḍhamāso. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṃ bhāveyya sattāhaṃ, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitā"ti.

Смотреть T Закладка

138. "'Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā'ti. Iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta"nti.

Смотреть T Закладка

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Смотреть Закладка

Mahāsatipaṭṭhānasuttaṃ niṭṭhitaṃ dasamaṃ.

Смотреть Закладка

Mūlapariyāyavaggo niṭṭhito paṭhamo.

Смотреть Закладка

Tassuddānaṃ – [ito paraṃ kesuci potthakesu imāpi gāthāyo evaṃ dissanti –§ajaraṃ amataṃ amatādhigamaṃ, phalamagganidassanaṃ dukkhanudaṃ. sahitattaṃ mahārasahassakaraṃ, bhūtamiti sāraṃ vividhaṃ suṇātha.§taḷākaṃ vasupūritaṃ ghammapathe, tividhaggipiḷesitanibbāpanaṃ. byādhipanudanaosadhayo, pacchimasuttapavarā ṭhapitā.§madhumandavarasāmadānaṃ, khiḍḍārati jananimanusaṅghātaṃ. tathā sutte veyyākaraṇā ṭhapitā, sakyaputtānamabhidamanatthāya.§paññāsaṃ ca diyaḍhḍasataṃ, dve ca veyyākaraṇaṃ apare ca. tevanāmagataṃ ca anupubbaṃ, ekamanā nisāmetha mudaggaṃ.]

Смотреть Закладка

Mūlasusaṃvaradhammadāyādā, bheravānaṅgaṇākaṅkheyyavatthaṃ;

Смотреть Закладка

Sallekhasammādiṭṭhisatipaṭṭhaṃ, vaggavaro asamo susamatto.

Mūlapaṇṇāsapāḷi (1-50) Далее >>